________________
१७१८
व्यवहारकाण्डम् जायतेऽन्यच्च तस्मिन् काले न लभ्यते तल्लभ्यमपि बाध- 'वेणुवैणवभाण्डानां लवणानां तथैव च । कादिसंस्कारापेक्षया चिरेणोपयोगार्थमेवमाद्यपेक्षा राज- मृन्मयानां च हरणे मृदो भस्मन एव च ॥ दण्डप्रकल्पनायै प्रभवेत् । शस्त्राणां राजोपकरणानाम् । मत्स्यानां पक्षिणां चैव तैलस्य च घृतस्य च । अन्यथाऽपि जनपदस्य भ्रातृव्यतस्कराशङ्किनस्तदा
मांसस्य मधुनश्चैव यच्चान्यत्पशुसंभवम् ।। महान् दण्डः । स्वल्ये स्वल्पः।
मेधा.
अन्येषां चैवमादीनां मद्यानामोदनस्य च । (२) सीताद्रव्यं हलादि । शष्याणां औषधिद्रव्याणाम् ।
पक्वान्नानां च सर्वेषां तन्मूल्याद्विगुणो दमः ।। शस्त्राणामिति क्वचित् । कालं कृषिसमयादि, कार्य
(१) सत्रमूर्णासणादि । लवणानि सैन्धवबिडलवणादीनि । दुर्भिक्षादिना बहुप्रयोजनतां ज्ञात्वा दण्डतारतम्यं
यच्चान्यत्पशुसंभवमामिषादि । अन्येषामपूपमोदकादी. कुर्यात् ।
मवि.
नाम् । आदिशब्दः प्रकारे, प्रकारः सादृश्यं तुल्यता (३) कृष्यमाणभृमिद्रव्याणां हलकुद्दालादीनामपहरणे,
सदृशकार्यकरणोपयोगादिरूपा। तथा च सर्पिमण्डेक्षुखड्गादीनां च शस्त्राणां, औषधस्य च कल्याणघृतादे- खण्डशर्कराकिलाटकूर्चिकाद्या अपूपा गृह्यन्ते । पशुसंभवं श्रौर्ये सत्युपयोगकालेतरकालापेक्षया प्रयोजनापेक्षया च
राङ्कवाजिनाद्यपीच्छन्ति केचित् । आदिग्रहणात्प्रकृतेराजा दण्डं कुर्यात् ।
ममु.
विकृतिरपि । यच्चोभयोपादानं दध्नः क्षीरस्य चेति यस्तु रज्जु घटं कूपाद्धरेद्भिन्द्याच्च यः प्रपाम् । तदुदाहरणार्थम् । एवं सत्रग्रहणेन सूत्रमय वासोऽपि स दण्डं प्राप्नुयान्माषं तच्च तस्मिन् समाहरेत् ॥
गृह्यते । नलिकादीनां सत्यपि सत्रमयत्वे पशुसंभवत्वे (१) प्रपिबन्त्यस्यामिति प्रपा, जलाधारस्थानं उद्धत- उत्तमत्वादत्तमानां चेति अयमपवादविषयः। प्रकृत्यन्तरे जलनिधानं वा । माषस्य जातिर्न निर्दिष्टा । सा मरु.
पमा. ४४४; विचि. १४०, दवि. १४८; व्यप्र. ३९१; जाङ्गलानपभेदा द्रष्टव्या । तच्च रज्ज्वादि समाहरेद्दद्या
व्यउ. १२९ क्रमेण नारदः; सेतु. २४१-२ : ३२३, त्तस्मिन् स्थाने न राजनि।
मेधा.
किण्वानां (क्लिन्नानां ); समु. १५१. (२) कूपसमीपे रज्जुघटयोर्जलोद्धारणाय धृतयो रज्जु
(१) मस्मृ. ८।३२७ वैणव (वैदल); अप. २।२७५; घट वा हरेत । यो वा पानीयदानगृहं विदारयेत् स व्यक. ११५; विर. ३२६; पमा. ४४४, विचि. १४०% सौवर्ण मापं दण्डं प्राप्नयात् । 'यन्निर्दिष्टं तु सौवर्ण | दवि. १४८; व्यप्र. ३९१; व्यउ. १२९ (= ); सेतु. माषं तत्र प्रकल्पयेत्' इति कात्यायनवचनात् । तच्च | २४२, ३२३; समु. १५१. रज्ज्वादि तस्मिन् कूपे समर्पयेत् ।
ममु. (२) मस्मृ. ८।३२८, अप. २।२७५; व्यक. ११५ सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य च ।।
यच्चा (यद्वा); विर. ३२६; पमा. ४४४ मत्स्यानां
(अजानां); विचि. १४०; दवि. १४८; व्यप्र. ३९१ दनः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च ॥
तैलस्य च (लवणस्य ) शेषं पमावत् ; व्यउ. १२९ पमावत् ; * गोरा., मवि., मच., नन्द., भाच. ममुवत् । सेतु. २४२, ३२३; समु. १५१ मांस ( माष ) शेप (१) मस्मृ. ८।३१९ क., घ., द्भिन्या (द्भिद्या), ग., पमावत्. तच्च (तं च); अपु. २२७।३४-५ यः प्रपाम् (तां प्रपाम्) | (३) मस्मृ. ८।३२९ नाम (नाम); अप. २०२७५; उत्तरार्धे (स दण्डं प्राप्नयान्मासं दण्ड्यः स्यात्प्राणिताडने); | व्यक. ११५ षां चैव (षामेव ); विर. ३२६ नानां च ( नां अप. २१२७५ स दण्डं (दण्डं स); व्यक. ११५, विर. चैव शेष व्यकवत् : मम. श्लोकव्याख्याने 'नां मद्यानां ३२८; विचि. १४१ रज्जु घटं (रज्जुघर्ट); स्मृचि. २५ इति पाठः स्वीकृतः; पमा. ४४४; विचि. १४० पां चैव विचिवत् ; दवि. १५०; सेतु. २४३ रज्जु घटं ( रज्जुघर्ट) (षामेव ) उत्तरार्धे (फलानां चैव सर्वेषां हरणे द्विगुणो दमः।); प्रपाम् (प्रपा ) तच्च (तं च ); समु. १५१.
दवि. १४८ व्यकवत् ; ब्यप्र. ३९१; व्यउ. १२९ मद्याना (२) मस्मृ. ८।३२६ [गोमयस्य (आयसस्य ) Noted (माषागा); सेतु. २४२, ३२३ विधिवत् ; • समु. १५१% by Jha]; अप. २१२७५; व्यक. ११५; विर. ३२६ । नन्द. नां मद्या (नामाद्या ); भाच. नां मद्या (नामया).