________________
ममु.
(३) प्रच्छन्नतस्करास्तत्तुल्याः। विर. ३१५ / पुरुषाणां कुलीनानां नारीणां च विशेषतः ।
(४) अत एषां निरासे यत्नाधिक्यं सचयति- एत । मुख्यानां चैव रत्नानां हरणे वधमर्हति + ॥ इति । वर्तमानाः स्वस्वकर्मणा विकर्मक्रियया विकर्मणा (१) सत्कुले जतिाः विद्यादिगणयोगिनः कलीनाः, चौर्यादिना क्रियया देहधारणादितया बाधन्ते साधुभिः नारीणां च विशेषतो गुणरूपसौभाग्यसंपन्नानामित्यर्थः । संगमय्य स्वदोषैस्तान् दूषयन्तीति भावः । भद्रिका भद्रेण | चशब्दात् कुलीनानामित्येव । परस्परापेक्षाणि नारीणां साधुना धनपुत्रादिसूचककर्मणा जीवतीः । मच. विशेषणानि । मुख्यानि उत्तमानि । रत्नानि वज्रवैडूर्य(५) भद्रिकाः सुशीला: बाधन्ते दुःशीला: कुर्वन्ति । | मरकतप्रभृतीनि । अत्रापि सुवर्णशततुल्यानीत्यपेक्ष्यं
- नन्द.
अन्यथोत्तमत्वमापेक्षिकमिति दण्डो न व्यवतिष्ठेत । वधअप्रकाशतस्करदण्डाः
महत्यनुबन्धाद्यपेक्षया सर्वत्रार्हत्यों योजनीयः । अकुली
नानामविशिष्टानाममुख्यानां च हरणे त्वेकादशगुण 'संधि भित्त्वा तु ये चौर्य रात्रौ कुर्वन्ति तस्कराः।
इत्येव ।
मेधा. तेषां छित्त्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् ॥
(२) वधः उत्कृष्टापकृष्टापेक्षया मारणाङ्गछेदादिः । (१) संधिः गृहवास्तुगर्भः । मवि.
मवि. (२) यतो हस्तश्छिन्नस्तत्र शूलद्वयं निवेशयेदित्यर्थः ।
(३) महाकुलजातानां मनुष्याणां विशेषेण स्त्रीणां अप. २०२.७३
महाकुलप्रसूतानों श्रेष्ठानां च रत्नानां वज्रवैर्यादीनाम(३) तानिति शेषः ।
स्मृच. ३१८ पहारे वधमर्हति । " (४) ये रात्रौ संधिच्छेदं कृत्वा परधनं तस्करा (४) नारीणां विशेषतः कुलजानाम् । कपिञ्जलानिमुष्णन्ति तेषां राजा हस्तद्वयं छित्त्वा तीक्ष्णे शूले ताना- | तिवत् त्रित्वं विवक्षितम् ।
मच. रोपयेत् ।
ममु. (५) हियमाणहरणयोर्जातिगणाद्यपेक्षया वधशब्दार्थः (५) तानिति विभक्तिव्यत्ययेनानुषङ्गः। विर. ३१६ । कल्पनीयः छेदनरूपो मारणरूपो वा। नन्द. (६) संधि भित्तिम् ।
मच.
असंदितानां संदाता संदितानां च मोक्षकः ।
दासाश्वरथहतो च प्राप्तः स्याञ्चोरकिल्बिषम् ॥ (७) संधिः कपाटयन्त्रादिकम् ।
नन्द.
+ मिता. व्याख्यानं क्षुद्रमध्यमहाद्रव्य ' इति याज्ञवल्क्यमिता. व्याख्यानं 'क्षुद्रमध्यमहाद्रव्य ' इति याज्ञवल्क्य- | वचने द्रष्टव्यम् । बचने द्रष्टव्यम् ।
(१) मस्मृ. ८१३२३; मिता. २१२७५ च वि (वा वि) (१) मस्मृ. ९।२७६ क., घ., भित्त्वा ( छित्त्वा ), ग., मुख्या...त्नानां ( रत्नानां चैव सर्वेषां); व्यमा. ३१६ भित्त्वा (छित्त्वा ) तीक्ष्णे ( तीक्ष्ण); अपु. २२७१५३-४ | मुख्या......त्नानां (रत्नानां चैव सर्वेषां ) उत्त.; अप. भित्त्वा ( कृत्वा ); मिता. २।२७५ ( क ) तीक्ष्णे ( तीक्ष्ण ) २।२७५; व्यक. ११३-४ : ११५ उत्त.; विर.३१७ : ( ख ) भित्त्वा ( छित्त्वा ) तीक्ष्णे ( तीक्ष्ण ); अप. २०२७३; . ३२४ उत्त.; पमा. ४४३ मुख्या...त्नानां, ( रत्नानां चैव व्यक. ११३ अपुवत् ; स्मृच.. ३१८; विर. ३१६
मुख्यानां); दषि. १२५ : १४५ उत्त.; नृप्र. २६५ अपुवत् ; रत्न. १२४; विचि. १३३-४ ती (तीक्षा) व्यमावत् ; सवि. ४५६ व्यमावत् ; व्यप्र. ३९०; व्यउ. शेष अपुवत् ; व्यनि. ५०८ मित्त्वा ( छित्त्वा ); दवि. १२८ क्रमेण व्यासः; व्यम. १०२ उत्त.; विता. ७८३ १२४ तीक्ष्णे ( तीक्ष्ण ) शेषं व्यनिवत् ; नृप्र. २६५ दविवत् , उत्त, : ७८४ ( 3 ) व्यमावत् ; सेतु. २३६ : २४१ उत्त. स्मरणम् ; सविः ४६१ तीक्ष्णे ( तीक्ष्ण ); व्यप्र. ३८८ समु. १५० पमावत् . सविवत् ; व्यउ. १२७ सविवत् ; व्यम. १०२ सविवत् ; (२) मस्मृ. ८।३४२ ग., पूर्वाधे ( असंधितानां संधाता विता. ७८२ सविवत् ; सेतु. २३५ अपुवत् ; समु. १५०
संधितानां च मोक्षकः ), [ संदाता ( संध्याता) Noted by विव्य. ५१ विधिवत् .
१ विशेषे त्वे. व्य. कां. २१५