________________
दण्डपारुष्यम्
१७९५
तमो ब्राह्मण इत्यनुवाददर्शनात् । उपदधाति इत्यत्र | गृहप्रवेशनिषेधः । सर्वत्र ण्यन्तात् प्रत्ययः । इत्येते सामान्येन प्राप्तेऽञ्जनद्रव्ये 'तेजो वै घृतम्' इत्यनुवाद- दण्डाः शिष्यस्य यथामात्रं यावत्यपराधमात्रा तदनुरूपं दर्शनेन तद्विशेषपरिनिष्ठावत् । न च स्वामित्वस्यैवाय- व्यस्ताः समस्ताश्च । आनिवृत्तेः यावदसौ न ततोऽमित्यनुवाद इति वाच्यम् । ईशानतम इति तमोपादान- पराधान्निवर्तते तावदेते दण्डाः । विरोधात् । अनुवादमात्रस्य वैयर्थ्याच्च ।
(२) उपालभेत रूक्षोक्तिभिस्तिरस्कुर्यात् । अतिन च, यथा-- 'तिलांश्च विकिरेत्तत्र परितो बन्ध- त्रासोऽतिभीत्युत्पादनम् । उदकोपस्पर्शनमतिशयितजाड्ययेदजाम् । असुरोपहतं श्राद्धं तिलैः शुद्धयत्यजेन च ॥' | काले । यथामात्रं सामर्थ्यापराधानुरूपमात्रम् । इत्यत्र अजानात्मकदेशे फलसंबन्धप्रतिपादनार्थमजेनेत्य- आनिवृत्ते: अपराधस्येति शेषः। विर. २७३ नूद्यते। तथा इह किञ्चित् प्रयोजनमस्ति तस्मात्
आर्यसाम्यप्रेप्सुशूद्रस्य दण्डः कामं पूर्वपूर्वो वर्ण उत्तरोत्तरस्यादित्वादभ्यर्हितत्वेन वाचि पथि शय्यायामासन इति समीभवतो स्वामी। ब्राह्मणस्तु स्वामितमः स्वामिस्वामित्वात् ।
दण्डताडनम् । अतस्तस्यैव दण्डाभावो वैश्यक्षत्रिययोस्तु स्वाम्यतार- (१) यस्तु शद्रो वागादिष्वायैः समीभवति, न तु तम्यानुसारी दण्डलेशोऽस्त्येवेति तात्पर्यार्थो गम्यते । न्यग्भूतः, तस्य दण्डेन ताडनं कर्तव्यम् । स दण्डेन - स चायं दण्डाभावो निर्गणशद्रपरत्वेन व्यवतिष्ठते । ताडयितव्यः । अयमस्य दण्डः । गुणहीनस्येत्यादिवक्ष्यमाणबृहस्पतिवचनसंवादात् । अन्यत्र (२) शूद्र इत्यनुवृत्तावापस्तम्बः-- वाचीति । सर्वत्र दण्डोपदेशात् ब्राह्मणपदं च न कृषीवलादिसाधा- पूर्ववाक्ये अस्मिन्नेव विषये दण्ड्यत्वाभिधानं पारुष्य. • रणजातिमात्रपरमपि तु गुणवदभिप्रायम् । तस्यैवेशान- कर्तुर्धनवत्त्वपक्षे, इदं तु निर्धनत्वपक्षे दण्डताडनमित्यसामर्थ्यात् । तदेवं न वेति विकल्पस्य विषयव्यवस्था- विरोधः ।
विर. २६९ यामष्टदोषदुष्टत्वमप्यपास्तं भवतीति चतुरस्रम् ।
दवि. २०२-४
वाग्दण्डपारुष्येषु दण्डसामान्यविधिः . आपस्तम्बः
देण्डस्तु देशकालधर्मवयोविद्यास्थानविशेषैहिंसादण्डपारुष्यानन्त विशिष्यशासनम् | क्रोशयोः कल्प्य आगमाद् दृष्टान्ताच्च । अपराधेषु चैनं सततमुपालभेत ।
वृक्षच्छेदनिषेधः अभित्रास उपवास उदकोपस्पर्शनमदर्शन मिति पुष्पफलोपगान् पादपान न हिंस्यात् कर्षणकरदण्डा यथामात्रमानिवृत्तेः।
| णार्थ चोपहन्यात् । गाहेस्थ्याङ्गानां च । (१) अपराधेषु कृतेष्वेनं शिष्यं सततमुपालभेत- (१) आध. २।२७।१५, हिध. २११९; व्यक. १०६, इदमयुक्तं त्वया कृतमिति ।
गौमि. १२१५, विर. २६९; विचि. ११८ न इति अभित्रास इति । अभित्रासो भयोत्पादनम् । उप- (ने च); दवि. ३२२ (वाचि० ) ण्डता (ण्डस्ता); वासो भोजनलोपः। उदकोपस्पर्शनं शीतोदकेन स्नापनम्। सेतु. २२० विचिवत् . अदर्शनं यथा आत्मानं न पश्यति तथा करणम् । (२) वस्मृ. १९।७.
(१) आध. १।८।२९-३०; हिध. १।८ नमद (नान्यद); (३) वस्मृ. १९८-९ (ख ) स्थ्यानानां च (स्थ्यं गां व्यक. १०६, विर. २७२ अभि ( अति) ( उपवास०) च); व्यक. १०९ पुष्पफलो (फलपुष्पो) झानां ()); ( अदर्शनं० ); विचि. ११९ अभि......मिति ( अतित्रास- विर. २८६ पुष्प...नां च (फलपुष्पोपगमान् वृक्षान् न मुपवासमुदकोपरपर्शन मिति ); व्यप्र. ३७८ अभि ( अति ) हिंस्यात्कर्षणार्थ वोपहन्यात् । गार्हस्थ्याओं च ); दवि. २३० ( अदर्शनं०) मात्रमानिवृत्तेः (तन्मात्रनिवृत्ति:); व्यउ. (फलपुष्पोपयोगान् पादपान्न हिंस्यात् ) एतावदेव : ३२५ ११८ व्यप्रयत्; सेतु. २२१ चैनं (चैवं) शेषं विचिवत् . पुष्पफलो ( फलपुष्पो) णकरणार्थ (णार्थं ) चोप ( वोप)
वसिष्ठः