________________
१७९२
व्यवहारकाण्डम्
अन्यथा तुल्यदोषः स्यान्मिथ्योक्तौ तूत्तमः स्मृतः।। वाक्पारुष्यदोषाल्पत्वे अर्को दण्डः
अन्यथा संसर्गपरिहारार्थमन्तरेण । विर. २५८ मोहात्प्रमादात्संहर्षात् प्रीत्या वोक्तं मयेति यः । मेहता प्रणिधानेन वाग्दुष्टं साधयेन्नरम् ।। नाहमेवं पुनर्वक्ष्ये दण्डाधं तस्य कल्पयेत् ।। अतथ्यं श्रावितं राजा प्रयत्नेन विचारयेत् ॥
आनाम्नाते दण्डे विधिः अनताख्यानशीलानां जिह्वाच्छेदो विशोधनम् ।। येत्र नोक्तो दमः पूर्वैरानन्त्यात्तु महात्मभिः ।
वाग्दुष्टोऽत्र वाक्पारुष्यकारी। साधयेत् सत्यमसत्यं तत्र कार्य परिज्ञाय कर्तव्यं दण्डधारणम् ।। वा अनेनोक्तमिति चिन्तयेत् । जिह्वाच्छेद इत्यब्राह्मण
यमः विषयम् ।
विर. २५८
वेदाध्यायिशूद्रदण्डः व्यासः
खण्डशश्छेदयेज्जिह्वामृचं वै यद्युदाहरेत् ॥ पातकाभिशंसने दण्डाः
जमदग्निः पापोपपापवक्तारो महापातकशंसकाः ।
असवर्णेषु वाक्पारुष्ये दण्डाः आद्यमध्योत्तमान दण्डान् दद्युस्त्वेते यथाक्रमम् ॥ मातृतुल्यमनुलोमानां पितृतुल्यं प्रतिलोमानाम् । (१) उपपातकगणे यन्न निर्दिष्टं शास्त्रतः प्रतिषिद्धं
अग्निपुराणम् च तदिह पापशब्दवाच्यम् ।
अप. २।२१०
.. वैश्यशूद्रकृते उच्चवर्णक्षेपे धर्मोपदेशे च दण्डाः (२) अत्र महापातकं प्रसिद्ध ततो न्यूनमुपपाप
क्षेत्रियस्याप्नुयाद्वैश्यः साहसं पूर्वमेव तु । मुपपातकमिति यावत् । ततो न्यूनं पापम् । तत्र पापे
शूद्रः क्षत्रियमाक्रुश्य जिह्वाच्छेदनमाप्नुयात् ॥ अधमो दण्डः, उपपापे मध्यमो महापातके तूत्तमः ।
धर्मोपदेशं विप्राणां शूद्रः कुर्वश्च दण्डभाक् । विर. २५६
श्रुतदेशादिवितथी दाप्यो द्विगुणसाहसम् ॥ उशना
उत्तमः साहसस्तस्य यः पापैरुत्तमान् क्षिपेत् । असवर्णकृतवाक्पारुष्ये दण्डाः
प्रमादायैर्मया प्रोक्तं प्रीत्या दण्डार्धमर्हति ।। शंद्रमाक्रुश्य क्षत्रियश्चतुर्विंशतिपणान् दण्डभाग (१) अप. २।२११ वोक्तं ( चोक्तं ); व्यक. १०२ वैश्यः षट्त्रिंशत् । -
कात्यायनोशनसौ; स्मृच. ३२७ हर्षा ( घर्षा ); विर. २४६
कात्यायनोशनसौ; रत्न. १२१ स्मृचवत् ; विचि. ११० (१) व्यक. १०४ तुल्य ( त्वल्प ) स्मृतः ( दमः );
अपवत् , कात्यायनोशनसौ; दवि. २०४ वोक्तं ( चोक्तं ) चिर. २५८; दवि. २१४ क्तौ तू (क्तावु ) नारदः.
नाहमेवं ( आह नैवं ) कात्यायनोशनसौ; व्यप्र. ३८४ स्मृच(२) व्यक. १०४ प्रणिधानेन (तु प्रयत्नेन ) श्रावितं
वत् ; व्यउ. १२२ स्मृचवत् ; व्यम. ९९ स्मृचवत् ; विता. ( साधितं ); विर. २५८; दवि. २१५ उत्त., नारदः.
७३० हर्षा (घर्षा ) वोक्तं ( चोक्तं ); सेतु. २१० वोक्तं..... (३) व्यक. १०४ दो वि ( दाद्वि ); विर. २५८; दवि.
यः ( चोक्तमपैति यत् ) कात्यायनोशनसौ. २१५ नारदः, व्यप्र. ३८४; व्यउ. १२२ ख्यानशीलानां
- (२) व्यक. १०४; स्मृच. ३२८ पूर्वं ( सर्वै ); विर. ( ख्यमेलकानां ).
२५९ त्तु (च्च ); विचि. १११-२ पूर्वरानन्त्यात्तु ( सर्वे (४) अप. २।२१० स्त्वेते ( स्ते ते ); व्यक. १०४ राजन्याच ) कर्तव्यं ( सर्वस्वं ); दवि. २१४; सवि. ४८३ स्वेते ( स्ते वै); विर. २५६; पमा. ४३३ मनुः; व्यनि. परि (प्रति ) शेषं स्मृचवत् ; सेतु. २१४ पूर्व ( सर्व ) त्तु ४८८ अपवत् , मनुः; दवि. २०८ अपवत् ; व्यप्र. ३८३
(त्सु); समु. १६४ स्मृचवत्.. अपवत् ; व्यउ. १२२ मनुः; सेतु. २११ स्त्वेते (रेते); (३) व्यनि. ४८८; समु. १६१. समु. १६०-६१ अपवत् , मनुः.
(४) मभा. १२।११. (५) अपु. २२७।२५. (५) मभा. १२।१० ( पणान्०); गौमि. १२।१०. । (६) अपु. २२७॥२६,२७.