________________
१७०८
व्यवहारकाण्डम्
. . (२) तलामानं कार्पासादितुलारूपं मानम् । प्रती- (५) एवं राजकीयदण्डस्य राजसूयवत्प्राकरणिकत्वामानं माषकादिप्रतिकृत्प्रमाणम् । पार्थिवेन लक्षितं मुद्रि- च्छल्कादेरपि तदन्तर्गतत्वं प्रकटयन्नाह-शुल्केति । क्रयतम् ।
मवि. स्थानेषु जलस्थलव्यवहर्तृभ्यो ग्राह्यो भाग: शुल्क: । अयं शुल्कस्थानेषु कुशलाः सर्वपण्यविचक्षणाः। तु मूल्यनिर्णयनिमित्त: । सर्वपण्यविचक्षणा: तत्साराकुर्युरर्घ यथापण्यं ततो विशं नृपो हरेत् ॥ सारज्ञाः । अर्घ मल्यम् । यथापण्यं, पण्यं विक्रयद्रव्यं
(१) येषु प्रदेशेषु शुल्कमादीयते तानि शुल्कस्थानानि तदनुरूपम् । ततो लाभधनाविंशतिभागं हरेदित्यन्वयः । राजभिर्वणिग्भिश्च प्रतिदेशनियतानि कल्पितानि ।
मच. तेषु स्थानेषु ये कुशलाः शौल्किका: ये धृतेन च शक्यन्ते प्रकाशतरकरदण्डाः ( पर्वतोऽनुवृत्ताः ) वञ्चयितु, तथा सर्वेषां पण्यानामागमःयक्रयसारासारादि- सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः । विधिज्ञाः विचक्षणारते भाण्डस्यागतस्य देशान्तरे नीय- प्रवर्तमानमन्याये छेदयेल्लवशः क्षुरैः +।। मानस्य वाऽधं कुर्युः । ततो विंशतिभाग राजा गृह्णी- (१) यावन्त: केचन कण्टका: पूर्वमुक्तास्तेषां पाप यात् । किं पुनरर्घकरणेन, एतावदेव वक्तव्यं, पण्यानां | तमः सुवर्णकारः । यदि निर्धारणे षष्ठी । कथं न 'न विंशतिभागमिति । सत्यम् । यदा स्वरूपेण द्रव्यं राजा निर्धारण' इति (व्यासू . रारा१०) समासाभावः । तस्य न गृह्णाति, स्वरूपकान्युपयुज्यन्ते शाटकादीनि, विंशति- च पापतमत्वं स्वल्पेनैवापहरणेन महत एनम उत्पत्तिविंशतिभाग: प्राग्विशतेन पाटनमन्तरेणोपपद्यत इत्येव- ब्राह्मणस्वर्णापहरणे च महापातकं अतस्तमन्याये प्रवर्तमर्थमर्घकरणम् । अविक्रयाणामात्मोपयोगिनां नास्ति मानं छेदयेत्खण्डश: । परिवर्तनतलान्तरतापच्छेदादिभिः शुल्क इति ज्ञापयितुं यथापण्यम् । एवं कालानुरूप्येण, अपहरन्ति, गृह्णते । न चात्र व्हियमाणद्रव्यपरिमाणापेक्षा, न सर्वपण्यं सर्वदा विक्रीयत एकरूपेणार्पण, अतो देश.न स्वामिजात्यपेक्षा । अभ्यासस्त्वपेक्ष्यत इति, महत्त्वाकालापेक्षया पण्यानामर्घव्यवस्था न नियतोऽर्घ इति । द्दण्डस्य । अन्याये तु प्रवृत्तौ धनदण्डेन क्षुरमांसलव
मेधा. च्छेदो विनिमातव्यः । शारीरनिग्रहे निगृह्यमाणानां पाप(२) शुल्कस्थानेषु पण्यविक्रयस्थानेषु । अर्घ मुल्यं मपैतीति प्रतिपादितम् ।
मेधा. कुर्युर्व्यवस्थापयेयुः नियुक्ताः । विशं विंशतिभागैकभागं (२) तद्देवब्राह्मणराजस्वर्णविषयं द्रष्टव्यम् । हरेदर्घकरणनिमित्तम् । .
मवि.
* मिता. २९७ (३) स्थलजलपथव्यवहारतो राजग्राह्यो भाग: (३) तब्राह्मणसुवर्णापहारिसुवर्णकारविषयम् । शुल्कम् । तस्यावस्थानेषु ये कुशलाः तथा सर्वपण्यानां
__अप. २।२९६ सारासारज्ञास्ते पण्येषु यमर्घ मूल्यमनुरूपं कुर्युस्ततो - (४) सर्वेभ्यः कण्टकेभ्य: क्षुद्रशत्रुभ्य: पापिष्ठम् । लाभधनाविंशतिभागं राजा गृह्णीयात्। ममु.
मवि. (४) एतच्च परदेशपण्याभिप्रायं विष्ण्वनुसारात् ।। (५) सर्वकण्टकानां मध्येऽतिशयेन पापतमं सुवर्ण
विर. ३०४ कारं तुलाच्छद्मकषपरिवर्तापद्रव्यप्रक्षेपादिना हेमादिचौर्ये * गोरा. ममुवत् । गोरा. व्याख्यानं अशुद्धिसंदेहान्न सं- ___ + भाच. व्याख्यानं अशुद्धिसंदेहान्नोद्धृतम् । गृहीतम् ।
* सवि. मितावत् । (१) मस्मृ. ८।३९८ [ नृपो हरेत् ( हरेन्नृपः) Noted (१) मस्मृ. ९।२९२; मिता. २।२९७; अप. २२९६; by Jha ]; अप. २०२६१; व्यक. १११; विर. ३०४; व्यक. ११२; विर. ३०९; रत्न. १२४; विचि. १३१; विचि. १२९; बाल. २।२६१; समु. ९१.
व्यनि. ५१२; दवि. १०१; सवि.४९३; वीमि. २।२९७ १ ग्भिः स्वप्र. २ क्रयविक्रयसारसादि. ३ स्यान्यदे. (=); व्यप्र. ३८८ प्रवर्त ( अवते); व्यउ. १२६ व्यप्रवत् । ४ न्तरानी. ५ साट. .
.
विता. ७८०; सेतु. २३३; समु. १५९..