________________
हास्यम्
अन्धादिना नियम्यते । शेषेषु दशसु प्राकृत एकादशगुणो प्रतिभाति, तथाऽपि "स्तेनाः सर्व एवापहृतं दाप्या:' दण्डः । तस्य च तद्धनमिति सर्वत्र स्तेये योज्यम् । इति विष्णुस्मरणात सर्वत्र कृते स्तेये योज्यम् । स्मृच.३१९ धान्यं व्रीहियवादिसप्तदशानीति स्मयते। मेधा.
(६) द्विपलशतं द्रोणो विंशतिद्रोणश्च कुम्भः, दश. (२) विंशतिद्रोणक: कुम्भः । * मिता. २।२७५ संख्येभ्यः कुम्भेभ्योऽधिकं धान्यं हरतो वधः । स हर्तृ
(३) कुम्भो द्रोणद्वयम् । तदुक्तम्-'पलद्वयं तु प्रसृतं स्वामिगुणवत्तापेक्षया ताडनाङ्गच्छेदमारणात्मको ज्ञेयः । द्विगुणं कुडवं मतम् । चतुर्भिः कुडवैः प्रस्थः प्रस्था- शेषे पुनरेकस्मादारभ्य दशकुम्भपर्यन्तहरणे निद्भुतैकादशश्चत्वार आढकः ।। आढकैस्तैश्चतुर्भिश्च द्रोणस्तु कथितो | गुणं दण्डं दाण्यः । स्वामिनश्चापहृतं दाप्यः ।ममु. बुधैः । कुम्भो द्रोणद्वयं शूर्पः खारी द्रोणास्तु पोडश ।'
| (७) प्रमाणस्थपुरुषस्य प्रमाणस्थकरचरणस्य द्वादइति । दशभ्यः कुम्भेभ्योऽधिकधान्यहारिणो बधः ।
शभिः प्रसूतिभिः कुडवो भवति । चतुर्भि: कुडवैः शेषेऽनधिके हृते यत्र धान्यापहारे यो दण्डस्तमेकादश
प्रस्थो भवति । विशतिप्रस्थैः कुम्भ इति रत्नाकरादयः । गणं दण्डं दाप्यः । यावदपहृतं तावच्च स्वामिने ।
ईदृशदशकुम्भाश्च पुरुषाहारमानेन खारीति मैथिलाः । अप. २।२७५
| इतोऽप्यधिकं धान्यमपहरन् । मारणीयः । न्यनं (४) कुम्भः पलशतद्वयम् । वधस्ताडनादि । ब्राह्म- त्वपहरन् तत्समं धान्यं स्वामिनि तदेकादशगुणं च णादिद्रव्ये त्वङ्गच्छेदादिः । शेषे तत: प्राक् तस्य तद्धनं राजनि दण्डत्वेन दाप्य इत्यर्थः । अन्ये तु– 'पलं च दाप्य इत्युभयत्र।
. 'मवि. कुडवः प्रस्थ आढको द्रोण एव च । धान्यमानेन (५) शेषशब्दो यद्यप्युक्तसंख्यातिरिक्ते न्यूनाधिक- बोद्धव्याः क्रमशोऽमी चतुर्गुणाः ।। द्रोणैः षोडशभिः संख्याके वर्तितुमर्हति, तथाऽपि लघुदण्डाभिधानान्न्यून- खारी विंशत्या कुम्भ उच्यते । कुम्भैस्तु दशभिर्वाहो संख्याक एव वर्तते इति मन्तव्यम् । कुम्भशब्दः खारी- धान्यसंख्या प्रकीर्तिता ॥' विंशत्या द्रोणैरित्यन्वयः । पर्यायः, तत्र क्वचिद्देशे कुम्भशब्दप्रयोगात् । खार्याः पुन- एतद्वाक्यानुसारेण च कुम्भमाहुः। विचि. १३७ रियत्ता स्मृत्यन्तरे दर्शिता--- 'अगुल्यग्रत्रयग्राह्या (८) कम्भों विंशतिः प्रस्था इति रत्नाकरः । शाणमित्यभिधीयते । शाणं पाणितलं मुष्टिः प्रसूतिश्च विंशतिद्रोण इति मिताक्षराकारः। कल्लकभट्टोऽप्याह तथाऽञ्जलिः ।। कुडपश्च .तथा प्रस्थ आढको द्रोण एव द्विपलशतं द्रोणः, विंशतिद्रोणः कुम्भ इति । यत्तु च। मानी खारी च विज्ञयाः संख्यायाश्चतुरुत्तराः ॥'
घुतद्रोणेन परिमितः कुम्भ इति गोपथब्राह्मणं तद्र्वइति । 'दाप्यस्तस्य च तद्धनम्' इत्यनेन यद्यपि प्रकृतं द्रव्यविषयम् । माषकं पञ्चकृष्णलम्- 'माषकाणि धान्यात्मकमेव धनं तत्स्वामिने स्तेनापहृतं दाप्य इति
चतुःषष्टिः पलमेकं विधीयते । द्वात्रिंशत्पलिकं प्रस्थं - x शेष क्षुद्रमध्यमहाद्रव्य ' इति याज्ञवल्क्यवचने द्रष्टव्यम् । स्वयमुक्तमथर्वणा | आढकस्तु चतःप्रस्थैश्चतर्भिद्रोण स्मृच. ३१९; विर. ३२२ ऽभ्यधिकं (यधिको); पमा. आढकैः ॥' स्कन्दपुराणे-- 'पलद्वयं हि प्रसृतिस्तद्वयं ४४२, रत्न. १२५ धिकं (धिके); विचि. १३७ भ्यधि | कडवं स्मृतम् । चतर्भिः कुडवैः प्रस्थमाढकैश्च चत(प्यधि) बृहस्पतिः; स्मृचि. २५ रत्नवत् ; दवि. ३८ कं गुणैः ॥ चतुर्गुणो भवेद्रोण इत्येतद्रव्यमानकम् ॥' वधः ( को दमः) पू. : १३४ भ्यधि (प्यधि); नृप्र. २६४
तमेनं द्रोणं पूर्णपात्रं व्यवहरन्ति । चतुर्वर्गचिन्तामणौ भ्यधिक (प्यधिको ); व्यप्र. ३९० शेषेऽप्ये (शेषेष्वे ) द्धनम्
द्रवद्रव्यविषये स्कन्दपुराणमिति कृत्वा वचनमिदमव(द्धनात् ); व्यउ. १२८ रत्नवत् ; व्यम. १०२ भ्याधिक • ( प्यधिके) शेषेऽप्ये ( शेषेष्वे); विता. ७८३ धिकं (धिके)
तारितम् । एवमेव प्रसृतिप्रभृति द्रोणान्तमुक्त्वा भविष्यशेषेऽप्ये ( शेषेष्वे ); बाल. २१२७५ शेषे त्वे, इति पाठ पुराणे- 'कुम्भो द्रोणद्वयं सूर्यः खारी द्रोणास्त षोडश।' सेतु. २३८ (=) भ्यधि (प्यधि); समु. १५१; विन्य.
सूर्य इति द्रोणस्य नामान्तरं, केचित्सूर्प इति पठन्ति । ऽभ्यधि (यधि ) क्रमेण याज्ञवल्क्यः .
विष्णुधर्मोत्तरे कुडवप्रभृति द्रोणान्तमुक्त्वा- 'द्रोणैः १ तत्तस्य.
* मच. ममुक्त्।