________________
दण्डपारुष्यम्
तैसा.
- वेदाः
किन्तु यमयातनामनुभवति तत्सर्वं त्वत्प्रजाधीनमिति ब्राह्मणविषयकदण्डपारुष्ये दण्डविधिः
वरः । यस्मादुक्तरीत्या ब्राह्मणाधिक्षेपादौ प्रत्यवायोऽस्ति 'देवा वै यज्ञस्य स्वगाकर्तारं नाविन्दन्ते शंयु
तस्मात्तन्न कुर्यात् । करणे चैतावता पूर्वोक्तपापेन यक्तो बार्हस्पत्यमब्रवन्निमं नो . यज स्वगा कर्विति । भवति । सोऽब्रवीद्वरं वृणै यदेवाब्राह्मणोक्तोऽश्रद्दधानो यजाते * अभिक्रुद्धावगोरणे ब्राह्मणस्य वर्षशतमस्वय॑म् । सा मे यज्ञस्याशीरसदिति तस्माद्यदब्राह्मणोक्तोऽ- अभिक्रुद्धेन, न परिहासादिना, अवगोरणे प्रहरणोश्रद्दधानो यजते शंयुमेव तस्य बार्हस्पत्यं यज्ञस्या- धमने ब्राह्मणस्यानपराधिनः । अपराधिनः आततायित्वशीर्गच्छत्येतन्ममेत्यब्रवीत्. किं मे प्रजाया इति प्रसङ्गेन न दोष इति । वर्षशतमस्वh नरकपतनम् । योऽपगुरातै शतेन यातयाद्यो निहनत्सहस्रण | समानजातीयविषयमिदम् । क्षत्रियादिभिः कृते- 'द्विगुणं यातयाद्यो लोहितं करवद्यावतः प्रस्कद्य पाँसून त्रिगुणं चैव चतुर्गुणमथापि वा। क्षत्रविटशद्रजातीनां संगृह्णात्तावतः संवत्सरान् पितृलोकं न प्र जाना- ब्राह्मणस्य वधे कृते ॥' इति प्राजापत्यस्मृतिलिङ्गात् । दिति तस्माद्ब्राह्मणाय नाप गुरेत न नि हन्यान्न वर्षाणामपि द्विगुणत्रिगुणत्वादि कल्प्यम् । अनेनैव लोहितं कुर्यादेतावता हैनसा भवति ।
न्यायेन ब्राह्मणेन कृते क्षत्रविटशूद्रजातीनां त्रिपादमध यस्मै देवाय यद्धविर्विहितं तस्य हविष: सांकर्यमन्त- पादमिति द्रष्टव्यम् । ब्राह्मणक्षत्रियवत् क्षत्रियवैश्ययोरपि, रेण तस्य तस्य देवस्य स्वगतं कुर्विति बृहस्पतिपुत्रं एवं क्षत्रियवैश्यवद्वैश्यशूद्रयोरपि कल्प्यम् । एवं सर्वस्योशंयुनामानं प्रति देवा अब्रुवन् । तदाऽसौ शंयुरप्येवं त्तमस्योत्तमस्य नीचेन नीचेन वधे कृते द्रष्टव्यम् । मभा. चिन्तितवान्-- एतत्काम एतेन यज्ञेन यजेतेत्येतादृशेन | 'निघाते सहस्रम् । ब्राह्मणेनानुक्तो यः कश्चिद्यजेत स्वेच्छयैव, यश्चान्यः आयधन पाणिना वा निघाते सहस्रं वर्षाणामस्वये, श्रद्धारहितो यजते, तयोरुभयोर्यज्ञफलं ममास्त्विति । अधिकृतत्वात् ।
मभा. वरः। तत आरभ्य तत्फलद्वयं शंयुमेव प्राप्नोति । लोहितदर्शने यावतस्तत्प्रस्कन्द्य पांसन संग्रहीयात। पुनरपि शंयुरेवमुवाच- तदेतदुभयं मम संपन्नं,
रुधिरोत्पादने कृते तद्रुधिरं ब्राह्मणादवसृत्य यावतः मदीयायाः पुत्रपौत्रादिरूपायाः प्रजायाः किं दास्यतेति।।
।। पांसन् संगृह्णीयात् पिण्डीकुर्यात् तावन्ति वर्षसहस्राणि ततो देवा अपगोरणादिकर्तुर्यातना त्वत्पुत्राधीना भव
नरकपतनं, अपरिमितकालमित्यर्थः । दोषविशेषकथनं त्विति वरं दत्तवन्तः । अपगोरणं ताडनोद्योगः ।
प्रायश्चित्तविशेषज्ञापनार्थम् । यथाह कण्वः-- 'अवगूर्य तमुद्योगं ब्राह्मणविषये यः करोति तं पुरुषं शतनिष्कदण्डेन यातयात् क्लेशयेत् । यो निहनत्ताडयत्तं सहस्र
* उपरिनिर्दिष्टश्रुतिवचनं गौतमेन सायणापेक्षया अन्यथा
व्याख्यातमित्येतत्प्रदर्शनार्थ गौतमसूत्राणि समुद्धतानि । निष्कदण्डेन क्लेशयेत् । यस्तु ब्राह्मण शरीरे लोहितं ताडनेन ग्राहयति, लोहितं भूमौ पतित्वा यावतः परमा
(१) गौध. २१।२०; मभा.; गौमि. २१।२० गोरणे
( गोरणं ). णून व्याप्नोति तावत: संवत्सरानयं पितृलोकं न प्राप्नोति. |
(२) गौध. २१।२१; मभा.; गौमि. २१।२१. (१) तैसं. २।६।१०।१-२.
(३) गौध. २१।२२; मभा.; गौमि. २१।२२.