________________
१७९०
व्यवहारकाण्डम्
दण्डः। तथा च नारदः- 'पूर्वमाक्षारयेद्यस्तु नियतं | शूद्राक्रोशे क्षत्रियस्य पञ्चविंशतिको दमः । स्यात्स दोषभाक् । पश्चाद्यः सोऽप्यसत्कारी पूर्वे तु श्यस्य चैतद्विगुणः शास्त्रविद्भिरुदाहृतः।। विनयो गुरुः॥'
स्मृच. ३२६-७
शूद्रकृतदिजक्षेपधर्मोपदेशादौ दण्डाः (२) परस्परं वाक्पारुष्ये वृत्ते आक्षेपकस्य दण्डे "वैश्यमाक्षारयन् शूद्रो दाप्यः स्यात्प्रथमं दमम् । यद्यसावाक्षेप्येण समो जात्यादिभिस्तदा समो दण्डोऽथ क्षत्रियं मध्यमं चैव विप्रमुत्तमसाहसम् ।। न्यूनः तदा तस्योक्ताद्विगुणः। अथोत्कृष्टस्तदा तस्यो- (१) प्रथमं दमं पणानां द्वे शते साधे, मध्यम क्तादों दण्ड इत्यर्थः । विर. २४५ पञ्चशतानि, उत्तमं सहस्रम् ।
विर. २५२ 'क्षिपन् स्वस्रादिकं दद्यात् पश्चाशत्पणिकं दमम्।। (२) जिहाच्छेदनरूपोऽत्रोत्तमसाहसो द्रष्टव्यः । 'देशादिकं क्षिपन् दण्ड्यः पणानर्धत्रयोदश।
व्यप्र.३८२ पापेन योजयन् दर्पाद् दण्ड्यः प्रथमसाहसम्॥ धर्मोपदेशकर्ता च वेदोदाहरणान्वितः । असमवर्णकृतवाक्पारुष्ये दण्डाः
आक्रोशकस्तु विप्राणां जिह्वाच्छेदेन दण्ड्यते ।। 'विप्रे शताध दण्डस्तु क्षत्रियस्याभिशंसने। शूद्र इत्यनुवृत्तौ बृहस्पति:- धर्मोपदेशेति । विशस्तथाऽर्धपञ्चाशत् शद्रस्यार्धत्रयोदश ।।
... विर. २५२ विप्रे आक्षेप्तरीति शेषः । अभिशंसनमाक्रोशः।
वाक्पारुष्यप्रकरणोपसंहारः । -
दवि. २०५ एष दण्डः समाख्यातः पुरुषापेक्षया मया । सँच्छूद्रस्यायमुदितो विनयोऽनपराधिनः ।
समन्यूनाधिकत्वेन कल्पनीयो मनीषिभिः॥ गुणहीनस्य पारुष्ये ब्राह्मणो नापराध्नुयात् ॥ ४३२ स्तु (स्य ) शतं (प्रदो); रत्न. १२०; व्यनि. ४८७;. "वैश्यस्तु क्षत्रियाक्रोशे दण्डनीयः शतं भवेत् ।
दवि. २०५ विरवत् , पू.; व्यप्र. ३८२, व्यउ. १२० तदर्ध क्षत्रियो वैश्यं क्षिपन् विनयमहति ।।
सेतु. २११-२ विरवत् ; समु. १६०.
(१).व्यक. १०३ गुणः (गुणं ) हृतः (हृतम् ); विर. (१) अप. २।२०५; व्यक. १०३; विर. २५०; पमा. | २५२ क्रोशे (क्षेपे ) पञ्च (पण) चै......णः (चेत्स्याद्४३१, व्यनि. ४८६; दवि. २१२; व्यप्र. ३८१ स्वस्रा द्विगुणं) हृतः (हृतम् ); पमा. ४३२ वैश्य ... ...णः (बृहत्त्वे (विप्रा): ३८३ स्वस्रा (श्वश्चा); व्यउ. १२० स्वस्रा द्विगुणं तत्र) हृतः (हृतम्.); रत्न. १२० व्यकवत् ; व्यनि. (विप्रा) : १२१ स्वस्रा (श्वश्चा ); सेतु. २१४; समु. ४८७ तद्वि (व द्वि); दवि. २०५ क्रोशे (क्षेपे) शेषं १६० पणि (त्पण).
व्यकवत् ; व्यप्र. ३८२, व्यउ. १२०; सेतु. २१२ विरवत् , (२) अप. २।२११ दण्ड्यः (दाप्यः) दश (दशान्); पू.; समु. १६० व्यकवत्. विर. २५७; दवि. २०९ दश (दशान्); व्यप्र. ३८४ . (२) अप. २।२०७; व्यक. १०३, विर. २५२; पमा.. दण्ड्यः (दाप्यः); व्यउ. १२२.
४३२, रत्न. १२०; व्यनि. ४८७; दवि. २०५; व्यप्र. (३) व्यक. १०३; विर. २५१ विशस्तथाऽध ( वैश्यस्य .३८२, व्यउ. १२०; समु. १६०. त्वर्ष); रत्न. १२०; दवि. २०५ विशस्तथाऽध (वैश्यस्य चार्थ);
(३) अप. २१२०७ स्तु (श्च ) च्छेदे ... ...ते (च्छेदनव्यप्र. ३८२ थाऽर्थ ( थाऽध); व्यउ. १२० व्यप्रवत् ; व्यम. मर्हति ); व्यक. १०३, विर. २५२ स्तु (श्च ); रत्न. १२०; ९९, सेतु. २११ प्रे (प्रः) ण्डस्तु ( ण्ड्वस्तु ) शेषं दविवत् ;
विचि. १११ देन ( दात्स ); दवि. ३२१ विरवत् ; वीमि. समु. १६०.
२।२११ आ (वि) च्छेदे ... ...ते (च्छेदनमर्हति ) उत्त.; (४) व्यक. १०३; स्मृच. ३२७ उत्त.; विर. २५१;
व्यप्र. ३८२; व्यउ. १२१; व्यम. ९९; सेतु. २१२ पमा. ४३४ मुदितो (मुद्दिष्टो); रत्न. १२०; व्यनि. ४८७ |
विरवत् ; समु. १६१ विरवत् . पमावत् ; दवि. २०५; सवि. ४७९ उत्त.; व्यप्र. ३८२; (४) अप. २।२११; व्यक. १०४; विर. २५७ व्यउ. १२०; समु. १६० पमावत्.
मनीषिभिः (महर्षिभिः); दवि. २०९, व्यप्र. ३८४; (५) व्यक. १०३; विर. २५२ क्रोशे (क्षेपे); पमा. | व्यउ. १२२.