________________
SHELBASNASE.
1
महाघाणी ग्रहणार्थम् । आदिग्रहणाद्धि तैजसानि गृह्यन्ते, निष्कादिपरिमाणव्यपदेश्यानि वा । न हि कर्पूरादीनां कर्षादिव्यपदेशोऽस्ति । यद्यपि सुवर्णवद्र शतसंख्या तथापि प्रायश्चित्तभेदवद्दण्डभेदोऽपि युक्तो विषमसमीकरणस्य न्याय्यत्वादतो यावत्सुवर्णगतस्य मूल्यं तावति रूपे गृहीते वधः । कर्पूरादीनां तु पलानामेव शतसंख्या । xमेधा.
(२) धरिमेण तुल्या मीयन्त इति धरिममेयानि, -तान्येव सुवर्णरजतादीनामित्यनेन विशेषितानि । यदि सुवर्णरजतादीनामित्येतावन्मात्रमुच्यते ततो लोहानामेव ग्रहणं स्यात् । अथ धरिममेयानामित्येवोच्येत,
तदा
दीपगृह्येरन् । उभयोपादाने तु लोहव्यतिरिक्तानामपि मुक्ताप्रवालादीनां तुलामेयानां परिग्रहः । -महार्घत्वेन सुवर्णरजतप्रकारत्वात् । प्रकारवचनश्वायमादिशब्दः । अत एव गुडादीनां धरिममेयत्वेऽपि निवृत्तिः । अमहार्घत्वेन सुवर्णतुल्यताविरहात् । तेन लोहानामपि त्रपुसीसादीनामसाराणां नेह ग्रहणम् । उत्तमानि च वासांसि पत्तो (त्रो )र्णनेत्रपटीप्रभृतीनि ।
अप. २।२७५
(३) धरिमा तुला तन्मेयानां सुवर्णरजतव्यतिरिक्तानां ताम्रादीनां शतात् निष्कशतात् । एतच्च षोडशमाषकरूपसुवर्णचतुष्ट्यरूपनिष्कव्यवस्थया ग्राह्यम् । अत्रापि वधो मारणं ब्राह्मणद्रव्यत्वे अन्यत्र त्वङ्गच्छेदादि । सुवर्णेति । सुवर्णरजतोत्तमवाससामल्पानामपि हरणे वध एवेत्यर्थः । #मवि. (४) यथा धान्येन वध उक्तस्तथा तुलापरिच्छेद्यानां - सुवर्णरजतादीनामुत्कृष्टानां च वाससां पट्टादीनां पलशताधिकेऽपहृते वधः कर्तव्य एव । विषमसमीकरणं चात्र देशकालापहर्तृद्रव्यस्वामिजातिगुणापेक्षया परिहर - णीयम् । एवमुत्तरत्रापि ज्ञेयम् । +ममु. (५) हेम्नो रजतस्य वा शतकर्षाधिकस्य तथा वाससो वा शताधिकमूल्यस्य हर्ता वध्यः । विचि. १३८ (६) धरिमेति, धरणं तुला तेन परिच्छेद्यानां कार्पासादिद्रव्याणां पलशतादधिकेऽपहृते वधः । ÷मच. x गोरा., स्मृच. मेधावत् । * भाच मविवत् । + मेधावद्भावः । ÷ शेषं ममुवत् ।
ड
१७१७
पेचाशतस्त्वभ्यधिके हस्तच्छेदनमिष्यते । शेषेष्वेकादशगुणं मूल्याद्दण्डं प्रकल्पयेत् ॥
(१) सुबोधोऽयम् । मूल्यादिति नापहृतमेव द्रव्यं देयं, क्वचित्तज्जातीयं नैव प्राप्यते । अतो रूपकैर्धान्यादिना वा विनिमेयम् । मेघा. (२) पञ्चाशत इति ताम्रादिविषयम् । शेषे पञ्चाशत Xमवि. (३) पूर्वोक्तानां पञ्चाशदूर्ध्व शतं यावदपहारे कृते हस्तच्छेदनं मन्वादिभिरभिहितम् । शेषेष्वेकपलादारभ्य पञ्चाशत्पलपर्यन्तापहारे अपहृतगुणादेकादशगुणं दण्डं
ऊने ।
दाप्यः ।
+ममु.
सीताद्रव्यापहरणे शस्त्राणामौषधस्य च । कालमासाद्य कार्य च राजा दण्डं प्रकल्पयेत् ॥ (१) कृष्यमाणा भूमिः सीता, तद्द्द्रव्याणि लाङ्गलकुद्दालकादीनि, तदपहरणे दण्ड: प्रकल्प्यः । किं इच्छयैव ? नेत्याह । कालमासाद्य कार्य च, कर्षणकाले प्रत्यासने महान् दण्डः । अकृष्टे च यदा तस्मिन् महत: फलस्य नाशस्तदा भूयानेव । आसाद्यासन्नं ज्ञात्वेत्यर्थः । अन्यदा तु द्रव्यजात्याद्यनुरूपः । एवं शस्त्राणां च खङ्गादीनां युद्धकाले, औषधस्य भेषजार्थमुपयोगकाले, ते चौषधेन हृतेनानुपयुक्तेन यद्यातुरस्य महती पीडा. X भाच मविवत् । + गोरा, मच., नन्द ममुत्रत् ।
(१) मस्मृ. ८।३२२ ष्वेका ( त्वेका ) [ मिष्यते (मुच्यते ) ब्वेका ( चैका) Noted by Jha ]; मिता. २।२७५; अप. २।२७५ ध्वेका ( स्वेका ); व्यक. १४४ ल्याइ ( ल्यं द ); स्मृच. ३१९; विर. ३२३ ष्वेका ( ऽप्येका ); पमा. ४४३ अपवत् ; रत्न. १२५ विरवत्; विचि. १३८ विरवत्; स्मृचि. २५ ल्याइ ( ल्यद ) शेषं बिरवत्; दबि. १४३ विरवत् ; नृप्र. २६४-५; सवि. ४६२ शेषे ( शते ); ब्यप्र. ३९०; व्यउ. १२८ विरवत् क्रमेण व्यासः; व्यम. १०२ द्दण्डं (द्दण्डः ); विता. ७८४ नारदः; सेतु. २४१ विरक्त्; समु. १५०.
(२) मस्मृ. ९।२९३ [ प्रकल्पयेत् ( प्रवर्तयेत् ) Noted by Jha ]; मवि. शस्त्राणां (शष्पाणां ); विर. ३२४ हरणे ( हारे तु ); दवि. १४६ हरणे ( हारे तु ) काल .....च ( का [ फालो ] माषोदकानां च ); समु. १५१.