________________
व्यवहारकाण्डम्
सवर्णेन, अपसर्पयेत् सापसर्प कुर्यात् । धर्मस्थं, 'प्रदे- यं वेत्यादि । यं वा पुरुषं, मन्त्रयोगमलकर्मभिः ष्टारं वेति प्रक्षिप्तं प्रतिभाति । विश्वासोपगतं विश्वस्तं, मन्बोपायैरौषधप्रयोगैश्च, श्माशानिकैर्वा श्मशानकरणीयसत्री प्रणिहितः, ब्रूयात् । वचनप्रकार:-असौ मे कर्मभिर्वा, संवननकारकं वशीकरणकारं मन्येत, तं बन्धुरित्यादि । स्पष्टार्थम् ।
सत्री ब्रूयात् , किमिति, अमुष्य भार्यामित्यादि । सुबो
सत्री वयात तेनेति । उक्तेन धर्मस्थविधानेन, प्रदेष्टारः कण्टक- | धम् । शोधनाधिकृताः, व्याख्याता: उक्तविधाना बोद्धव्याः। तेनेत्यादि । कृत्याभिचारशीलौ कृत्याशीलः पिशा
__ श्रीमू. | चावेशनकर्ता अभिचारशीलो मन्त्रप्रयोगेण मारणशीलः। ग्रामकूटमध्यक्षं वा सत्री ब्रूयात्--- असौ जाल्मः
श्रीमू. प्रभूतद्रव्यः, तस्यायमनर्थः । तेनैनमाहारयस्वेति । 'यं वा रसस्य वक्तारं क्रेतारं विक्रेतारं भैषज्यास चेत् तथा कुर्याद् , उत्कोचकः इति प्रवास्येत । हारव्यवहारिणं वा रसदं मन्येत, तं सत्री ब्रूयात् __ कृतकाभियुक्तो वा कूटसाक्षिणोऽभिज्ञातानर्थ- असौ मे शत्रुस्तस्योपघातः क्रियतां अयं चार्थः वैपुल्येन आरभेत । ते चेत् तथा कुर्युः, कूटसाक्षिण प्रतिगृह्यतां इति । स चेत् तथा कुर्याद् , रसद इति प्रवास्येरन् ।
इति प्रवास्येत । तेन मदनयोगव्यवहारी व्याख्यातः। तेन कूटश्रावणकारका व्याख्याताः। ___यं वा नानालोहक्षाराणां अङ्गारभस्त्रासंदंशमुष्टि
यं वा मन्त्रयोगमलकर्मभिः इमाशानिकैी काधिकरणीबिम्बटमषाणामभीक्षणं क्रेतारं मषीसंवननकारकं मन्येत, तं सत्री ब्रूयात्--- अमुष्य भस्मधूमदिग्धहस्तवस्त्रलिङ्गं कर्मारोपकरणसंवर्ग भायो स्नुषां दुहितरं वा कामये। सा मां प्रति- कूटरूपकारकं मन्येत, तं सत्री शिष्यत्वेन संव्यवकामयतां, अयं चार्थः प्रतिगृह्यताम् इति । स चेत् हारेण चानुप्रविश्य प्रज्ञापयेत् । प्रज्ञातः कूटरूपतथा कुर्यात् संवननकारक इति प्रवास्येत । | कारक इति प्रवास्येत । तेन कृत्याभिचारशीलौ व्याख्यातौ ।
तेन 'रागस्यापहर्ता कूटसुवर्णव्यवहारी च ग्रामकूटमिति । ग्राममुख्यं, अध्यक्षं वा, सत्री
व्याख्यातः । ब्रूयात् , किमिति, असौ जाल्मोऽसमीक्ष्यकारी, प्रभूतद्रव्यः आरब्धारस्तु हिंसाया गूढाजीवास्त्रयोदश । प्रचुरधनः। तस्य अयं अनर्थ: आपतित इति शेषः । प्रवास्या निष्क्रयार्थ वा दार्दोषविशेषतः ।। तेन उपस्थितानपदेशेन, एनं धनिकं, आहारयस्व यं वा रसस्येत्यादि । रसस्य विषस्य । भैषज्याहारअर्थात् सर्वस्व, इति । स चेदित्यादि स्पष्टम् । व्यवहारिणं भेषजाभ्यवहार्ययोर्विषोपयोजनशीलम् । शेषं
कुटसाक्षिपरीक्षणमाह.- कृतकाभियुक्तो वेति । सुगमम् । तेनेति । उक्तेन रसदविधानेन, मदनयोगमृषाभियुक्तः सत्री, कूटसाक्षिण: अभिज्ञातान् शङ्कि- व्यवहारी मदनयोग: मदजनकौषधदानोपायः तद्व्यवतान्, अर्थवैपुल्येन प्रभूतधनार्पणोपधया, आरभेत हारी, व्याख्यातः। प्रलोभयेत् । ते चेदित्यादि स्पष्टम् ।
यं वेति । यं वा, नानालोहक्षाराणां नानाजातीयानां तेनेति । उक्तेन कटसाक्षिविधानेन, कूटश्रावणकारकाः लोहाना क्षाराणां च, अङ्गारादीनां अङ्गारो निर्वाणाग्निकअगृहीत एव ऋणे 'ऋणममुकेन मत्सकाशादेतावद् मिन्धनं भस्त्रा ध्मानहतिः संदंशः कङ्कमुखः मुष्टिका गृहीतमित्येवं मृषार्थ प्रातिवेशिकानानुवेशिकांश्च कमारोपकरणभेदः अधिकरणी लोहाभिघाताधारः, बिम्बः साक्ष्याथें ये श्रावयन्ति त एते कुटश्रावयितारः, प्रतिमा, टङ्कः दारणः, मुषा ताम्राद्यावर्तनी, इत्येतासां, व्याख्याताः उक्तविधाना बोद्धव्याः ।
अभीक्ष्णं क्रेतारं, मषीभस्मधूमदिग्धहस्तवस्त्रलिङ्गं (१) कौ. ४१४.
(१) कौ. ४।४.