________________
व्यवहारकाण्डम्
व्याजीपरिशुद्धा पणयात्रेति। राजदेयं शते पञ्चभागं | वैद्यस्य तद्विपत्ती पूर्वः साहसदण्डः, चिकित्सादोषेम दत्त्वा पणयात्रां कुर्यात् । पणादिति । पणात् माषक | तद्विपत्तौ मध्यम इत्याह-भिषज इत्यादि । मर्मवेधउपजीवत: एकस्मिन् शुद्धे पणे माषमेकं हरत: लक्षणा- वैगुण्यकरण इति । मर्मणि शस्त्रक्रियान्यथाकरगे, ध्यक्षस्य, द्वादशपणो दण्डः। एवमुपजीवनबहुत्वे दण्ड- दण्डपारुष्यं विद्यात् तदाख्येन विवादपदेन भिषजमभिबहुत्वमूह्यमित्याह - तेनोत्तरमित्यादि ।
युञ्जीत, भिषक्रियादोषेण रोगिणो यदङ्गमुपहतं तद् __ कटरूपमिति । कपटनाणकं, कारयतः, प्रतिगृह्णत: |
भिषज उपहन्यादित्यर्थः।
श्रीम. स्वीकुर्वतः, निर्यापयतो वा निर्गमयतो वा, सहस्रं कुशीलवा वर्षारात्रिमेकस्था वसेयुः । कामदानपणसहस्रं, दण्डः। कोशे प्रक्षिपत: अकूटरूपैः सह मतिमात्रमेकस्यातिवादं च वर्जययः । तस्यातिक्रमे मिश्रयतः, वधः।
द्वादशपणो दण्डः । कामं देशजातिगोत्रचरणमैथुनासरकेत्यादि । सरकपांसुधावका: सरकं रत्नं खनिषु | पहाने नर्मयेयुः । रत्नसंपृक्तपांसुधावनकर्मकराः, सारत्रिभाग तत्कर्मलब्ध- कुशीलवैश्चारणा भिक्षुकाश्च व्याख्याताः । तेषासारवस्तुत्रिभागं लभेरन् । द्वौ सारत्रिभागौ, रत्नं च, मयश्शूलेन यावतः पणानाभवदेयुः, तावन्तः राजा लभेत । रत्नापहारे उत्तमो दण्डः, सरकपांसुधाव- शिफाप्रहारा दण्डाः। शेषाणां कर्मणां निष्पत्तिकानाम् ।
वेतनं शिल्पिनां कल्पयेत् । खनिरत्ननिधिनिवेदनेष्विति । खन्यादीनामनर्हहस्त- एवं चोरानचोराख्यान वणिक्कारुकुशीलवान् । गतानां राज्ञे निवेदनेषु, षष्ठं अंशं, निवेत्ता निवेदयिता,
। भिक्षुकान् कुहकांश्चान्यान् वारयेद् देशलभेत । भुतक: खन्यादिनिवेदनवृत्तिः, द्वादशमंशं
पीडनात् ॥ लभेत ।
. श्रीम.]
कुशीलवा इति । लङ्घनप्लवनगीतादिवृत्तयः , वर्षा शतसहस्रादूर्ध्व राजगामी निधिः । ऊने षष्ठमंशं रात्रिं वर्षाकालिकरात्री:, एकस्था वसेयुः एक स्थानमाबात। पौर्वपौरुषिकं निधिं जानपदः शुचिः स्व- श्रित्य वसेयुः, न तु स्थानात् स्थानान्तरं गच्छन्त: करणेन समयं लभेत । स्वकरणाभावे पञ्चशतो
स्ववृत्तिमनुतिष्ठेयुः, तदनुष्ठाने हि सति कर्षकाणां तदादण्डः । प्रच्छन्नादाने सहस्रम् ।
सङ्गात् कृषिकर्मणे (णो) वर्षाकालकरणीयस्योपघात: भिषजः प्राणाबाधिकमनाख्यायोपक्रममाणस्य स्यादिति । कामदानमतिमात्रमिति। प्रीतिवशात् केनचित् विपत्तौ पूर्वः साहसदण्डः । कर्मापराधेन विपत्तौ न्याय्यां मात्रामतिक्रम्य दीयमानं द्रव्यं, वर्जयेयुः न मध्यमः । मर्मवेधवैगुण्यकरणे दण्डपारुष्यं विद्यात्। स्वीकुर्युः । एकस्यातिवादं च बहुषु मध्ये एकस्यातिस्तुतिं
निधिः कियद्रव्यमानादूर्व राजगामीत्याह---. शत- च, वर्जयेयुः। तस्यातिक्रमे द्वादशपणो दण्डः । काममिति। सहस्रादित्यादि । तावत्पणमानपर्यन्तस्तूपलब्धृगामीत्यर्थः। देशजातिगोत्रचरणमैथुनापहाने चरणः शाखाध्येता शेषं ऊने, षष्ठं अंशं, दद्याद् राखे । पौर्वपौरुषिकमिति । पितृ- प्रतीतं, देशजात्याद्यपहासादिपरिहारे सति, कामं नर्मयेयः पितामहादयः पूर्वपुरुषाः तैः स्थापितं, निधि, जानपदः, विनोदयेयुः प्रेक्षकान् । शुचिः सद्वृत्तः, स्वकरणेन साक्ष्यलेख्यादिभिः स्वत्व
| कुशीलवोक्तमेव विधानं चारणानां भिक्षुकाणां च विभावनेन, समग्रं लभेत शतसहस्रातिगमपि । स्वकरणा- द्रष्टव्यमित्याह- कुशीलवैरित्यादि। चारणाः अङ्गभावे पञ्चशतो दण्डः । प्रच्छन्नादाने अप्रकाश्य स्वायत्ती- विक्षेपमात्रकारः। तेषां निर्धनानां दण्डे विशेषमाहकरणे, सहस्रं दण्डः ।
तेषामिति । तेषां, अयश्शूलेन हृदयतोदकत्वाद् अयश्शूल. प्राणबाधाकरं रोगमनिवेद्य राज्ञे रोगिणं चिकित्सतो तुल्येन परमर्मोद्धाटनेन निमित्तेन, यावतः पणान् , (१) कौ. ४।१.
(१) कौ. ४।१.