________________
१७९६
व्यवहारकाण्डम्
कर्षणार्थं कृषिहेतुलाद्यर्थम् । संभवासंभवनिमित्तकविकल्पपरी वाशब्दः । गार्हस्थ्यानं गृहस्थकर्म दृटम वा, येन गृहोपकरणं यज्ञोपकरणं च सिद्धयति । लक्ष्मी - परेण तु कार्षापणमिति पठितम्। तन अग्रिमस्वरसभङ्गप्रसङ्गात् प्रकाशलायुधपारिजातविरोधान्मूलस्मृत्यदर्शनाबोपेक्षितम् ।
पदकेशांशुककर लुण्ठने दश पणान् दण्ड्यः । शोणितेन बिना दुःखमुत्पादयिता द्वात्रिंश-त्पणान् । सह शोणितेन चतुःषष्टिम् । कैरपाददन्तभङ्गे कर्णनासाविकर्तने मध्यमम् । *चेष्टाभोजनवाप्रो प्रहारदाने च । "नेत्रकन्धराबा हुसक्थ्यंसभङ्गे चोत्तमम् । उभय'हीनवर्णोऽधिकवर्णस्य येनाङ्गेनापराधं कुर्यात्त- नेत्रभेदिनं राजा यावज्जीवं बन्धनान्न विमुचेत् । देवास्य शातयेत् ।
तादृशमेव वा कुर्यात् ।
(१) शोणितेनेति । एतत्तु शस्त्रकरणकदुः खोत्पादने । विर. २६४
(२) नेत्रेति । पादमूलयोः संधिः सक्थि । तादृशं विचि. ११६ यामन्यं कृतवान् । (३) प्रहारदाने च नेत्रकन्धरासक्श्नामिति चकारो मध्यममित्यस्यानुप्रकर्षकः । भङ्गे चेति नेत्रादीनामित्यदवि. २५७
विर. २८६
विष्णुः हीनवर्णषु उत्तमवर्णकृतेषु च दण्डपारुष्येषु दण्डविधिः । आर्यसत्यप्रेप्सुङ्गस्य दण्डः ।
एकासनोपवेशी कट्यां कृताङ्को निर्वास्यः । निष्ठीव्योष्ठद्वयविहीनः कार्यः । अवशर्धयिता च गुदहीनः ।
प्रहारोद्यमनपादादिलुण्ठनकरादि भङ्ग चेष्टादिरोधप्रहारादिषु दण्डविधि:
हस्तेनोद्गूरयित्वा दश कार्षापणान् । पादेन विंशतिम् । काष्ठेन प्रथमसाहसम् । पाषाणेन मध्यमम् । शस्त्रेणोत्तमम् ।
(१) अधमो यदा शस्त्रेणोत्तमस्योद्गूरणं करोति, तदा असो उत्तमसाहसं दण्डप इति शस्त्रेणोत्तममित्यस्यार्थः । विर. २६३
2
ङ्गानां ( ङ्गे ); सेतु. २९४ पुष्प... नां च ( फलपुष्पोपभोगात् वृक्षाण हिरदात् कर्षणार्थं दोपहन्यात् गार्हस्थ्यस्यानेच ).
(१) विस्मृ. ५।१९.
(२) विस्सु. ५२०-२२ व्यक. १०६ (निष्टीव्यो... हीन: ० ); विर. २६८ व्यकवत्; दवि. ३२२ एका ( अकृष्टेन एका ) पेशी ( अपटन ).
(२) सजातीयविषयं सर्वमेतत् । ' हीनवर्णोऽधिकवर्णस्व येनाङ्गेनापराधं कुर्यात् तदेवास्य शातयेत्' इति बै सामान्यसूत्रात् ।
(३) विरु. ५६०६४ (क) दिवा (पिता), (ख) नोद्गूरयित्वा ( नावगोरयिता ); व्यक. १०५ तिम् ( तिः ) ( पाषाणेन मध्यमम् ० ); विर. २६३ व्यकवत् ; विचि. ११३-४ द्गूरयित्वा ( गोरयिता ) ( पाषाणेन मध्यमम् ० ) त्तमम् (त्तमसाहसम् ); दवि. २५० त्वा + (तु) ( पाषाणेन मध्यमम् ० ); व्यप्र. ३७२ ( पाषाणेन मध्यमम् ० ); व्यउ. ११३ व्यप्रवत्; सेतु. २१६ त्तमम् (त्तमसाहसम् ) शेषं व्यप्रवत् .
न्वयः ।
家が
(१). विस्मृ. ५/६५.
(२) विस्मृ. ५/६६ - ७; व्यक. १०५ शोणितेन विना (दण्डः शोणितेन दिना) विर. २६४ द्वापि त्रिशतं प शेषं व्यकवत् ; विचि. ११५ विरवत्; दवि. २५५ व्यकवत् ; वीमि २।२२९ द्वात्रिंशत्प ( त्रिशतं प ); व्यप्र. ३७२ ता ( वा ); व्यउ. ११३ व्यप्रवत् ; सेतु. २१८ विरवत्.
(३) विस्मृ. ५/६८ दवि. २५० विक ( वक ).
(४) विस्मृ. ५/६९; अप. २।२२०; दवि. २५७ ( च० ).
(५) विस्मृ. ५।७०-७२; अप. २।२१९ (नेत्र...... तमम् ) बन्ध... ( न प्रेन्धनाद) २।२२० सक्थ्यंस ( सक्थि ) ( उभय कुर्यात् ० ); व्यक. १०५ सक्थ्यंस ( सक्शां ); विर. २६५ सक्थ्यंस ( सक्झां च ) विमु (B); दीक. ५६ (नेत्रक... रामम् ) मेदिनं (भेर्क) याव... चेत् ( बन्धनात् यावज्जीवं न मुञ्चेत् ); विचि. ११६ कन्धरा ( स्कन्ध ) सक्थ्यंसभङ्गे ( सक्थिभङ्गेषु ) बन्ध... चेत् ( न बन्धनान्मोचयेत् ) ( वा० ); दवि. २५७ बाहुसक्थ्यंस ( सक्शां च ) भेदिनं (भअनं) विमु ( मु ); सेतु. २१९ राबा...... भङ्गे ( रसक्थिभङ्गेषु ) भेदिनं ( भेदनं ) विमुञ्चेत् ( मोचयेत् ) ( वा० ).
•