________________
मध्यमोत्तमानुसारेण कल्प्यम् । रक्तकानां द्विगुणं द्विमाषक ताम्रवृत्तकंसवैकृन्तकारकूटानां पञ्चकं शतं वेतचतुषिकादि पूर्ववत् । नेजनावृत्तिकृतमघक्षयमाह---नम् । ताम्रपिण्डो दशभागक्षयः । पलहीने हीनप्रथमनेजन इति । तत्र, चतुर्भागः क्षयः क्रयणकालिक- द्विगुणो दण्डः । तेनोत्तरं व्याख्यातम् । मूल्यस्य चतुर्भागो हीयते । द्वितीये नेजने, पञ्चभाग: ___ सीसत्रपुपिण्डो विंशतिभागक्षयः। काकणी चास्य क्षयः, अर्थात् प्रथमनेजनमूल्यस्य । तेनोत्तरं व्याख्यात- | पलवेतनम् । कालायसपिण्डः पञ्चभागक्षयः । काकमिति । अनया रीत्या तृतीयादौ नेजने द्वितीयादिनेजन- णीद्वयं चास्य पलवेतनम् । तेनोत्तरं व्याख्यातम्। मूल्यादेः षड्भागादिः क्षयो द्रष्टव्य इत्यर्थः ।
___ रूपदर्शकस्य स्थितां पणयात्रामकोप्या कोपयतः रजकैस्तुन्नवाया व्याख्याता इति । तुन्नवाया: सौ- कोप्यामकोपयतो द्वादशपणो दण्डः । चिकाः। तैरपि वस्त्राणां सप्तरात्रेण प्रत्यपणं, विना- ___व्याजीपरिशुद्धा पणयात्रा । पणान्माषकमुपशितानां प्रथमनेजनाद्यनसारेण चतुर्भागादिहीनमल्यदानं जीवतो द्वादशपणो दण्डः । तेनोत्तरं व्याख्यातम् । च रजकवत् कर्तव्यमित्यर्थः।
___ कूटरूपं कारयतः प्रतिगृह्णतो निर्यापयतो वा ___ सुवर्णकाराणामिति । संबद्धमभिधीयत इति शेषः। सहस्रं दण्डः । कोशे प्रक्षिपतो वधः। अर्थात् तत्प्रतारणपरिहारोपायोऽभिधीयते । अशुचिहस्ता- सरकपांसुधावकाः सारत्रिभागं लभेरन् । द्वौ दिति । अशुचयो दासकर्मकरादयः तवारेण, सरूपं राजा रत्नं च । रत्नापहार उत्तमो दण्डः । भूषणाद्याकारयुक्तं, रूप्यं सुवर्ण च, अनाख्याय सौव- खनिरत्ननिधिनिवेदनेषु षष्ठमंशं निवेत्ता लभेत। र्णिकमनिवेद्य क्रीणतां, द्वादशपणो दण्डः । विरूपं तत् द्वादशभंशं भृतकः । क्रोणता चतुर्विंशतिपणः । चोरहस्तात् क्रीणता, अष्ट- कर्मवेतनमाह---- माषको वेतनं रूप्यधरणस्येति । चत्वारिंशत्पणो दण्डः । प्रच्छन्नविरूपमूल्यहीनक्रयेषु स्तेय
| धरणप्रमाणस्य रूप्यस्य शिल्पकरणे रूप्यमाषक एको दण्ड इति । अन्याविदितं विनाशितरूपं रूप्यसुवर्ण वेतनम् । सवर्णस्य षोडशमाषकमितस्य स्वर्णस्य शिल्पे, हीनेन मल्येन क्रीणानस्य चोरदण्डः । कृतभाण्डोपधौ अष्टभागः सुवर्णमाषस्याष्टमांशः, वेतनम् । शिक्षाविच निर्मितभाण्डपरिवर्तने च, स्तेयदण्ड इति वर्तते ।
शेषेण शिल्पवैचित्र्येण, द्विगुणा वा वेतनवृद्धिः । तेनोसुवर्णादिति । तस्मात् , माषकं सुवर्णषोडशभागम् । त्तरं व्याख्यातमिति । अनेन प्रकारेण गुरुशिल्पकरणे अपहरत:, द्विशतो द्विशतपणो दण्डः। रूप्यधरणात् । वेतनवृद्धिः कल्पनीया।। धरणप्रमाणाद् रूप्यात् , माषकमपहरतः, द्वादशपणो
ताम्रवृत्तकंसवैकृन्तकारकूटानामिति । ताम्रादीनां दण्डः । तेनोत्तरं व्याख्यातमिति । अनेन प्रकारेण
पञ्चानां, पञ्चकं शतं तुलाप्रमाणस्य कर्मणि पञ्चपणं द्विमाषकाद्यपहारे दण्डद्वैगण्यादिकं कल्पनीयमित्यर्थः ।
वेतनम् । कर्मणि क्षयमानमाह---- ताम्रपिण्ड इति । वर्णेत्यादि । वर्णोत्कर्ष, असाराणां हीनवणीनां, साध- दशभागक्षयः कर्मकरणे दशभागहानिर्भवति । पलहीन यत:, योगं वा सारैरसारयोगं वा साधयतः, पञ्चशतो इत्यादि । कर्मण्येकपलहानौ, हीनद्विगुणो दण्डः । दण्डः । तयोरिति । कृत्रिमवोत्कर्षस्य असारयुक्तस्य एवं द्विपलादिहानौ दण्डविधिरूह्य इत्याह-- तेनोत्तरं चेत्येतयोः, रागस्य वर्णस्य, अपचरणे यथाविध्यग्निप्रक्षे
व्याख्यातमिति । पेणापगमने, अपहारं विद्यात् ।
श्रीम .
सीसत्रपुपिण्ड इत्यादि । सुबोधम् । माषको वेतनं रूप्यधरणस्य । सुवर्णस्याष्टभागः ।
रूपदर्शकस्येति । पणपरीक्षको रूपदर्शकः तस्य, शिक्षाविशेषेण द्विगुणा वेतनवृद्धिः। तेनोत्तरं
स्थितां वर्तमानां, पणयात्रामकोप्यां अदूषणीयं पणव्यवव्याख्यातम् । ..
..
हार, कोपयतः दूषयतः, कोप्यामकोपयतः दूषणीयामदू(९) कौ. ४१.
षयतः, द्वादशपणो दण्डः।