________________
२६७९
तेनार्घवृद्धौ दण्डवृद्धिर्व्याख्याता।
श्लोकान्वयि । देशव्यवहितानां कालव्यवहितानां च संभूयक्रये चैषां अविक्रीते ना
|पण्यानां, प्रक्षेपं वस्तुमूल्यं, पण्यनिष्पत्ति, इदमियता कालेन दद्यात् । पण्योपघाते चैषामनुग्रहं कुर्यात् पण्य-निष्पद्यत इत्यमुमर्थ, शुल्क, वृद्धिं, अवक्रयं शकटबलीबाहुल्यात् ।
वर्दादिभाटकं, अन्यान् व्ययांश्च, संख्याय, अर्धे, स्थापयेत्
कल्पयेत् , अर्घवित् अर्घविधानाभिज्ञ: संस्थाध्यक्षः। श्रीमू. ___पण्याध्यक्षः सर्वपण्यान्येकमुखानि विक्रीणीत । तेष्वविक्रीतेषु नान्ये विक्रीणीरन् । तानि दिवस
गूढाजीविनां रक्षा वेतनेन विक्रीणीरन् अनुग्रहेण प्रजानाम् ।
गूढाजीविनां रक्षा । समाहर्तृप्रणिधौ जनपद
रक्षणमुक्तम् । तस्य कण्टकशोधनं वक्ष्यामः । देशकालान्तरितानां तु पण्यानाम्---
समाहर्ता जनपदे .. सिद्धतापसप्रव्रजितचक्रप्रक्षेपं पण्यनिष्पत्ति शुल्कं वृद्धिमवक्रयम् ।
| चरचारणकुहकप्रच्छन्दककार्तान्तिकनैमित्तिकमौहूव्ययानन्यांश्च संख्याय स्थापयेदर्घमघुवित् ॥ तिकचिकित्सकोन्मत्तमूकबधिरजडान्धवैदेहककारु.
किं तन्निसृष्टमित्याह---- अनुज्ञातक्रयादुपरि चेति । शिल्पिकुशीलववेशशौण्डिकापूपिकपाकमांसिकौद-- स्वीकरणकालिकादर्घादुपरि, एषां वणिजां, स्वदेशीयानां निकव्यञ्जनान् प्रणिदध्यात् । ते ग्रामाणामध्यक्षाणां खदेशभवानां, पण्यानां, पञ्चकं शतं आजीवं स्थापयेत् च शौचाशौचं विद्युः । यं चात्र गूढजीविनं शङ्केत, शते पञ्चपणिक लाभं व्यवस्थापयेत् । परदेशीयानां तं ..सत्रिसवर्णेनापसर्पयेत् । धर्मस्थं प्रदेष्टारं वा पण्यानां, दशकं शतं शते दशपणिकं लाभं स्थापयेत् । तत: विश्वासोपगतं सत्री ब्रूयात्--- असौ मे बन्धुरभिपरं उक्तलाभादधिकं, अर्धे मूल्यं, वर्धयतां, क्रये विक्रये युक्तः, तस्यायमनर्थः प्रतिक्रियतां, अयं चार्थः वा, भावयतां लाभमुत्पादयतां, पणशते पञ्चपणात् पण- प्रतिगृह्यतां इति । स चेत् तथा कुर्यात् , उपदापञ्चकमात्रलाभभावनादपि, द्विशतो दण्डः । तेनेति । ग्राहक इति प्रवास्येत । उक्तविधिना, अर्घवृद्धौ अर्घवर्धनेन लाभवर्धने,
तेन प्रदेष्टारो व्याख्याताः । दण्डवृद्धि: व्याख्याता पणशते दशपणभावनाच्चतुश्शतो गूढाजीविनां रक्षेति सूत्रम् । गूढाजीविनः प्रच्छन्नदण्ड इत्यादिरीत्या दण्डस्य वृद्धिः व्याख्याता। लञ्चग्रहणजीवनाः कूटसाक्ष्यादयः तेषां रक्षा वारणं प्रति
संभूयेत्यादि । एषां वणिजां, संभूयक्रये संभूयक्रीते, क्रियाभिधीयत इति सूत्रार्थः । प्रकटकण्टका: प्रच्छन्नअविक्रीते अकृतविक्रये सति, अन्यं संभूयक्रयं, न कण्टका इति द्विविधेषु कण्टकेषु कार्वादिप्रकटकण्टकरक्षणं दद्यात् अर्थाद् वणिगन्तरेभ्यः । पण्योपघाते च जला- पूर्वमुक्तं, प्रच्छन्नकण्टकरक्षणं त्वधुनोच्यते । समाग्न्यादिजनिते पण्यदूषणे, एषां संभूयक्रयकारिणां, अनु- हर्तृप्रचारे जनपदरक्षणस्योक्तत्वात् पुनरपि रक्षणप्रस्ताव: ग्रहं उपकारं, कुर्यात् , पण्यबाहुल्यात् पण्यानां बहुत्वे किमर्थ इत्याशक्य गूढकण्टकेभ्यो रक्षणस्यानुक्तस्याभिसति । इदमुत्तरवाक्येन वा संबध्यते ।
धानार्थ इत्यभिप्रायवानाह समाहर्तृप्रणिधावित्यादि। पण्याध्यक्ष इति । सः, सर्वपण्यानि, एकमुखानि गूढकण्टकपरिज्ञानार्थमपसर्पप्रणिधानमाह ----- समाविक्रीणीत एकविक्रेतद्वारेण विक्रीणीत । तेषु सर्वपण्येषु, हर्तेत्यादि । सिद्धतापसेत्यादिपदे चक्रचरः अश्वस्तनिकः, अविक्रीतेषु सत्सु, अन्ये पूर्वाङ्गीकृतविक्रयकर्मभ्योऽति-| प्रच्छन्दक: स्वच्छन्दचरः, वशो वेश्यावाटचरः, शेषाः रिक्ताः, न विक्रीणीरन् । तानि पण्यानि दिवसवेतनेन | प्रतीताः । त इत्यादि । ते सिद्धतापसादिव्यञ्जनाः। प्रणिदिवसवेतनदानेन, विक्रीणीरन् , प्रजानां, अनुग्रहेण हिताः, ग्रामाणां ग्राममुख्यानां, अध्यक्षाणां च, शौचाआनुकूल्येन।
शौचं विद्युः । यं चेति । अत्र ग्राममुख्येषु अध्यक्षेषु देशकालव्यवहितपण्यविषयमाह - देशकालान्तरि- च, यं गूढजीविनं शङ्केत, तं, सत्रिसवर्णेन सत्रिणा तानां तु पण्यानामिति । इदं प्रक्षेपमित्यादिवक्ष्यमाण- (१) कौ. ४।४.
ब.का. २११