________________
* वाकलारूस्यम्
१७८९
'देशग्रामकुलादीनां क्षेपः पापेन योजनम् । तु सर्घान्वयि । तेनासत्यं पापाभिधानं प्रथमम् । असत्यद्रव्यं विना तु प्रथमं वाक्पारुष्यं तदुच्य ते ॥
मुपपातकाभिधानं द्वितीयम् । असत्यमहापातकाभिशंसनभगिनीमातृसंबन्धमुपपातकशंसनम् ।
मुत्तमं वाक्पारुष्यमित्यर्थः। विचि. १०९.१० । पारुष्यं मध्यम प्रोक्तं वाचिकं शास्त्रवेदिभिः ॥ (५) वस्तुतस्तु मातृपदं मातृसपत्नीपरं तेन भगिनीं
अभक्ष्यापेयकथनं महापातकदूषणम् । मातृसपत्नी वा गतौ यतामीति कीर्तनमित्यर्थः । यथापारुप्यमुत्तमं प्रोक्तं तीव्र मर्माभिघट्टनम् ॥
व्याख्यानात्तस्योपपातकाभावात् । दवि. १९८ (१) द्रव्यं विनेत्यत्र द्रव्यशब्दोऽभिधेयपरः । तेनो- (६) अभिघट्टनं उत्पाटनम् । व्यप्र. ३८० च्यमानार्थव्यतिरेकेणैवंविधमभिधानं वाक्पारुष्यमित्यर्थः। समासमजातिगुणकृतवाक्पारुष्येषु दण्डाः ..
अप. २।२०४ समजातिगुणानां तु वाक्पारुष्ये परस्परम् । (२) द्रव्यं विना द्रव्यवैशिष्टयं विनेत्यर्थः । स्मृच.६ विनयोऽभिहितः शास्त्रे पणा अर्धत्रयोदशाः ॥
(३) द्रव्यं विनेति द्रव्यशब्दोऽयमभिधेयपरः । अर्धस्त्रयोदशो येषां ते अर्धत्रयोदशाः सार्धद्वादशेतेनैवमभिधेयमभिधानं विनापि वाक्पारुष्यमित्यर्थः । त्यर्थः।
रत्न. १२०. भगिनीमातृसंबन्धमुपपातकशंसनं तव भगिनी तव माता समानयोः समो दण्डो न्यूनस्य द्विगुणस्तु सः । मया ग्राह्येत्यभिकीर्तनमित्यर्थः। विर. २४४ | उत्तमस्यार्धिकः प्रोक्तो वाक्पारुष्ये परस्परम् ॥
(४) द्रव्यं विना पदार्थ विना तेनासत्यम् । इदं (१) अयुगपत्संप्रवृत्तयोः समानयोरपि विषमो • तु त्रिधा (च द्विधा); विचि. १०९ दम ( दण्ड ); सेतु. २०३ * स्मृच., सवि., व्यप्र. रत्नवत् । स्मृच. व्याख्यानं अशुद्धिविचिवत् ; विव्य. ५०.
संदेहान्नोद्धतम् । (१) अप. १२०४ ग्राम (धर्म); व्यक. १०१ पेन (१) अप. २०२०४ णा अ (णस्त्व ) दशाः (दशः ); (पे नि ); स्मृच. ६; विर. २४३-४ पेन ( पनि); पमा. स्मृच. ३२६ दशाः ( दश); विर. २४७ तु (च) ४२९ द्रव्यं ( इष्टं); रत्न. ११९ क्षेपः (क्षेपं ); विचि. १०९ णा अ (णान ) दशाः (दश); पमा. ४३० णा अ (णान) ग्राम ( काल) शेपं व्यकवत् ; व्यनि. ४८५ ग्राम (जाति); दशाः (दश); रत्न. १२०; विचि. ११० णा अ (णास्त्व) वीमि. २।२११ विचिवत् ; व्यप्र. ३८०; व्यउ. ११९; दशाः (दश); दवि. २१० तु (च) दशाः (दश); व्यम. ९८ व्यकवत् ; विता. ७२२ रत्नवत् ; सेतु. २०३ सवि. ४७६ ऽभि (वि); वीमि. २०२११ हितः (मतः) ग्राम ( काल ) पेन ( पनि); समु. १५९.
दशाः (दश); व्यप्र. ३८० सविवत् ; व्यउ. ११९ (२) अप. २।२०४ मातृ (भ्रातृ) बन्ध (बद्ध); व्यक. सविवत् ; विता. ७२३ (=); सेतु. २१० दविवत् ; समु. १०२; स्मृच. ६ न्धमु (न्ध उ); विर. २४४; पमा. १६०. ४३०; रत्न. ११९; विचि. १०९ सूचवत् ; व्यनि. ४८५; (२) अप. २।२०६; व्यक. १०२; स्मृच. ३२६ दवि. १९८; वीमि. २।२११; व्यप्र. ३८०; व्यउ. धिकः (धिकः); विर. २४५, रत्न. १२० स्मृचवत् ; ११९; व्यम. ९८ स्मृचवत् ; विता. ७२२ संबन्धमु ( संयोग विचि. ११० स्तु (श्च); व्यनि. ४८६ णस्तु सः (णः उ) वाचिकं (चाधिकं ); सेतु. २०३-४; समु. १५९. स्मृतः) प्रोक्तो ( दण्डो); दवि. २०० धिंकः (धिको) शेष
(३) अप. २।२०४ व्र... ... नम् ( अमर्मातिपातनम् ); व्यनिवत् ; सवि. ४७७ न्यून ... ... सः (न्यूने स्याद्विगुणः व्यक. १०२; स्मृच. ६; विर. २४४ कथ (प्रथ); पमा. स्मृतः) धिकः प्रोक्तो (धिकं प्रोक्तं); वीमि, २०२११ ४३०; रत्न. १२०, विचि. १०९; व्यनि. ४८५ दूषणम् स्यार्थिकः प्रोक्तो (स्यधिकल्पोक्लो) ध्ये (ष्यं); व्यप्र. ३८१ (शंसनम् ) तीन.........नम् (तीजमातुर्मनीषिणः); दवि. णस्तु सः (णो दमः); व्यउ. १२० किः (धिकः ) शेष १९८; वीमि. २।२११; ब्यप्र. ३८०ब्यउ. ११९; व्यप्रवत् ; विता. ७२६ स्मृचवत् ; सेतु. २०९ विचिवत् ; व्यम. ९८ नं (व्र ); विता. ७२२ भिघ (दिघ); सेतु. समु. १६० स्मृचवत् ; विव्य. ५० णस्तु सः (णः स्मृतः) २०४; समु. १५९.
नारदः.