________________
१६७४
व्यवहारकाण्डम्
हस्तायामवाने अष्टमांशहीनं वानवेतनं, देयम् । तद्धि- | दद्युः । तत्राद्यं मुकुलावदात्तमेकरात्रेणे प्रत्यर्पणीयं द्वितीयं गुणश्च दण्डः अयथोक्तवानकारिणो भवति। तुलाहीने द्विरात्रेण तृतीयं त्रिरात्रेण चतुर्थ चतूरात्रेणेति व्यवस्था । इति । अन्तरालसूत्रन्यूनतायां; हीनचतुर्गुणो दण्ड: । रञ्जनार्थान् दिवसानाह-- पञ्चेत्यादि । तनुरागं सूत्रपरिवर्तने दत्तं सूत्रमपहृत्यान्यस्य सूत्रस्य प्रतिनिधाने, | शोणशिलावृक्षत्वग्योगसाधितकषायरञ्जनीयं वस्त्रं, पञ्चमूल्यद्विगुणः, दण्डः। एष एवैकसत्रवानविधिसूित्र- रात्रिकं पञ्चरात्रेण देयम् । नीलं नील्या महारसया वानेऽपि ऊह्य इत्याह- तेन द्विपटवानं व्याख्यात- | रक्तं, पुष्पलाक्षामञ्जिष्ठारक्तं, पुष्पं कुङ्कुमकुसुम्भशेफालिमिति ।
| कादि, लाक्षा अलक्तः, मञ्जिष्ठा अञ्जनवल्लिकाख्या, ऊतुलाया इति । शतपलाया ऊर्णायाः पञ्चपलो | आभिः रञ्जितं, षडात्रिकम् । गुरुपरिकर्म बहुशिल्पं, विहननच्छेद: विहननं पिञ्जनं शोधनं तन्निमित्तश्छेदः । अत एव यत्नोपचार्य यत्नसंस्कार्य, जात्यं प्रशस्तं, वास: रोमश्छेदश्च पञ्चपलः, वाननिमित्तः।
श्रीम् . नेत्रादि, सप्तरात्रिकं सप्तरात्रप्रत्यर्पणीयम् । तत: परं रंजकाः काष्ठफलकलक्षणशिलासु वस्त्राणि | विहितकालातिक्रमे वेतनहानि प्राप्नुयुः । नेनिज्युः । अन्यत्र नेनिजतो वस्त्रोपघातं षटपणं श्रद्धेया इति । आप्ता:, कुशलाः रागगुणपरीक्षाच दण्डं दधुः।
निपुणा:, रागविवादेषु वेतनं कल्पयेयुः। श्रीमू . मुद्गराङ्कादन्यद् वासः परिदधानास्त्रिपणं दण्डं परार्ध्यानां पणो वेतनं मध्यमानामर्धपणः, दद्युः। परवस्त्रविक्रयावक्रयाधानेषु च द्वादशपणो प्रत्यवराणां पादः । दण्डः । परिवर्तने मूल्यद्विगुणो वस्त्रदानं च । स्थूलकानां माषद्विमाषकं द्विगुणं रक्तकानाम् । मुकुलावदातं शिलापट्टशुद्धं धौतसूत्रवर्ण प्रमृष्टश्वेतं प्रथमनेजने चतुभोगः क्षयः । द्वितीये पञ्चभागः । चैकरात्रोत्तरं दद्यः।
तेनोत्तरं व्याख्यातम् । - पश्चरात्रिकं तनुरागं, षडात्रिकं नीलं, पुष्प- रजकैस्तुन्नवाया व्याख्याताः । लाक्षामञ्जिष्ठारक्तं, गुरुपरिकर्म यत्नोपचार्य जात्यं सुवर्णकाराणाम् । अशुचिहस्ताद् रूप्यं सुवर्णवासः सप्तरात्रिकम् । ततः परं वेतनहानि प्राप्नुयुः। मनाख्याय सरूपं क्रीपतां द्वादशपणो दण्डः,
श्रद्धेया रागविवादेषु वेतनं कुशलाः कल्पयेयुः। विरूपं चतुर्विंशतिपणः, . चोरहस्तादष्टचत्वारिंरजककर्माह-- रजका इत्यादि । ते, काष्ठफलक- शत्पणः । प्रच्छन्नविरूपमूल्यहीनक्रयेषु स्तेयदण्डः । श्लक्ष्णशिलासु काष्ठ फलकेषु मसृणशिलासु च, वस्त्राणि कृतभाण्डोपधौ च। नेनिज्युः शोधयेयुः। अन्यत्र खरशिलादौ नेनिजतः | सुवर्णान्माषकमपहरतो द्विशतो दण्डः । रूप्यनेजनं कुर्वन्त:, णिजेरभ्यस्ताच्छतरि जसि रूपमिदम् । धरणान्माषकमपहरतो द्वादशपणः । तेनोत्तरं वस्त्रोपंघातं, षट्पणं दण्डं च दद्युः ।
व्याख्यातम् । . __मुद्गराङ्कादित्यादि । मुद्गरायुधप्रतिमोपरञ्जितात् । वर्णोत्कर्षमसाराणां योगं वा साधयतः पञ्चशतो शेषं सुबोधम् । अर्पितवस्त्रप्रत्यर्पणकालनियम तदतिक्रमे | दण्डः । तयोरपचरणे रागस्यापहारं विद्यात् । दण्डं चाह- मुकुलावदातमिति । मुकुलवन्मसृणसितं, | रागवेतनमाह ---- पराानामिति । प्रशस्तानां शिलापट्टशुद्धं शिलापट्टस्वच्छं, धौतसूत्रवर्ण क्षालित- | रागाणां, पणो वेतनं, मध्यमानां अर्धपण:, प्रत्यवराणां सूत्रधवलं, प्रमृष्टश्वेतं च अत्यन्तधवलं च, एवं चतु- अधमानां पादः पादपणः । प्रकारधावल्यं वस्त्रं, एकरात्रोत्तरं पूर्वपूर्वापेक्षया एक-: निर्णजनभृतिमाह---- स्थूलेत्यादि । स्थूलकानां निर्णेरात्राधिकप्रत्यर्पणकालमुत्तरोत्तरं यस्मिंस्तत् तथाभूतं जने माषद्विमाषकं माषकं द्विमाषकं वा वेतनं अधम(१) कौ. ४।१.
...... . । (१) को. ४।१.