________________
१७१०
व्यवहारकाण्डम् तौले सूक्ष्मे तु द्विपला स्मृता ॥ (यास्मृ. २।१७९)। क्षपणकादिपाषण्डाश्रिताः । विकर्मस्थां अत्यन्तविरुद्धस्थूलमध्यमयोर्विशिष्योपादानेन 'शते दर्शपला बृद्धिरि कर्मशीलाः । शौण्डिका अत्यन्तमद्यपानप्रसक्ताः । त्यत्र तदतिरिक्तं स्थूलं सूत्रं लगति । । विर. ३१२ , ...
विर. ३१५ ...(६) पटकृद्दशपलाद्दशभ्यो लाभेभ्यः एकफलाधिक (५) एवञ्च कुशीलवादीनां वञ्चनादिभिरापहारित्वं मेकमधिकं लाभं राशो दद्यात् । द्वादशकं फलद्वादश- अपेक्षितम् । पूर्वापरनिबन्धेषु स्तेयप्रकरणे पाठस्वरसात् भागम् । .
. नन्द. शौण्डिकादेव तादृशस्यैवायं दण्डो न च तत्तजाति'कितवान् कुशीलवान् क्रूरान् पाषण्डस्थांश्च मात्रस्य अदृष्टार्थत्वापातात् । १..
. मानवान् । कुल्लकभन तु वाक्यस्यास्य द्यूतप्रकरणान्त:पातिविकर्मस्थान् शौण्डिकांश्च क्षिप्रं निर्वासयेत्पुरात्॥ त्वात् कितवप्रसङ्गेनान्येषामभिधानमित्युक्तम् । .
(१) कितवान् द्यूतसमाह्वयकर्तृन् । कुशीलवान् । नारायणेन तु निर्वासयेत् बहिरेव वासयेत् इति नटान् । केरानतिवक्रचेष्टितान् । पाषण्डान् बौद्धादीन् । व्याख्यातम् । अत: कुशीलवान्नटानित्यादिव्याख्यानाच्च विकर्मस्थानधर्महेतुकर्मकर्तृन् । पतितानन्त्यजादीन् । प्रकाशतस्करत्वमेषामेव न मन्यत इति गम्यते । अथ. शौण्डिकान् मद्यवि निर्वासयेत् बहिरेव वासयेत् । येषु प्रकाशतस्करत्वेनोपदिष्टेj विशिष्य दण्डो नोपदिष्ट
मवि. स्तषु कृय तानण
स्तेषु कृथं तन्निर्णयो दोषानुसारादिति प्राञ्च:1 . (२) कितवानों नीचकारित्वप्रख्यापनायात्रं कुशील. तथाहि सर्वानेतानभिधाय- 'नैगमाद्या भूरिधना वाद्यनेकनीचसाहचर्यकरणमिति मन्तव्यम् । दास ने दण्ड्या दोषानुसारतः । यथा ते नातिवतन्ते तिष्ठन्ति कुमार्गित्वं अविलम्बेन प्रजानामापद्यत इति क्षिप्रग्रहण
समये यथा ॥' इति व्यासवचनं निबन्धेषु पठितम् । कृतम् ।
स्मृच. ३३०
तत्र प्रतिभाति, समभिव्याहृतानामेकत्र यो दण्डः श्रुतः (३) द्यतादिसविनो, नर्तकगायकान् , वेदविद्विषः,
स एवान्यत्रापि बोद्धव्यः साहचर्यात् । तेषु द्वित्राणां श्रतिस्मृतिबाह्यव्रतधारिणः, अनापदि परकर्मजीविनः,
यत्र दण्डभेदश्रुतिस्तत्रापराधस्य . गौरवलाघवाभ्यामशौण्डिकान् मद्यकरान् मनुष्यान् क्षिप्रं राजा राष्ट्रा
भ्यासानभ्यास्मभ्यां वा दण्ड्यस्य धनवत्वाधनवत्त्वादि
भिर्व्यवस्था । निर्वासयेदिति । कितवप्रसङ्गेनान्येषामप्यभिधानम् ।
यत्र तु एकत्रापि दण्डश्रृंतिर्नास्ति तत्र तुल्यन्यायतया - ममु.
दोषानुसारेण वा तत्कल्पनमिति । सोऽयं प्रकार एवं(४) कितवा वञ्चका: इतकाराः। कुशीलवाः
जातीयेऽन्यत्रापि द्रष्टव्यः ।
दवि. ११५-६ स्वकौशलबलेनानिच्छतोऽपि पुरुषान् ये वञ्चयन्ति ते
एते राष्टे वर्तमाना राज्ञः प्रच्छन्नतस्कराः ।। मताः । केराः परस्त्रीपुरुषसंकेतकारिणः । पाषण्डस्था:
विकर्म क्रियया नित्यं बाधन्ते भद्रिकाः प्रजाः ॥ * शेषं ममुवत् ।
• (१) एते कितवादयः तथा प्रच्छन्नतस्करा वेषान्तर. (१) मस्मृ. ९।२२५ [ कुशीलवान् ( शीलवान् ) करान्
धराश्चौरा विकर्मक्रियया सजनेष्वपि द्यूतादिक्रियाप्रवर्त( केतान् ) Noted by Jha ]; व्यक. ११३; मवि.
| नेन बाधन्ते बाधां कुर्वन्ति । भद्रिकाः सवृत्ताः । अत्र क्ररान् ( केरान् ) निर्वा ( न वा ); स्मृच. ३३० कितवान्
कितवप्रसङ्गादप्युक्तम् ।।
मवि. कुशीलवान् करान् (कुशीलवांश्च कितवान् ); विर. ३१५
(२) एते कितवादयो गूढचौरा राष्ट्र वसन्तो नित्यं ऋरान् (केरान् ); पमा. ५७९ करान् ( कोलान् ) ण्डस्थांश्च ( ण्डानपि); दवि. ११५ विरवत् : १५५ विरवत् , प्रथम
वञ्चनात्मकक्रियया सजनान् पीडयन्ति । ममु. चतुर्थपादौ; मच. . विरवत् ; बाल. २१२०३ शीलवान् ___* भाच. ममुवत् । ( शीलान् ) क्रूरान् ( चौराम् ); समु. १६४ रमृचवत् ; नन्द. (१) मस्मृ. ९४२२६; स्मृच. ३३०; विर. ३१५; करान् (फैलान् ); भाच. करान् ( चौरान् )...
बाल. २१२०३; समु. १६४ राष्ट्र (राज्ये ) ..
उपत्।