________________
--स्तेयम् -
१५०९
मेधा.
प्रवर्तमानमनुबन्धापेक्षया अङ्गाविशेषेण सर्वदेहं वा (४) शाल्मल्यादिवृक्षसंबन्धिफलके अंपरुषे रजकः खण्डशश्छेदयेत् ।
ममु. शनैः शनैः वासांसि प्रक्षालयेन परकीयैर्वस्त्रैरन्यवस्त्राणि (६) कण्टकः प्रकाशतस्करः। + विर.३०९ नयेन्न चान्यवासांस्यन्यपरिधानाथ दद्यात् । यद्येवं (७) प्रवर्तमानमिति नित्यप्रवृत्तौ लट। तेनाभ्यासे कुर्यात्तदाऽसौ दण्ड्यः स्यात् ।
+ममु. शास्तिरियमित्याहुः।
विचि. १३१ (५) वासयेदाच्छादयेत् अन्यं स्वं वा। मच. शाल्मलीफलके श्लक्ष्णे नेनिज्यानेजकः शनैः।।
(६) न निर्हरेत् न मेलयेत् । ४व्यप्र. २८९ न च वासांसि वासोभिर्निर्हरेन च वासयेत् * ॥
। दशपलं दद्यादेकपलाधिकम् । (१) शाल्मली नाम वृक्षस्तद्विकारे फलके । स हि अतोऽन्यथा वर्तमानो दाप्यो द्वादशकं दमम् ।। प्रकृत्यैव दृढो भवति । न च वाससोऽपि पातैरवयवा (१) तन्तन् वयति तन्तुवाय: कुविन्दः, शाटकादेः अस्य च्यवन्ते । ते हि च्युतावासः पाटयेयुः। न पटस्य कर्ता । स सूत्रपलानि दश गृहीत्वा शाटकं चायं जातिनियमोऽदृष्टाय । तेनान्यदपि यत्काष्ठमेवं- वयनैकपलाधिकं वस्त्रं दद्यात् । अनया वृद्धया सर्व स्वभावं तत्फलके न दोषः। श्लक्ष्णेऽपरुषे च । वासांस्य- दद्यात् । स्थूलसूक्ष्मादिवाससां रोमवतां च कल्पना न्यदीयानि अन्यदीयैर्वासोभिन निर्हरेत् , बद्ध्वोपरिवेष्टय कर्तव्या । अन्यथा द्वादशपणो दण्डः। वृद्धयदानेऽयं तीथे प्रक्षालयितुं न नयेत् । बन्धनाद्वाससां विनाशो | दण्डो, मूलच्छेदे तु सूत्राणि गणोक्तः । एवं विंशतिपलं मा भत् । अधिकं हि तानि पीडितानि भवन्ति । न च यदि न ददाति वृद्धिं, द्विगुणो दण्डः । एवं कल्पना वासयेत् अन्यदीयानि वासांस्यन्यस्मै ने प्रयच्छेत् , कार्या त्रिगुणश्चतुर्गुण इत्यादि । अन्ये तु दण्डं राजभागबसनार्थ न दद्यात् । एतद्धि वासनं वस्तेऽपरस्तं रजको मित्याहुः। वासयति । अश्रुतत्वाद्दण्डस्य प्रकृतमाषकयोजना कर्तव्या। (२) द्वादशकार्षापणपरिमाणो दण्डो द्वादशकः । मेधा.
अप. २।१८१ (२) वासोभिर्बद्ध्वा वासांसि न नयेत् । न वासये
(३) तन्तूनां दशपलं गृहीतमेकपलाधिकं समाय स्वगहे न स्थापयदित्यर्थः। धनमादायाच्छादनार्थ न स्वामिने पटादीन् कृतान् प्रयच्छेत् । एवं गणनयैव दद्यादित्यर्थः। .
अप. २।२३८ सर्वत्र संख्यानम् । द्वादशकं तस्य तन्तोादशं भागम् ।
मवि. (३) नेनिज्यात् क्षालयेत् । नेजकश्चैलनिणेजकः । निर्हरेत् परिवर्तयेत् । वासयेत् चिरं स्थापयेत् । - मवि.
(४) तन्तवायो वस्त्रनिर्माणार्थ दश पलानि सूत्रं
गृहीत्वा पिष्टभक्ष्याद्यनुप्रवेशादेकादशपलं वस्त्रं दद्यात् । ___ + शेषं मेधावत् ।
* मिता. व्याख्यानं
यदि ततो न्यूनं दद्यात् तदा द्वादश पणान् राज्ञा दाप्य: ‘वसानस्त्रीन् पणान् दण्ड्य' इति याशवल्क्यवचने द्रष्टव्यम् ।
स्वामिनश्च तुष्टिः कर्तव्यैव ।
*ममु. x भाच. मविवत्।
(५) स्थूलसूत्रविषयमेतदग्रिमानुसारात् । याज्ञवल्क्यः(१) मस्मृ. ८।३९६; मिता. २।२३८ ली (ले ) नेनि ......शनैः (निज्यादासांसि नेजकः); अप. २।२३८ मिता
'शते दशपला वृद्धिरौणे कार्यासिके तथा । मध्ये पञ्चपला वत् ; व्यक. ११३ न च ( न वि ); विर. ३१३ नेनिज्या ___ + गोरा. ममुवत् । x शेषं नितावत् । ( निर्णिज्या ); पमा. ४५६; दीक. ५३ उत्त.; दवि. ११२ * भाच. ममुवत् । ली (ले) श्लक्ष्णे ( सूक्ष्मे ) नेनिज्या (निर्णिज्या) निह (१) मस्मृ ८।३९७ वायो दशपलं (वायः पलं दत्त्वा) (निह ) च वास (विवास ); व्यप्र. २८९ मितावत् ; विता. पलं......पलाधि ( फलं ...... फलादि ) Noted by ५७०, ७६४ मितावत् ; समु. ८९ ली (ले) नेनि ...... | Jha ]; अप. २।१८१; व्यक. ११३; विर. ३१२; शनैः ( मृज्यादासांसि नेजकः ) निर्ह (र्न ह ).
व्यनि. ५१३ पलं ( पलात् ); समु. ९०. १ प्रयच्छन् वस.
१ शाकटका.