________________
१६८४
व्यवहारकाण्डम्
| आकृतिसादृश्यं चिह्नसादृश्यं च, भवति । एवं स्थिते इति गमसमाधी मुच्येत।
शेषः, एकयोनिद्रव्यकर्तृप्रसूतानां, कुप्याभरणभाण्डानां नाष्टिकश्चेत् तदेव प्रतिसंदध्यात्, यस्य पूर्वो कुप्यनिर्मितभषणपात्राणां, किमङ्गपुन: किम वक्तव्यं, दीर्घश्च परिभोगः शुचिर्वा देशस्तस्य द्रव्यमिति तेषां रूपलिङ्गसामान्यं सुतरां भवतीत्यर्थः । इति अत: विद्यात् । चतुष्पदानामपि हि रूपलिङ्गसामान्य कारणात्।
...
श्रीम. भवति, किमङ्गपुनरेकयोनिद्रव्यकर्तृप्रसूतानां कुप्या- से चेद् ब्रूयात् --- याचितकमवक्रीतकमाहितकं भरणभाण्डानाम् इति ।
निक्षेपमुपनिधिं वैयापृत्यभर्म वामुष्येति, तस्यापरूपाभिग्रहस्त्विति । वक्ष्यत इति शेषः । नटापहृत- सारप्रीतसंधानेन मुच्येत । मिति । प्रमादभ्रष्टं चोरेणापहृतं द्रव्यं, अविद्यमानं, नैवं इत्यपसारो वा ब्रूयाद्, रूपाभिगृहीतः तज्जातव्यवहारिषु तज्जातिद्रव्यव्यवहारिषु, निवेदयेत् । परस्य दानकारणमात्मनः प्रतिग्रहकारणमुपलिङ्गनं निवेदितं आसाद्य प्रच्छादयेयुश्चेत्, साचिव्यकरदोषं वा दायकदापकनिबन्धकप्रतिग्राहकोपदेष्टभिरुपचौर्यसाहाय्यकारिदण्डं, आप्नुयः । अजानन्त: अमु- श्रोतृभिवो प्रतिसमानयेत् । कस्येदमित्यविदन्तः, अस्य द्रव्यस्य, अतिसर्गेण अर्पणेन, उज्झितप्रनष्टनिष्पतितोपलब्धस्य दशकाललाभोमुच्येरन् अपराधमुक्ताः स्युः । न चेति । संस्थाध्यक्षस्य पलिङ्गनेन शुद्धिः । अशुद्धस्तच्च तावच्च दण्डं पण्यसंस्थाधिकारिण: अनिवेद्य, पुराणभाण्डानां, दद्यात् । अन्यथा स्तेयदण्डं भजेत इति रूपाभिआधानं विक्रयं वा, न च कुर्युः।
'ग्रहः। तच्चेदिति । निवेदितं तद् नष्टापहृतं, आसाद्येत चेत्, स चेदिति । स रूपाभिगृहीत:, याचितकं याञ्चया रूपाभिगृहीतं जनं, आगमं पृछेत् -- कुतस्ते लब्धमिति। लब्धं, अवक्रीतकं भाटकगृहीतं, आहितकं आधित्वेन स चेढ्यात् , किमिति, दायाद्यादवाप्तं दायादभावा- गृहीतं, निक्षेपं भषणभाण्डनिर्माणार्थ निक्षिप्तं, उपनिधि लब्धं, अमुष्माल्लब्धं, क्रीतं, कारितं नवनिर्मापितं, रक्षणाय विश्वासाद् दत्तं, वैयापृत्यभर्म वा कर्मण: आधिप्रच्छन्नं आधीकरणवशादियन्तं कालमप्रकाशतया कृतस्य दत्तां भृतिं वा, अमुष्येति ब्रयाच्चेत् अमुकपुरुषस्थितं, अयं अस्य देशः अस्यार्थस्यायं साक्षी यद्वा संबन्धीत्येवं वदेच्चेत् , अर्थान्नाष्टिकार्थितं रूपं, तस्य अस्यायं प्रदेश:, उपसंप्राप्तः उपसंप्राप्तिमान् , द्रव्यस्य, अपसारप्रतिसंधानेन मदीयमेवेदं याचितकाअस्यायं कालश्च उपसंप्राप्तिमान् , अयं अस्य दीत्यपसारपुरुषकृतेनाभ्युपगमेन, मुच्येत, अर्थात् सः । अघों रूपमूल्यं, इदं प्रमाणं लक्षणं मुल्यं च नैवमित्यपसारो वा बृयादिति । न मे याचितकादीइदमस्य सुवर्णकर्षादिमानं इदमस्य चिह्न इदमस्य प्रकृ- त्यपसारो यदि वदेत् , रूपाभिगृहीतः, परस्य अपसारस्य, तिमल्यं, इति, तहीति शेषः, तस्य द्रव्यस्य, आगम- दानकारणं, आत्मनः प्रतिग्रहकारणं, उपलिङ्गनं वा समाधौ आगमसमर्थने सति, मुच्येत रूपाभिगृहीतः। लिङ्गैरभिज्ञापनं च, प्रतिसमानयेत् निरूपयेत् , कैः, अन्यथा तु तस्य चोरदण्ड इत्यार्थम् ।
दायकदापकनिबन्धकप्रतिग्राहकोपदेष्टुभि: उपश्रोतृभिर्वा, नाष्टिकश्चेदिति । नाष्टिकोऽभियोक्ता, तदेव प्रतिसंद- वाशब्दश्चार्थे । तत्र निबन्धको लेखकः, उपदेष्टा लेखध्याच्चेत् रूपाभिगृहीतप्रयुक्तमेव समाधानं यदि प्रतिसं. दधीत, यस्य रूपाभिगृहीतनाष्टिकयोरन्यतरस्य, पूर्वो, दी
। उज्झितेत्यादि । उज्झितप्रनष्टनिष्पतितोपलब्धस्य घश्च, परिभोगः अनुभवः, शुचिर्वा देश: विश्वास्यवचन
उज्झितं विस्मृतं वस्त्राभरणादि प्रनष्टं स्वयूथच्युतं श्च साक्षी, तस्य द्रव्यमिति, विद्यात् निर्णयेत् । न च
गोमहिषादि निष्पतितं छन्नापसृतं दासीदासादि तस्योपतदीयत्वमसंभावितमित्याह ---- चतुष्पदानामपि हीति । तेषामपि हि भिन्नयोन्यादिप्रसूतानां, रूपलिङ्गसामान्य (१) कौ. ४।६.