________________
.स्तेयम्
१६७७
अभिवदेयः दण्डत्वेन विदध्यधर्मस्थाः, तावन्तः विहित-..,परिमाणीद्रोणयोरिति । तुलादण्डधान्यमानविशेषयोः पणतुल्यसंख्या:, शिफाप्रहारा: दण्डाः धनदण्डप्रति- अर्धपलहीनातिरिक्तं : अर्धपलन्युनत्वमर्धपलाधिकत्वं च, निधयः कार्याः ।
अदोषः दोषाभावः । पलहीनातिरिक्ते एकपलहानौ तदशिल्पिनामुक्तातिरिक्तकर्मविषयं निष्पत्तिवेतनमूहनी- तिरेके वा, द्वादशपणो दण्डः । तेन पलोत्तरा द्विपलयमुक्तदिशेत्याह- शेषाणामित्यादि । अध्यायान्ते
हान्यतिरेके चतुर्विशतिपणो दण्ड इत्यादिरूपा, दण्डवृद्धिः श्लोकमाह-- एवमित्यादि । चोरान् अचोराख्यान् व्याख्याता । चोरकर्मकुर्वाणान् अपि अचोरसंज्ञान् । कुहकान् तुलाया इत्यादिस्तुलाया आढकस्येत्यादिराढकस्य ऐन्द्रजालिकान् ।
श्रीम. चार्धकईंककर्षन्यनातिरिक्तविषयविधानग्रन्थः स्पष्टार्थः । वैदेहकरक्षणम्
अनुक्तानां तुलाविशेषमानविशेषाणां हीनातिरिक्त'वैदेहकरक्षणम् । संस्थाध्यक्षः पण्यसंस्थायां विषयं विधानमुक्तदिशानुमेयमित्याह ---- तुलामानपुराणभाण्डानां स्वकरणविशुद्धानामाधानं विक्रयं वा विशेषाणामित्यादि ।
श्रीम. स्थापयेत् । तुलामानभाण्डानि चावक्षेत, पौतवा
तुलामानाभ्यामतिरिक्ताभ्यां क्रीत्वा हीनाभ्यां पचारात् ।
| विक्रीणानस्य त एव द्विगुणा दण्डाः। गण्यपण्ये__ परिमाणीद्रोणयोरर्धपलंहीनातिरिक्तमदोषः । ष्वष्टभागं पण्यमूल्येष्वपहरतः षण्णवतिर्दण्डः । पलहीनातिरिक्ते द्वादशपणो दण्डः । तेन, पलोत्तरा काष्ठलोहमणिमयं रज्जुचर्ममृन्मयं सूत्रवल्करोममयं दण्डवृद्धिाख्याता।
वा जात्यमित्यजात्यं विक्रयाधानं नयतो मूल्याष्टतुलायाः कर्षहीनातिरिक्तमदोषः । द्विकर्षहीना- गुणो दण्डः। तिरिक्ते षट्पणो दण्डः । तेन कर्णोत्तरा दण्डवृद्धि- सारभाण्डमित्यसारभाण्डं, तज्जातमित्यतज्जातं, र्व्याख्याता।
राढायुक्तमुपधियुक्तं समुद्गपरिवर्तिमं वा विक्रयाधानं आढकस्यार्धकर्षहीनातिरिक्तमदोषः । कर्षहीना- नयतो हीनमूल्यं चतुष्पञ्चाशत्पणो दण्डः, पणमूल्यं तिरिक्ते त्रिपणो दण्डः । तेन कर्णोत्तरा दण्डवृद्धि- द्विगुणः, द्विपणमूल्यं द्विशतः । तेनार्घवृद्धौ दण्डाख्याता। ..
वृद्धिाख्याता। तुलामानविशेषाणामतोऽन्येषामनुमानं कुर्यात् ।। कारुशिल्पिनां कर्मगुणापकर्षमाजीवं विक्रय
वैदेहकरक्षणमिति सत्रम् । वैदेहका: वणिजः कण्टकेष क्रयोपघातं वा संभूय समुत्थापयतां सहस्रं दण्डः । प्रधानाः, तेभ्यो जनपदस्य रक्षणमभिधीयते इति तुलामानाभ्यामतिरिक्ताभ्यामिति । तुलाविशेषेण सूत्रार्थः । 'वणिक्कारुकुशीलवान्' इति वणिक्प्रस्तावात् भाजन्यादिना मानविशेषेण च प्रस्थकुडुबादिनातिरिक्तेन, तद्रक्षणप्रकारो व्युत्पाद्यते। संस्थाध्यक्ष इति । विपणि- क्रीत्वा, हीनाभ्यां ताभ्यां, विक्रीणानस्य, त एव द्वादशमार्गाध्यक्षः, पण्यसंस्थायां पण्यशालायां, पुराणभाण्डानां पणादय एव, द्विगुणा दण्डाः । गण्यपण्येष्विति । तेषु पुराणानां धान्यादिपण्यानां, पुराणत्वोक्तिः कालपरिवास- विषये, पण्यमूल्येषु अष्टभागं अपहरतः षण्णवतिर्दण्डः । संभावितगुणयोगार्था, स्वकरणविशुद्धानां विभावितस्वत्वा- काष्ठादिमयं पण्यं निकृष्टं श्रेष्ठव्यपदेशेन विक्रयमाधानं नां, एतच्च चोरितत्वपरिहारार्थम् । आदानं ग्रहणं च कुर्वतो मूल्याष्टगुणो दण्ड इत्याह काष्ठेत्यादि । प्रवेशनं, आधानपाठे निवेशनं, विक्रयं वा, स्थापयेत् । सारेत्यादि । सारभाण्डमित्यसारभाण्डं कर्पूरादिकमतुलामानभाण्डानि च परिमाण्यादीनि द्रोणाढकादीनि च, | कृत्रिम सारपण्यमित्यक्त्वा तत् कृत्रिमं, हीनमूल्यं अवेक्षेत परीक्षेत, पौतवापचारात् पौतवदोषं परिहर्तुम् । पणावरमूल्यं, विक्रयाधानं नयतः, तज्जातमित्यतज्जातं (१) कौ. ४।२.
(१) कौ. ४।२.