________________
वाक्पारुष्यम्
१७९१
कात्यायन:
अनुकुर्यादनुब्रूयाद्वाक्पारुष्यं तदुच्यते ॥ वाक्पारुष्यप्रकाराः
'योऽगुणान् कीर्तयेत्क्रोधात् निर्गुणे वा गुणज्ञताम् । यस्त्वसत्संज्ञितैरङ्गैः परमाक्षिपति कचित् । अन्यसंज्ञानियोजी च वाग्दुष्टं तं नरं विदुः ॥ अभूतैर्वाथ भूतैर्वा निष्ठुरा वाक् स्मृता तु सा॥ (१) कात्यायनस्त्वन्यानपि वाक्पारुष्यभेदानाह-- न्यगावगूरणं वाचा क्रोधात्तु कुरुते यदा। हुङ्कार इति ।
स्मृच.६ वृत्तदेशकुलानां तु अश्लीला सा बुधैः स्मृता ॥ (२) अगुणान् कीर्तयेदगुणिनीति शेषः । अन्यसंज्ञा(१) न्यङ्गावगूरणं निकृष्टाङ्गप्रकाशनेन तिरस्करणम्। नियोजी निन्दितसंज्ञाव्यपदेशकारी। * विर. २४',
*अप. २।२०४ _ वाक्पारुष्यदोषाल्पत्वे अधों दण्डः (२) कल्पतरौ न्यङ्गावगूरणमिति पठित्वा निकृष्टा- मोहात्प्रमादात्संहर्षात् प्रीत्या वोक्तं मयेति यः । ङ्गप्रकाशनेन तिरस्करणमिति व्याख्यातम् । न्यग्भाव- नाहमेवं पुनर्वक्ष्ये दण्डाधं तस्य कल्पयेत् ॥ करणमिति तु माधवादिसंमतः पाठः । व्यप्र. ३७९ परिहार्यवाक्पारुष्यकाराभिप्रायमेतत् । विर. २४६ महापातकयोक्त्री च रागद्वेषकरी च या ।
_ वाक्पारुष्यदोषतदपवादौ, तत्साधनं च जातिभ्रंशकरी वाऽथ तीव्रा सा प्रथिता तु वाक्॥
यत्र स्यात्परिहारार्थ पतितस्तेनकीर्तनम् । हुंकारं कासनं चैव लोके यर्च विगर्हितम् ।
वचनात्तत्र न स्यात्तु दोषो यत्र विभावयेत् ॥
(१) वचनात् पतितादिकीर्तनादित्यर्थः । यत्राभि* व्यक., विर., दवि. अपवत् ।
योगादौ पातित्यादिकं साधयेत् तत्रापि वचनाद्दोषो न ..(१) अप. २।२०४ शितै ( शकै ); व्यक. १०१ यस्त्व
स्यादित्यर्थः।
- स्मृच. ३२७ ( यत्त्व ); स्मृच. ६ तु सा ( बुधैः ) शेष व्यकवत् ; विर. २४३ र्वाथ ( रथ ); पमा. ४२९ माक्षि (स्याक्षि ) अभूतै
(२) यत्र परिहारार्थ पतितादिसंसर्गपरिहारार्थ पाति( अमूलै ) भूतै ( मूलै ) तु सा ( बुधैः); व्यनि, ४८४ पति
त्यादि कीर्तितमिति विभावयति तत्र न दोष इत्यर्थः। ( पता) शेषं व्यकवत् ; दबि. १९७ व्यकवत् विरवच्च:
विर. २५८ व्यप्र. ३७९ व्यकवत् ; व्यउ. ११९ व्यकवत् ; सेतु. २०३ ___* दवि. विरवत् । दविवत् ; समु. १५९ रमृचवत्.
विर. २४२ मनुः व्यनि. ४८३ कासनं चैव (चैव त्वकारं ) (२) अप. २१२०४ क्रोधा (ऽऽक्रोशा) यदा (यदि); | दनुबू ( दथ ब); समु. १५९-६० स्मृचवत्. व्यक. १०१ तु (च); स्मृच. ६ न्यगावगूरणं (न्यग्भावकरणं) (१) व्यक १०२; स्मृच. ६ नियोजी च (नुयोगी वा ) त्तदे (त्तेदें) तु अश्ली (चाप्यश्ली); विर. २४३ तु (च); तं नरं ( त्वन्तरं ); विर. २४४-५ क्रोधात् ( वेषात् ); दवि. पमा. ४२९ न्यङ्गावगूरणं (न्यग्भावकरणं) त्तदे (त्तेदें) तु अ | १९९ योऽगु ( अगु); व्यप्र. ३८० ; व्यउ. ११८; समु. (वाऽप्य); व्यनि. ४८४ त्तदे (त्तैर्दै) तु (च); दवि. | १६० स्मृचवत्. १९८ गूरणं वाचा ( पूरणं वचो ) तु (च), कामधेनावङ्गेति | (२) व्यक. १०२ कात्यायनोशनसौ; विर. २४६ कात्यापठितमित्याह; व्यप्र. ३७९ न्यगावगूरणं (न्यग्भावकरणं); | यनोशनसौ; विचि. ११० वोक्तं (चोक्तं) कात्यायनोशनसौ; व्यउ. ११९ व्यप्रवत् ; सेतु. २०३ न्यङ्गावगूरणं (न्यक्कार- व्यनि. ४८५ प्रमा... ..... र्षात् (त्प्रमोहात्संघर्षात् ); दवि. गृहनं)तु (च); समु. १५९ स्मृचवत् .
२०४ वोक्तं (चोक्तं) नाहमेवं ( आह नैवं ) कात्यायनोशनसौ; (३) अप. २।२०४; व्यक. १०१; स्मृच. ६, विर. सेतु. २१० वोक्तं...यः (चोक्तमपैति यत् ) कात्यायनोशनसौ. २४३ वाऽथ ( या च); पमा. ४२९; व्यनि. ४८४ योक्त्री (३) व्यक. १०४ कीर्तनम् ( कीर्तितः); स्मृच. ३२७; च रागद्वे ( युक्ता च जगहे) वाऽथ (याऽथ ) तु (च); दवि. विर. २५८, रत्न. १२१ हारा ( हासा) षो य (षम ); १९८ रागद्वेष ( राजरतेय ) वाऽथ ( या च); व्यप्र. ३७९, दवि. २१४ स्तेन ( त्वेन ) नारदः; व्यप्र. ३८१ पूर्वाधे वाऽथ (चाथ); व्यउ. ११९; सेतु. २०३ वाऽथ (या च); (यच्च स्यात्परिहासार्थ पतितत्वेन कीर्तितम् ); व्यउ. ११८ प्रथि ( कथि); समु. १५९ योक्त्री (युक्ता) सा प्र (संप्र). | कीर्तनम् (कीर्तितम् ); विता. ७३० हारा (हासा); सेतु.
(४) अप. २।२०४; व्यक. १०१; स्मृच. ६२ (रः); | २१३ न स्या ( तत्स्या) शेषं व्यकवत् ; समु. १६०. ग्य.. २२५