________________
१७१३
परव.
राशा क्षन्तव्यं, कार्य च यदश्वादिभिः कर्तव्यं तदप्य दुःखयति, अवश्यमयं दण्ड इत्येवान्ये पठन्ति । अन्ये पेक्ष्यम् । विग्रहोऽपि यदि पर्वतादौ भवति तत्र | तु पादस्य पश्चाद्भागं चतुर्थ (१) खरिकामाहुः । नातीवाश्वैः प्रयोजनं, भवन्त्येव दण्डादयः। कालमासाद्य खरिकेति या प्रसिद्धा। पलायनशीलायाः पालोऽधज्ञात्वा निरूप्य, दण्डं कल्पयेत् । स एवात्र प्रभवति पादिकः कार्यः । अन्ये त्वधिकरणसप्तमी मत्त्वा गोसंस्थ. न शास्त्रम् । ।
मेधा. दध्यादीन्यध्याहरन्ति । तदयुक्तम् । श्रुतपदसंबन्धसंभके (२) हस्त्यश्वगोमहिष्यादीनां महतां पशूनां हरणे कृतोऽध्याहारः।
मेधा. खड्गादीनां कल्याणघृतादेश्च, कालं विग्रहदुर्भिक्षात्मकं, (२) ब्राह्मणसंस्थासु ब्राह्मणसंबन्धिनीषु । स्थरपृष्ठेन कार्य चापहारप्रयोजनं द्यूतवैररज्ज्ववसादादिरूपं | भारवोढा वृषः तद्भारः स्थूरिका तस्या भेदने पाटयित्वा पालोच्य राजा न्यूनाधिकं दण्डं प्रकल्पयेत् । अनुबन्धं तद्गतधान्यादरपहार इत्यर्थः । पशूनां महिषादीनाम् । परिज्ञाय । अनेनैतल्लाघवार्थमपि सादरार्थमुच्यते । अर्धपादिकः छिन्नार्धपादद्वयः ।
मवि. शस्त्रौषधहस्ताद्यपहारे विग्रहादौ स्थलानर्थोत्पादनात् । (३) ब्राह्मणसंबन्धिनीनां गवामपहारे वन्ध्यायाश्च
गोरा. गोदिया गोर्वाहनार्थ नासाच्छेदने पशूनां चाजैडकादीनां दण्ड
. (३) महापशूनामश्वादीनां हरणे वधः। शस्त्राणा- भूयस्त्वाद्यागाद्यर्थानां हरणेऽनन्तरमेव छिन्नार्धपादिकः मौषधस्य च हरणे तदेकादशगुणमित्यादिः कार्यबहत्वाल्प- कार्यः।
ममु. त्वमपेक्ष्य दण्डः । तथा शस्त्रादीनां युद्धकालादौ हरणे (४) स्फुरिका वन्ध्या, भेदनमिह वाहनार्थ नासाततो द्विगुणमित्याइन्नेयमित्यर्थः।
मवि. भेदनम् । पशवश्चात्र अविबिडालनकुलव्यतिरिक्तक्षुद्रगोषु ब्राह्मणसंस्थासु छुरिकायाश्च भेदने। पशवः ।
विर.३२० पशूनां हरणे चैव सद्यः कार्योऽर्धपादिकः ॥ (५) तूलिका नासा, भेदनं रन्ध्रकरणम् । . (१) ब्राह्मणसंस्था ब्राह्मणाश्रिता ब्राह्मणवामिकाः ।
विचि. १३५ वासा हरणे षष्ठयथें सप्तमी । पशूनां चाजैडकादीनाम् ।
(६) पशवोऽत्राजाविकबिडालनकुलव्यतिरक्ताः क्षुद्रबहुवचनं सर्वत्रात्र विवक्षितम् । सद्यस्तत्क्षणादविचार्य ।
पशव इति रत्नाकरः। मध्यमाः पशव इति प्रति. पादस्यार्धमर्धपादं तदस्यास्तीत्यर्धपादिकः । तच्च संभवति
भाति । ब्राह्मणस्वामिकया गवा साहचर्यात् पशूनां यदि पादधि छिद्यते, तेन स्तेनार्धपादच्छेदनं कर्तव्यमिति
महिषादीनामिति नारायणव्याख्यानाच्च । न च नारदीयवास्यार्थः। खरिका यया गोरथक्षेत्रादौ वाह्यते बलीवर्दः।
स्फुराच्छेदनविरोधः । तन्मतेऽपि तुल्यत्वात् ।। भेदने, वाह्यमानायाः प्रतोदेन पीडोत्पादनं भेदनं,
वस्तुतस्तु नारदवचने गोपदमुत्कृष्टगवीपरं, मनुवचने वाहनोपलक्षणार्थ व्याचक्षते । पूर्वोऽवश्यं वाहयन्
त्वप्रकृष्टगवीपरं, पशुपदं चात्राब्राह्मणस्वामिकाप्रकृष्ट
गवादिपरमिति न विरोधगन्धः । अर्धपादिकः छिन्नार्ध* ममु., मच., नन्द., भाच. गोरावत् ।
पादद्वय इति नारायणः। . दवि. १३१ (१) मस्मृ. ८१३२५ [ छूरिका (खरिका, खुरिका )
कोष्ठागारायुधागारदेवतागारभेदकान् ।। Noted by Jha ]; गोरा. छूरि (नासि ); व्यक.
हस्त्यश्वरथहर्तृश्च हन्यादेवाविचारयन् ॥ ११४ छूरि ( स्थरि ) हरणे चैव (चैव हरणे); मवि. छरि ( स्थरि ); ममु. गोरावत् ; विर. ३१९ छरि ( स्फुरि)
अगुली प्रन्थिभेदस्य छेदयेत्प्रथमे ग्रहे। हरंग चैव (चैव हरणे); विचि. १३५ धरि ( तूलि );
द्वितीये हस्तचरणौ तृतीये वधमर्हति ॥ पदि. १३१ घिरवत् : १३९ मविवत् ; मच. मविवत् ; * गोरा., मच. ममुवत् । संतु. २३७ विचिवत् ; समु. १५१ पादि (पाद) शेष ___ + व्याख्यासंग्रहः स्थलादिनिर्देशश्च साहसप्रकरणे (पृ. मविवत् ; विम्य. ५२ रणे ( रतः ) शेषं विचिवत् .
१६२९) द्रष्टव्यः । ...१क्षम् । . २. दार्थ सेन छिचते. तेना.
(१) मस्मृ. ९।२७७ ली (लीः); मिता. २।२७४