________________
व्यवहारकाण्डम्
तद्देशजमित्युक्त्वा अतद्देशजं, हीनमल्यं विक्रयाधानं । वैदेहकानां वेति । वणिजां च, संभूय ऐकमत्यन, नयतः, रादायुक्तं राढा शोभा तया गुणवद्रत्नलक्षणात् पण्यं अवरुन्धतां अन्यत्र विक्रेतुमविसृजतां, अनर्पण श्रेष्ठरत्नयुक्तं अर्थात् कृत्रिममौक्तिकादिकं, हीनमूल्यं अयुक्तेन मूल्येन, विक्रीणतां, क्रीणतां वा, सहस्रं विक्रयाधानं नयतः, उपधियुक्तं कृत्रिमपण्यमिश्र, | दण्डः प्रत्येकम् । हीनमूल्यं विक्रयाधानं नयत:, समुद्गपरिवर्तिमं समुद्गस्य | तुलेत्यादि । तुलामानान्तरं आयमान्यादितुलाभ्य संपुटस्य पूर्वदर्शितस्य परिवर्तेन कृतं कस्मिंश्चित् समुद्ने उत्पद्यमानो लाभविशेष: प्रस्थादिमानविशेषेभ्य उत्पद्यपण्यं प्रदर्थ्यान्यस्मात् समुद्गाद् उद्धृतमित्यर्थः, हीनमल्यं मानो लाभविशेषश्च, अर्घवर्णान्तरं वा मूल्यभेदनिमित्तो विक्रयाधानं नयत:, चतुष्पञ्चाशत्पणो दण्डः। पणमूल्यं लाभविशेषश्च, पुस्तके लेख्यं इति वाक्यशेषः। धरकस्य एकपणमूल्यं असारभाण्डादिकं, विक्रयाधानं नयत:, तुलाधारकस्य, मायकस्य वा, पणमल्यादष्टभागं एकपणद्विगुण: उक्तदण्डद्विगुणो दण्डः। द्विपणमल्यं विक्रया- मूल्यस्याष्टमांशप्रमाणं तुलामानान्तरं, हस्तदोषेण, आचधानं नयत:, द्विशतः। तेन उक्तप्रकारेण, अर्घवृद्धौ रत: कुर्वतः, द्विशतो दण्डः । तेन उक्तविधिना, त्रिपणचतुष्पणादिपण्यमूल्यवृद्धौ, दण्डवृद्धिः व्याख्याता। द्विशतोत्तरा चतुर्भागाद्याहरणे द्विगणादिका, दण्डवृद्धिः
कारुशिल्पिनामिति । कारूणां शिल्पिनां च, कर्म- | व्याख्याता। गुणापकर्ष ‘एवंगुणकं भाण्डं निर्मातव्यमि'त्युक्ते | धान्यस्नेहक्षारलवणगन्धभैषज्यद्रव्याणामिति । धान्या'तादृग्गुणं मा कुरु' इति प्रतिषेधेन कर्मगुणहानि, दीनां, समवर्णोपधाने तुल्यवर्गहीनमल्यैर्धान्यादिभिसंभूय ऐकमत्येन, समुत्थापयतां, आजीवं लाभं, संभूय मिश्रणे, द्वादशपणो दण्डः। समुत्थापयतां एकपणवेतन कर्म पणद्वयवेतनं कल्पयतां, यन्निसृष्टमिति । यत निसृष्टं उपजीव्यत्वेनानुमतं विक्रयक्रयोपघातं वा विक्रयोपघातं वा स्वपण्यविक्रये उपजीवेयः विक्रेत्रादयः। तद् एषां दिवससंजातं प्रतिमल्यातिरेचनेनोपघातं वा क्रयोपघातं वा परपण्यस्वी- दिनोत्पन्नं, संख्याय संख्यया परिच्छिद्य, वणिक स्थापयेत् करणे मूल्यपातनेनोपघातं वा, संभूय समुत्थापयतां, संस्थाध्यक्ष: 'प्रकल्पयेत् । केतृविक्रेत्रोरन्तरपतितमिति । सहस्रं दण्ड: पणसहस्रं प्रत्येकं दण्डः । श्रीमू. क्रेतृविक्रेतृशब्दो क्रयविकृयोपलक्षको, क्रये विक्रये च
'वैदेहकानां वा संभूय पण्यमवरुन्धतामनर्पण पण्यानां संस्थाध्यक्षेण स्वयं क्रियमाणे अन्तरागतमधिकं विक्रीणतां क्रीणतां वा सहस्रं दण्डः ।
धनं, अदायादन्यं दायादनानह अन्याविभाज्यं भवति तुलामानान्तरमर्घवर्णान्तरं वा । धरकस्य माय- केवलराजग्राह्यमेव , भवतीत्यर्थः । आदायादन्यमिति कस्य वा पणमूल्यादष्टभागं हस्तदोषणाचरतो वृद्धपाठो मातृकासु चिन्त्यार्थः। अदायाद्यमित्येव वा द्विशतो दण्डः । तेन द्विशतोत्तरा दण्डवृद्धि- पाठः शुद्धः संभाव्यते। तेनेति । धान्यपण्यनिचयांश्च, याख्याता।
तेन संस्थाध्यक्षेण, अनुज्ञाता: कुर्युः । एषां अन्यथाधान्यस्नेहक्षारलवणगन्धभैषज्यद्रव्याणां सम- निचितं अननुज्ञातनिचितं, पण्याध्यक्षो गृह्णीयात् । वर्णोपधाने द्वादशपणो दण्डः ।
तेनेति । तेन निचितेन, धान्यपण्यविक्रये विषये, __ यन्निसृष्टमुपजीवेयुः, तदेषां दिवससंजातं प्रजानां अनुग्रहेण व्यवहरेत प्रजानामुपकारो यथा स्यात् संख्याय वणिक् स्थापयेत् । क्रेतृविक्रेत्रोरन्तरपतित- तथा समाचरेदित्यर्थः।
श्रीम. मदायादन्यं भवति । तेन धान्यपण्यनिचयांश्चानु- ___ अनुज्ञातक्रयादुपरि चैषां स्वदेशीयानां पण्यानां ज्ञाताः कुर्युः । अन्यथानिचितमेषां पण्याध्यक्षो पञ्चकं शतमाजीवं स्थापयेत् । परदेशीयानां गृहीयात् । तेन धान्यपण्यविक्रये व्यवहरेतानुग्रहण | दशकम् । ततः परमर्घ वर्धयतां क्रये विक्रये वा प्रजानाम् ।
भावयतां पणशते पञ्चपणाद् द्विशतो. दण्डः । (१) कौ. ४।२.
(१) कौ. ४२.