________________
स्वयम्.
१६७३
कौटिलीयमर्थशास्त्रम्..
कार्यापदेशं कर्म कुर्यरिति वर्तते । अर्थाद् यद् बहुतर
देशकालैकसाध्यं अनन्योल्लेख्यनानावैचित्र्ययोगकमनीय___ कारुकरक्षणम्
तया स्वरूपतो निर्देष्टमशक्यं च भवति, तत् कर्म । कारुकरक्षणम् । प्रदेष्टारत्रयस्त्रयोऽमात्याः
श्रीमू. कण्टकशोधनं कुर्युः।
कालातिपातने पादहीनं वेतनं तद्विगुणश्च अर्थ्यप्रकाराः कारुशासितारः संनिक्षेप्तारः दण्डः । अन्यत्र भ्रषोपनिपाताभ्यां नष्टं विनष्टं स्ववित्तकारवः श्रेणीप्रमाणा निक्षेपं गृह्णीयुः ।. वाभ्यावहेयुः । कार्यस्यान्यथाकरणे वेतननाशस्तद्विपत्तौ श्रेणी निक्षेपं भजेत । निर्दिष्टदेशकालकार्य द्विगुणश्च दण्डः। च कर्म कुर्युः । अनिर्दिष्टदेशकालकार्यापदेशम् । तन्तुवाया दशैकादशिकं सूत्रं वर्धयेयुः। वृद्धि
अथ चतुर्थ कण्टकशोधनं. नामाधिकरणमारभ्यते। च्छेदे छेदद्विगुणो दण्डः।। कण्टकानां, कण्टकाः प्रजापीडाकरत्वात् कण्टकतुल्याः सूत्रमूल्यं वानवेतनम् । क्षौमकौशेयानामध्यर्धकारुकवैदेहकादयः, तेषां शोधनं तेभ्यः प्रजापीडा यथा गणम । पत्रोर्णाकम्बलदुकूलानां द्विगुणम् । न भवेत् तथा तच्छमनं कण्टकशोधनम् । तदस्मिन्नधि- मानहीने हीनावहीनं वेतनं तद्विगुणश्च दण्डः। करणे प्रस्तुतम् । तत्र प्रथमं सूत्रं- कारुकरक्षणमिति । तुलाहीने हीनचतुर्गुणो दण्डः । सूत्रपरिवर्तने नाडिन्धमतक्षायस्कारादयः कारुकाः तेभ्यः प्रजानां मूल्यद्विगुणः । तेन द्विपटवानं व्याख्यातम् । रक्षणमिति सत्रार्थः। प्रदेष्टार इति । कण्टकशोधनाधि- ऊर्णातुलायाः पञ्चपलिको विहननच्छेदो रोमकृता: प्रदेष्टार इत्याख्यायन्ते । ते त्रयस्त्रयः, अमात्या: च्छेदश्च । जानपदत्वाद्यमात्यगुणयुक्ताः, कण्टकशोधनं कुर्युः । इह कालातिपातन इत्यादि । निर्दिष्टकालातिक्रमे पादहीनं वीप्सा काटकशोधनस्थानेषु सर्वेष्वपि प्रदेष्टुत्रित्वप्रति- वेतनं, तद्विगुणश्च दण्डः । अन्यत्र भ्रषोपनिपाताभ्यापत्त्यर्था ।
मिति । भ्रषो व्यालकृत उपप्लव: उपनिपातो दैवाग्न्याकीदृग्गुणा: कारवः निक्षेपं ग्रहीतुमर्हन्तीत्याह-- दिकृत: तदतिरिक्तेन निमित्तेन, नष्टं अत्यन्तनाशं गतं, अर्येत्यादि। अर्थ्यप्रकाराः अर्थानपेतप्रकाराः शुचि- | विनष्टं वा एकदेशलुप्तं वा, अभ्यावहेयुः निर्यातयेयुः । स्वभावा इत्यर्थः अर्थनीयस्वभावा वा, अप्रतीकारा कार्यस्य अन्यथाकरणे निर्दिष्टप्रकारातिरिक्तप्रकारेण करणे, इति वाचिके पाठे अनाशंसनीयप्रतिकारा इत्यर्थों | वेतननाशः तद्विगुणश्च दण्डः । वाच्यः । कारुशासितारः बहूनां कारूणामधश्चराणामुपरि । तन्तुवायकर्माह-- तन्तुवाया इति । कुविन्दकाः, स्थित्वा कर्तव्योपदेष्टार:, संनिक्षेप्तार: प्रातिवेशिकानु- | दशैकादशिकं सूत्रं वर्धयेयुः दशपलस्य सूत्रस्य वेशिकसाक्षिकं निक्षेपग्रहणप्रत्यर्पणव्यवहारः, स्ववित्त- | सकाश्चिकमेकादशपलाधिकमुतं सूत्रं दद्यः । वृद्धिच्छेदे कारव: स्वधनेनापि भूषणशिल्पकारिणः, एतेन भक्षित- छेदद्विगुणो, दण्डः। . निक्षेपनिष्क्रयार्पणशक्तत्वलक्षणां धनवत्तामाह । श्रेणी- वानवेतनमाह- सूत्रमूल्यं वानवेतनमिति । ऊतिप्रमाणाः श्रेणीविधेयाः, उक्तविशेषणपञ्चकयुक्ताः, निक्षेपं कर्मणो वेतनं सूत्रमूल्यं यावत् तावद् दातव्यम् । धौमगृहीयुः। विपत्तौ ग्रहीतृमरणदीर्घप्रवासादिना निक्षेप- कौशेयानां वानवेतनं अध्यर्धगुणं सूत्रमूल्यसार्धगुणम् । हानिसंभवे श्रेणी निक्षेपं भजेत भागशो दद्यात् । पत्रोर्णाकम्बलदुकलानां वानवेतनं द्विगुणं सूत्रमूल्यनिर्दिष्टदेशकालकार्य चेति । अयं देशोऽयं काल इदं च द्विगुणम् । कार्यवस्तुस्वरूपमित्येवं निर्दिष्टं व्यवस्थापितं देशादिकं | मानहीने इति । निर्दिष्ठायामविस्तारहानौ, हीनावयस्य तत् तथाभूतं, कर्म कुर्युः । अनिर्दिष्टदेशकाल-हीनं हीनस्यावहीनं ' अर्थादष्टहस्सायामचोदनायां सप्त(१) कौ. ४१.
' . . . . (१) को.४१.