________________
१७११
व्यवहारकाण्डम्
(१) पश्वादयो विमुक्तशृङ्खलादिबन्धना मुस्तादियव- रोधाचणरबुद्धया मोक्षकः । दासाश्वरथहर्ता कथञ्चित् भूयिष्ठेषु विजनेषु वार्यन्ते । ततश्चेन्निद्रायति स्वामिनि प्रतारणादिना तैः स्वकर्म कारयन् । तेन तदस्तेयेऽपि पाले वा कश्चित् संदानवतः कुर्यात् । खलीनकबन्धा- | तत्कर्मस्तेयात्तत्स्तेयातिदेशः।
मवि. दिना.. नूनं निनीषत्यसाविति शङ्कया चौरवद्दण्ड्यः। (३) अबद्धानामश्वादीनां परकीयानां यो दर्पण यस्तु स्वामिगृहच्युतं यूथभ्रंशागतं वा -रक्षितुमेव वा | बन्धयिता, बद्धानां मन्दुरादौ मोचयिता, यो दासाबनीयान्न तस्य दोषः, एवं गवादीनामपि गले दामादि- श्वरथापहारी स चौरदण्डं प्राप्नुयात् । स च गुरुलघ्वसंदाने एष एव दमः । ये च संदिताः पादस्थशृङ्खला- पराधानुसारेण मारणाङ्गच्छेदनधनाद्यपहाररूपो बोद्धव्यः। दिना, तेषां मोक्षकः। दासांश्च रहसि प्रोत्साह्य
* ममु. भक्तदासादीनपहरति 'अहं ते बहु ददामि किमेतं भजसे'
(४) संधाता, हरणहेतुबन्धनकारी, मोक्षकोऽपि इति । कुलीनानां हरणे वध उक्तः 'पुरुषाणामि'त्यत्र
पुरुषाणाम त्यत्र हरणहेतुमोक्षणकारी विवक्षितः । चौरकिल्बिषं चौरदण्डं (मस्मृ. ८३२३), अनेन दासानामुच्यते । यत एव |
नाना ।
_ विर. ३१९ तत्रैव कुलीनानामित्युक्तं, एवं प्रोत्साह्य नयनग्रहणं न
महापशूनां हरणे शस्त्राणामौषधस्य च । कर्तव्यम् । तँच्च बलादिना चौर्येण वेति । अश्वरथहर्तेति ।
कालमासाद्य कार्य च राजा दण्डं प्रकल्पयेत् ।। अश्वानां रथानां च। महापशूनामित्यत्र राजसंबन्धिनो
(१) महापशवा हस्त्यश्वादयः, तेषां हरणे, काल. ऽश्वा, हमे तु जानपदानाम् । तत्र राजेच्छया दण्डः ।
कार्यापेक्षा दण्डप्रक्लप्तिः । ननु च सर्वत्रैव कालाद्यइह तु नियतो वधः। यद्यपि बहवश्वोरदण्डास्तथापि
पेक्षोक्ता । तथा च 'कालदेशवयःशक्तीश्चिन्तयेद्दण्डस्मृत्यन्तरे ‘बन्दिग्राहांस्तथा वाजिकुञ्जराणां च हारिणः ।
कर्मणी'ति । सत्यम् । विज्ञाते दण्डस्वरूपे न्यूनाधिकप्रसह्य घातिनश्चैव शूलमारोपयेन्नरान् ॥' इति (यास्मृ.
भावोऽनुबन्धाद्यपेक्षः । यथा वधविधी ताडनमारणादि२।२७३)। इहापि सामान्यदण्डो येन येनेत्युपक्रम्य
कल्पनापेक्ष्या। इहात्यन्तविलक्षणो दण्डः। तथाहि तत्तदेव हरेदिति । अन्ये त्वश्वयुक्तो रथ इति सामान्य
विंशतिपणोऽपि खड्गः शत्रोरुद्यतशस्त्रस्य संनिधौ यदि मन्यन्ते प्रदर्शनाच्चाश्वगोरथादीनाम् । तत्र केवला
व्हियते तेन कार्यातिशयेन तेन च कालेन मारणं नामश्वानां रथस्य च दण्डश्चिन्त्यः । स्मृत्यन्तरे केवला
दण्डः। अन्यदा द्विगुण एकादशगुणो वा। तथौषधनामश्वानां चोरदण्डस्योक्तत्वात् रथयुक्तानामपि सिद्धः।
मलभ्यत्वेन महाप्रयोजनं तदुपयोगवेलायां हियते । ये तु प्रोत्साह्य नयनं हरणं मन्यन्ते तेषामश्वरथशब्देन
लभ्यमानमपि काथाद्यपेक्षं कालातिक्रमणेन महदातुरस्य रथकारो लक्ष्यते, रथकतेति। तच्च सर्वशिल्प्यर्थम् ।
दुःखं जनयतीति । तत्र महान् दण्डः। अन्यदा तु शिल्पिनां हरणे चौरदण्डः। अश्वानामपि प्रोत्साहनं
स्वल्प इति । न तत्रान्तरमन्तरेणेदृशं वैषम्यं लभ्यते । वडवादर्शनेन ।
अन्यथा स एवैकः श्लोको दण्डावधौ पठितव्यः स्यात् । (२) असंदितानां अबद्धानां अस्वामिकतयोत्सृष्टानां
तस्माद्वक्तव्यमिदं विग्रहकालेऽश्वादीनां राजापेक्षो दण्डः । संवाहनादिकर्ता संदाता। संदितानामन्यपशूनां तद्वि
शस्त्राणां राजोपयोगिनां कदाचित् क्षमा कदाचित् Jha ]; व्यक. ११४; विर. ३१९ पूर्वार्धे ( असंधितानां
महान् दण्डः । गोमहिष्यादीनां तु प्रजासंबन्धिनां न संधाता संधितानां विमोक्षकः ); विचि. १३६ च मो ___* गोरा. ममुवत्। गोरा. व्याख्यानं अशुद्धिसंदेहान्नोध्दृतम् । ( विमो ) हर्ता ( हन्ता ); दवि. १२८ उत्त. : १२९ च मो ___(१) मस्मृ. ८१३२४ राजा दण्डं ( दण्डं राजा); अप. ( विमो ); समु. १५७ पूर्वार्धे ( असंहितानां संधाता २।२७५; ब्यक. ११४; विर. ३१९; विचि. १३५ राजा संहितानां च मोक्षकः).
दण्डं ( राजदण्डं ); दवि. १२९ रणे ( रणात् ) शेषं मस्मृ१ संजात ए. २ च्यन्ते ।. यद्येवं तत्रैव कुलीन- वत् ; सेतु. २३७. मित्युक्तमेवं प्रो. ३ तत्र प्रबला.
१ राज्यापे.
मेधा.