________________
व्यवहारकाण्डम्
१७१४
मवि.
(१) ग्रन्थि भिनत्तीति ग्रन्थिभेदः । भेदनं मोक्षो | क्षेत्रिकाज्ञाने पालमात्रदोषात्तन्नाशे ग्राह्यस्वभागात्पञ्चगुणो भन्थेः, वस्त्रप्रान्तादौ ग्रन्थिः । यद्वा यद्द्रव्यं गृहीतं भागो भृत्यानां पालानां दण्डः । भृत्येन च क्षेत्रिकाय तत्केनचिच्छलेन ग्रन्थिमवमोच्य ये निनीषन्ति ते ग्रन्थि- सदो देयस्तुल्यन्यायत्वात् । भेदाः । तेषां प्रमथावां प्रवृत्तौ अङ्गुलीनां छेदः, द्वितीयस्यां प्रवृती हस्तचरणयोस्तृतीयस्यां मारणम्। ●मेघा.
(२) अङ्गुली अंगुष्ठतर्जन्यो अन्थिभेदस्य ग्रन्थि विस्रस्य सुवर्णादि हरत: प्रथमे ग्रहे प्रथमवारे । एवं द्वितीय इत्यादौ । एतेनान्यत्रापि पुनः पुनः करणे दण्डाधिक्यं द्रव्यम् । मवि 'क्षेत्रिकस्यात्यये दण्डो भागाद्दशगुणो भवेत् । ततोऽर्धदण्डो भृत्यानामज्ञानात्क्षेत्रिकस्य तु ॥ (१) क्षेत्रस्वामिन: · स्वक्षेत्रेऽत्ययोऽतिक्रमोऽपराधो यदि भवेत्स्वकृतः, अकाले वापनं निदाघे अयोग्य वीजवाप:, स्वपशुभिर्भक्षणं, हे वाऽविदितफलप्रवेश इत्यादि, तदा राशी यावान् भाग आगच्छति तं दशगुणं दण्डनीयः । अथ तस्याज्ञातमेतत्प्रयुक्त्यैः क्षेत्रजागनियुक्तैर्वा अपरावं तदा अर्धदण्डो भृत्यानामत्यवे क्षेत्रिकस्य दण्ड इति संबन्ध: । क्षेत्रप्रसादन] (स्वामिपालविवादे) इदमुक्तम् | मेथा (२) क्षेत्राधिकृतस्यैव पशुभिः सस्यात्यये कृते राज्ञो ग्राह्यस्वभागाद्दशगुणोऽन्योऽपि भागो दण्डत्वेन ग्राह्यः ।
',
,
* ममु., मच., नन्द. मेधावत् ।
(ख) ली ( ली: ); अप. २।२७४; स्मृच. ३१८; विर. ३२१; पमा ४४० मितावत्; रत्न. १२५; विचि. १३६ ली (लीं) मे ग्रहे (मागमे ) [ मे ग्रहे ( मागसि ) Noted by Jha ]; व्यनि ५०८-९ ली ग्रन्थि (लिं संधि ); दवि. १३२ चरणौ ( पादौ च नृप. २६४० सवि. ४६२ छेदयेत्प्रथमे ( भेदयेत्प्रथम ); व्यप्र. ३८९; व्यउ. १२७; व्यम. १०२ ( = ); विता. ७८२ ली . ( लीं ); समु. १५०.
(१) मस्मृ. ८।२४३ क., घ, कस्या ( यस्या ); व्यक. ११४; विर. ३२२ ततो ( अतो ); विचि. १३७-८ ( = ); दवि. १३९६ सेतु. २१९ नाक्षेत्र (नात्कर्ष ); समु.
११८.
१ कृते अ. - प्रायश इत्यादि.
२ निदानं अ. २ गिरणं या विदितफलके ४ क्षेत्रक
(३) क्षेत्रकर्षकस्यात्मपशुसस्यभक्षणेऽयथाकालं वपनादी वाऽपराधे सति वाचतो राजभागस्य तेन हानिः कृता ततो दशगुणदण्डः स्यात् । क्षेत्रिकाविदिते भृत्यानामुक्तापराधे क्षेत्रिकस्यैव दशगुणार्धदण्डः। क्षेत्रस्व प्रसङ्गाच्चेदमुक्तं (स्वामिपालविवादे) | *ममु.
(४) मनुः -- 'धान्यं दशभ्यः कुम्भेभ्यो हरतो अधिको वधः शेषेऽप्येकादशगुणं दाप्यस्तस्य च तद्धनम् || क्षेत्रिकल्पात्यये दण्डो भागाद्दशगुणो भवेत् । अतोऽर्धदण्डो ल्यानामशानात्क्षेत्रिकस्य तु ॥ कुम्भो विशतिः प्रस्थाः, शेषे दशकुम्भाधिकन्यूने । तस्य च तद्धनं स्वामिनी वदपहृतं तदाप्यः । क्षेत्रिकस्यात्यये कृषीवलभागापहरणे 'धान्यापहायकादशगुणं दण्ड्यः शस्ापहारी च' ( विस्मृ. ५१७९-८० ) । मन्तधान्यापहारे एकादशगुणदण्डाभिधानं स्वामिने च हृतधान्यदानं च प्रथमधान्यचौर्यविषयम् बार्हस्पत्यं तु स्वामिने एकादशगुणधान्यदानं राशश्च तद्विगुणधनदानं चीयांभ्यासविषयमित्यविरोधः । हलायुधस्तु द्वितीये लोके क्षेत्रस्वामिनो ऽत्ययेन दोषेण यदा शस्यनाशो भवति, तदा राज्ञा स्वग्राह्यभागाद्दशगुणं दण्डनीयः । एतज्ज्ञानाच्च । भृत्यदोषेण शस्यनांशे भृत्य एव तदर्धन दण्ड्य इत्यर्थमाद । विर. २२२-३ - धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः । :शेषेऽप्येकादशगुणं दाप्यस्तस्य च तद्धनम् + ॥
।
(१) कुम्भशब्दः परिमाणविशेषे वर्तते न घटमात्रे । क्वचिद्विंशतिप्रस्थाः क्वचिद्वाविंशतिरिति देशभेदात् व्यवस्था । दशभ्योऽधिकं हरतो वधविधिरुक्तार्थोऽनु* गोरा, मच., भाच. ममुवत् । गोरा, नन्द अशुद्धिसंदेहान्नोद्धृतम् ।
.
+ विर. व्याख्यानं ' क्षेत्रिकस्यात्यये दण्डो' इति पूर्वलोके द्रष्टव्यम् ।
......
(१) मस्मृ. ८।३२०; अपु. २२७/३५-६ दाप्यस्त. नम् ( तस्य दण्डं प्रकल्पयेत् ); मिता. २२७५ शेषेऽप्ये ( शेषेष्वे ); अप. २।२७५; व्यक. ११४ धिकं ( धिको );