________________
१७९४
व्यवहारकाण्डम्
चरेत्कृच्छ्रमतिकृच्छं निपातने । कृच्छातिकृच्छौ कुर्वीत | (१) अधोवर्णोऽनन्तरो वर्णों विप्रस्य क्षत्रिय विप्रस्योत्पाद्य शोणितम् ॥ इति प्रायश्चित्तविशेषात् | इत्यादिः । पुराणशब्दोऽत्र द्वात्रिंशद्रप्यकृष्णलपरः । दण्डविशेषो द्रष्टव्यः। मभा.
विर. २५१ गौतमः
__ अनृताभिशंसनमाक्रोश:, अङ्गमत्र जिह्वा, अपकृष्टशद्रकृते द्विजातिविषयके वाग्दण्डपारुष्ये दण्डविधिः वर्णेषु उत्कृष्टवर्ण प्रति मिथ्यातीब्राक्रोशे जिह्वाच्छेदः,
शद्रो द्विजातीनभिसंधायाभिहत्य च वाग्दण्ड- पञ्चाशतं वा दण्ड्यः , आद्येषु उत्कृष्टवणेषु निकृष्टं प्रति पारुष्याभ्यामनं मोच्यो येनोपहन्यात् * ॥ मिथ्यातीव्राक्रोशे पञ्चाशत्पादः। मतान्तरमाह-- न आर्यसाम्यप्रेप्सुशूद्रस्य दण्डः
वा किञ्चित् , अत्र हेतुः, स्वामित्वादादिवर्णत्वाच्च, आसनशयनवाक्पथिषु समप्रेप्सुर्दण्ड्यः । आदिवर्णत्वाच्छद्रापेक्षया वैश्यादीनां प्रथमवर्णत्यात् । आसनादिष्वायैस्तुल्यत्वं स्वेच्छया कामयमानः ।
विर, २५३ आसनादिषूच्छ्रितादिगुणेषु समत्वं, वाक्साम्यं समकालो- त्रिंशत्पुराणा इत्यर्थः। एवमुत्तरत्र । आद्येष्वित्याच्चारणं, पथि साम्यं पृष्ठतो मुक्त्वा सह गमनम् । दिना हीनवर्णस्य दण्डमुक्त्वा अधिकस्याप्युक्तः । । दण्डः स्थानाद्यपेक्षया शतादर्वाग् द्रष्टव्यः । ४मभा.
विर. २६७ शिष्यशासनरूपे दण्डपारुष्ये दण्डः
(२) [आदौ रत्नाकरानुवादः, तदुत्तरमेष ग्रन्थः] - *शिष्यशिष्टिरवधेन । अशक्तौ रज्जुवेणुविद- वस्तुतस्तु, अभिशंसनमेव आक्रोशः । तस्मिन् असलाभ्यां तनुभ्याम् । अन्येन घ्ननाज्ञा शास्यः+। त्यार्थेऽतितीव्र जिह्वाच्छेदोऽन्यत्र पञ्चशतपुराणो दण्डः । हारीतः
विषमयोस्तुल्यवद्विकल्पानुपपत्तेः, सत्ये तु पारिशेष्यादष्टौ हीनवर्णकृतेषु उत्तमवर्णकृतेषु च वाग्दण्डपारुष्येषु पुराणा:। दण्डविधिः
यद्वा पादच्छेदनेऽनृताभिशंसने इति समभिव्याहारअधोवर्णानामुत्तमवर्णाक्रोशाक्षेपाभिभवे अष्टौ | दर्शनात् पादताडने तदङ्गच्छेदः । अनृताभिशंसने पुराणाः, प्रीवासञ्जनगलस्तनकचवक्त्रग्रहणेषु पञ्चशतदण्ड इति व्यवस्थेति प्रतिभाति । त्रिंशत् । रोमोत्पाटनतर्जनावगूरणेषु त्रिषष्टिः । तथा न वा किञ्चिदिति मतं यद्यप्यसंकुचितविषयशिखाकर्णाङ्गभङ्गच्छेदेषु द्विशतम् । पादताडनेऽ- मिति युक्तं त्रैवर्णिकोपक्रमत्वात् हेतुसाधारण्याच्चेति । नृताभिशंसने तदङ्गच्छेदः पञ्चशतं वा । आद्येषु तथापि ब्राह्मणमात्रपरतया नेयम् । उपसंहारे ईशानपादो न वा किञ्चित् । स्वामित्वादादिवर्णत्वाच्च । ताडने.) पादो न वा किञ्चित् (पादोनं वा) ( ईशानतमो उत्तमानामीशानतमो ब्राह्मणः ।
ब्राह्मण:०) : १०५ क्षेपाभिभवे (भिभवाक्षेपेषु ) सञ्जन * व्याख्यानं स्थलादिनिर्देशश्च वाक्पारुष्यप्रकरणे (पृ. ।
( भजन ) पादो न वा किञ्चित् ( पादोनं वा ) मीशानतमो १७६८) द्रष्टव्यः।
ब्राह्मणः ( मीशानां मध्यमानामधोवर्णानामीशानतमा ग्राह्मणाः ); x गौमि. मभावत् ।
विर. २५१ (क्रोशा.) अष्टौ (वष्टौ) (ग्रीवा...... + व्याख्यानं अभ्युपेत्याशुश्रूषाप्रकरणे (पृ. ८१५) ब्राह्मणः० ) : २५३ ( अधोवर्णा ...... पादताडने० ) पञ्चशतं द्रष्टव्यम् ।
( पञ्चाशतं ) ( किञ्चित्० ) ( ईशानतमो ब्राह्मण:०) : (१) गौध. १२१५; मभा.; गौमि. १२१५; विर. २६६-७ पादो न वा किञ्चित् ( पादोन वा ) दादि ( दार्थ); २६९ सम ( समत्वं ) दण्ड्यः +( शतम् ); दवि. ३२२ दवि. २०२ अधो...को (अधमवर्णस्योत्तमवर्णानामाको) सम...ण्ड्यः (समत्वेप्सुर्दण्ड्यः शतम् ).
( ग्रीवा......द्विशतम् ) पाद......शंसने ( अनृताभिशंसने (२) गौध. २।४९-५१; व्यक. १०६ विद (द); पादताडने ) वा । आयेषु ( त्वायेषु ) तमो+( हि ) : २५४ विर. २७२ व्यकवत् समु. ९८. अवशिष्टस्थलादिनिर्देशः अधा......को ( अधोवर्णस्योत्तमवर्णानामाको ) गलस्तन (गलअभ्युपेत्याशुश्रषाप्रकरणे (पृ. ८१५) द्रष्टव्यः ।
हस्तन ) ग्रहणेषु ( प्रहरणेषु ) पादो न चा (पादोनं ) (३) व्यक. १०३ अष्टौ (ह्यष्टौ) (ग्रीवा ... ... पाद- | तमो+(हि).