________________
व्यवहारकाण्डम्
षोडशभिः खारी विंशत्या कुम्भ उच्यते । कुम्भैस्तु | दाप्यम् । ब्राह्मणधान्यहरणे क्षत्रियादीनामयमेव दण्डोदशभिः खारी धान्यसंज्ञा प्रकीर्तिता ॥' इत्युक्तम् । ऽवगन्तव्यः।
नन्द. विंशत्येति द्रोणैरित्यनुषङ्गः । धान्येति यवादीनामपि । (१०) अभ्यधिकं हरतः वधः ताडनादि। एत. द्रवद्रव्याणामपि चोपलक्षणं स्कन्दपुराणीयसामान्याभि- द्विप्रविषयम् । क्षत्रियादाववगच्छेदित्यर्थः। भाच. धानस्वरसादिति महार्णवकारः।
तथा धरिममेयानां शतादभ्यधिके वधः । बालभूषणे चण्डेश्वरः- 'कुडवाद्या वेदगुणा प्रस्थाद- सुवर्णरजतादीनामुत्तमानां च वाससाम् ॥ द्रोणमानकाः खार्यः । कुम्भो विंशतिखार्या दृष्टो (१) धरणं धरिमा, तुला, तेन मीयन्ते परिच्छिद्यन्ते लोके यथाक्रमशः ॥' लोके मिथिलादौ । तदेवं द्रोणद्वयेन तानि धरिममेयानि । घृतादीनां द्रवाणां प्रस्थादिमेयताऽविंशत्या द्रोणैरिति च द्विविधः कुम्भः। दानविवेके तु स्तीति, कठिनानां परिमेयता भवतीति, तदर्थमाह पणसहस्रपरिमितः कुम्भ इत्युक्तम् । एवं च नानार्थ एव सुवर्णरजतादीनाम् । आदिग्रहणादेव रजते लब्धे कुम्भशब्दः । वराहपुराणे-- 'पलद्वयं तत्प्रसूतिर्मुष्टिरेक
पुनरुपादानात्तुल्यग्रहणार्थात् प्रवालादीनि गृह्यन्ते । न तु पलं स्मृतम् । अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्चयोऽष्टौ च ताम्रलोहादीनि । तेषां शतादूर्व हरणे वधः । किं पुष्कलम् ॥ पुष्कलानि च चत्वारि आढकः परि- पुनरेतच्छतं, पलानामुत कर्षाणामेव कार्षापणानां वा। कीर्तितः। चतुराढको भवेद्रोण इत्येतन्मानलक्षणम् ॥' केचिदाहुः पलानामिति । न त्वत्र विशेगे हेतुरस्ति, तथा- 'चतुर्भिः सेरिकाभिश्च प्रस्थ एकः प्रकीर्तितः॥ तस्माद्यस्मिन् देशे धरिममानकाल यया संख्यया व्यवतत्र हेमाद्रिः- सेरिका कुडवः। तथा कल्पतरु:- हारः । शतमिदं सुवर्णस्य, कचित्तोलके क्वचित्पलेषु, सेरिका कुडवः स च द्वादशप्रसूतिपरिमितः । द्वादश- यथादेशं व्यवस्था । उत्तमानां च वाससां कौशेयपट्टादीप्रसूतिभिः सेरिका तच्चतुष्टयं प्रस्थ इति समयप्रकाश- नामिति । शतादभ्यधिके वैध इत्यनुषङ्गः । अत्रापि रत्नाकर-स्मृतिसागरेष्वप्युक्तम् ।
शाटकयुगमेकमिति संख्यायते । पुष्पपटाद्युपबर्हणं त्वेकतथा भूपालपद्धतौ प्रमाणस्थपुरुषस्य प्रमाणस्थकर- मेवेति । नमु च सुवर्णरजतादीनामित्येव सिद्धे परिमेयचरणस्य द्वादशप्रसूतिभिः कुडव उत्तरोत्तरं चतुर्गुणाः | ग्रहणमनर्थकम् ? नानर्थक, कर्पूरागरुकस्तूरिकादीनां प्रस्थाढकद्रोणा भवन्ति । ततश्चतुःषष्टया कुडवैद्रोण
____ * दण्डविवेके उक्तानां ग्रन्थानामनुवादः। इत्युक्तम् । एवमेव कल्पतरुकारः। यत्तु पठन्ति
(१) मस्मृ. ८१३२१; गोरा. उत्तमानां (महार्घाणां ); 'पञ्चकृष्णलको माषस्तैश्चतुःषष्टिभिः पलम् । द्वात्रिंशता
मिता. २।२७५ तथा धरिममेयानां (रत्नानां चैव सर्वेषां); पलैः प्रस्थो मागधेषु व्यवस्थितः ॥ आढकस्तैश्चतुर्भिस्तु
अप. २।२७५; ग्यक. ११४; मभा. १२१४१ (= ) द्रोणः स्याच्चतुराढकः ॥' तथा-- 'सर्वेषामेव मानानाधरिममेयानां (परिमेयानां) पू. स्मृच्च. ३१९ धरिम मागधं श्रेष्ठमुच्यते ॥' तदेतन्मागधमात्र इत्याहुः । (गणिम); विर. ३२३; पमा. ४४२ तथा ... ... वध: तन्न, गोपथब्राह्मणसंवादित्वेन साधारण्यौचित्यात् माग- (रत्नानां चैव सर्वेषां शतादप्यधिकं वधः ); रत्न. १२५ उत्त.; घेष्विति व्यवहरणपरम् । एवञ्च श्रेष्ठतापि न परिमाणा. विचि. १३८ तथा (तुला ) भ्यधि (प्यधि); स्मृचि. २५, धिक्यात् , अपि तु वेदमूलकत्वादिति ध्येयम् ।
दवि. १४३ के वधः (को दमः); नृप्र. २६४ मितावत् ; . दवि. १३४-६
सवि. ४६२ वाससाम् (साहसाः) शेषं मितावत् ; व्यप्र.
३९. उत्त.; व्यउ. १२८ उत्त., क्रमेण व्यासः, ग्यम. . (९) कुसूलात् किञ्चिन्न्यूनं धान्यभाजनं कुम्भः,
१०२ उत्त.; सेतु. २४१ तथा धरिम (तुलापरिम) भ्यधि दशभ्यः कुम्भेभ्य इत्येकपुरुषस्य संवत्सरभोजनपर्यन्त.
| (प्यधि); समु. १५०. [मिता., पमा., सवि., नप्र. एषु धान्यग्रहणं, ततोऽभ्यधिके हरणे दण्डः स्यात् । दशभ्यः ग्रन्थेषु श्लोकाचौं व्यत्यासेन पठितौ ]. कम्भेभ्यो न्यने हरणे हृतादेकादशगुणं धान्यं हर्ता १ वधः केचिदाहुः। पलानामिति। न तंत्र विशेषहेतुदण्डत्वेन दाप्यः । धान्यस्वामिने तद्भुतं . धान्यं च | रित्यनु.