________________
स्तेयम्
मप्याद्यपलिप्तहस्तवस्त्रचिह्न, कमारोपकरणसंवर्ग अयस्कार- सिद्धव्यञ्जना माणवाः, मागवविद्याभिः प्रस्वापनान्तकर्मसाधनसंपन्नं, कुटरूपकारकं मन्येत, तं सत्री र्धानादिकारिभिः कमन्त्रः, प्रलोभयेयुः, अर्थात् कण्टशिष्यत्वन, संव्यवहारेण च परस्परब्यवहरणेन च, अनु- कान् । तत्र विशेषमाह---- प्रस्वापनेत्यादि । प्रतिरोधप्रविश्य आश्रित्य, प्रज्ञापयेत् ईदृग्व्यापारोऽयमिति राजे कान् चोरान् । पारतल्पिकान् पारदारिकान् । निवेदयेत् । प्रज्ञात: तथा विदितः, कूटरूपकारक इति, तेषामित्यादि । तेषां प्रतिरोधकपारतल्लिकानाम् । प्रवास्येत ।
कृतोत्साहानां स्वव्यापाराकुतोभयानुष्ठानमार्गप्रदर्शकसिद्धतेनेति । उक्तेन विधानेन, रागस्यापहर्ता स्वर्णादिवर्ण- लाभजनितोत्साहानां, महान्तं संघं आदाय रात्रौ अन्य कस्य हानिकर्ता, कटसुवर्णव्यवहारी च, व्याख्यातः ग्रामं उद्दिश्य, प्रस्थिता इति शेषः, अन्यं उद्दिष्टग्रामाउक्तविधानो द्रष्टव्यः । ...
दितरं, ग्राम, कृतकस्त्रीपुरुषं कृतकाः कृत्रिमाः स्वप्रवृ. आरब्धारस्त्विति । हिंसायाः लोकोपद्रवस्य, आरब्धारः त्यानुकल्याय दत्तसंकेताः स्वविधेयाः स्त्रीपुरुषा यस्मिस्तं कारः, गढ़ाजीवा: त्रयोदश धर्मस्थ: प्रदेष्टा ग्राममुख्यः तथाभूत, गत्वा ब्रूयुः। किमिति, इहैव अस्मिन्नेव ग्रामे, अध्यक्षः कृटसाक्षी कटश्रावक: संवननकर्ता कृत्याशील: विद्याप्रभावः प्रस्वापनादिमन्त्रमहिमा, दृश्यताम् । परअभिचारशील: रसदः .मदनयोगव्यवहर्ता कटरूपकर्ता ग्रामो गन्तुं कृच्छः श्रमवशाद् विदूरत्वाच्चाशक्यः इति । कटसवर्णव्यवहारीत्युक्तास्त्रयोदशसंख्याः, . प्रवास्याः ततो द्वारापोहमन्त्रेण द्वारार्गलापोहनमन्त्रेण, द्वाराण्यपोह्य नदेशान्निष्कासयितव्याः । दोषविशेषतो निष्क्रयार्थ वा पूर्वसंकेतापोहितागलेष्वेव द्वारेषु अर्गलापोहनमभिनीय दृयः अपराधतारतम्येन दण्डं च दद्युः। श्रीमू. प्रविश्यतामिति युः। अन्तर्धानमन्त्रेण, जाग्रतां सिद्धव्यअनर्माणवप्रकाशनम्
जाग्रत्त्वेऽपि संकेतवशादपश्यन्तमिवात्मानमभिनयतां,आर'सिद्धव्यञ्जनैर्माणवप्रकाशनम् । सत्रिप्रयोग क्षिणां मध्येन, माणवान् अतिक्रामयेयुः। प्रस्वापनमन्त्रेण, सिद्धव्यञ्जना माणवा माणवविद्याभिः प्रलोभ- रक्षिणः, प्रस्वापयित्वा अस्वपत एव स्वापाभिनयं कारयेयुः । प्रस्वापनान्तर्धानद्वारापोहमन्त्रेण प्रतिरोध- यित्वा, शय्याभि: रक्षिशयनीयवर्मना, माणवैः संचारयेयुः। कान , संवननमन्त्रेण पारतल्पिकान् ।
। प्रस्वापयित्वेति ल्यवकरणं समासाविवक्षया । प्रतिरोधकतेषां कृतोत्साहानां महान्तं संघमादाय रात्रा- प्रत्यायकमुक्त्वा पारतल्पिकप्रत्यायकमाह--- संवननेत्यादि। वन्यं ग्राममुदिश्यान्यं ग्रामं कृतकस्त्रीपुरुष गत्वा संवननमन्त्रेण, परेषां भार्याव्यञ्जनाः परदारच्छलधारिणी: ब्रूयुः- इहैव विद्याप्रभावो दृश्यताम् । कृच्छ: पूर्वदत्तसंकेता एव वनिताः, माणवैः, संमोदंयेयु: वशीपरग्रामो गन्तुं इति । ततो द्वारापोहमन्त्रेण द्वारा- करणाभिनयद्वारेण सङ्गसुखमनुभावयेयुः । श्रीम. प्रयपोह्य, ' प्रविश्यताम् ' इति ब्रूयुः । अन्तर्धान- उपलब्धविद्याप्रभावानां पुरश्चरणाद्यादिशेयुरमन्त्रेण जाग्रतामारक्षिणां मध्येन माणवानतिक्राम- भिज्ञानार्थम । कृतलक्षणद्रव्येषु वा वेश्मसु कर्म येयुः। प्रस्वापनमन्त्रेण प्रस्वापयित्वा रक्षिणः कारयेयुः, अनुप्रविष्टान् वैकत्र ग्राहयेयुः । शय्याभिर्माणवैः संचारयेयुः । संवननमन्त्रेण
कृतलक्षणद्रव्यक्रयविक्रयाधानेषु योगसरामत्तान भार्याव्यञ्जनाः परेषां माणवैः संमोदयेयुः।
वा ग्राहयेयुः । गृहीतान् पूर्वापदानसहायाननुसिद्धव्यञ्जनैर्माणवप्रकाशनमिति सत्रम् । सिद्ध
युञ्जीत । पुराणचोरव्यञ्जना वा चोराननुप्रविष्टाव्यञ्जना: मुण्डजटिलादयः पूर्वोक्ता: तै: माणवानां
स्तथैव कर्म कारयेयुः ग्राहयेयुश्च । चोरपारदारिकादीनां कुपुरुषाणां प्रकाशनमिति सूत्रार्थ: । कण्टकविशेपपरिज्ञानोपायः सत्रिप्रयोग उक्तः, अपर गृहीतान् समाहर्ता पौरजानपदानां दर्शयेत---- इदानीमभिधीयते । सत्रिप्रयोगादिति । तत ऊर्च,
चोरग्रहणीं विद्यामधीते राजा, तस्योपदेशादिमे (१) को. ४।५.
(१) कौ. ४।५.