________________
व्यवहारकाण्डम्
१७८८
(१) कार्यापणावरं कापणद्वयं कार्षापणोऽयर कनिष्टो यस्येति स्युत्परया | विर. २४८ (२) काणखअकुणिबधिरादींस्तथ्येनापि 'काणे' त्यादि ब्रुवन् दण्डं दाप्यः कार्षापणादधिकम् ।
नामा १६, १७३१७ (४. १६८) असवर्णक्षेपाभिशंसनादौ दण्डाः
दण्ड्याः ।
शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति । वैश्योऽध्यर्ध शतं द्वे वा शूद्रस्तु बधमर्हति ॥ ब्राह्मणमाक्रुश्य वाक्पारुष्येण क्षत्रियादयो यथोक्तं नाभा. १६, १७/१४ (पृ. १६७) पंचशमाह्मणो दण्ड्यः क्षत्रियस्याभिशंसने । वैश्ये स्यादर्धपञ्चाशच्छु द्वादशको दमः ॥ ब्राह्मणोऽवतरानाक्रुश्य यथोक्तं पञ्चाशत् पञ्चविंशतिः द्वादश च दण्ड्यः । नाभा. १६, १७११५ (पृ. १६८) शुकृते राजन्याचा दण्डाः एकजातिर्द्विजातींस्तु वाचा दारुणया क्षिपन् । जिह्वायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः ॥ नामजातिग्रहं तेषामभिद्रोहेण कुर्वतः । निखेयोऽयोमयः शकुन्नास्ये दशाङ्गुलः ।।
( णात्परम् ); नास्मृ. १८।१८ णं वाऽ ( णम ) दाप्यो दण्डं ( दण्ड्यो राधा ); व्यक. १०२ मनुनारदी विर. २४७-८ भुवन् ( वदन् ) मनुनारदविष्णवः व्यप्र. १८४] मनुनारदो व्यउ. १२२ मनुनारदौ.
(१) नासं. १६, १७११४; नास्मृ. १८/१५० व्यक. १०२) मनुनारदो व्यनि ४८६ ( चैव ) मनुनारदौ.
मा
(२) नासं. १६, १७।१५ पञ्चा... णो ( विप्रः पञ्चाशतं ) श्ये स्याद ( इयं चैवा ) द्रे ( द्रं ); नास्मृ. १८/१६; व्यनि ४८७ पञ्चा. . दण्ड्यः ( विप्राः पञ्चशतं दण्ड्याः ) मनुनारदौ.
(३) नास्मृ. १८।२२; व्यक. १०३ तींस्तु ( तिं तु ) मनुनारदौ विर. २५३ मनुनारदो पमा ४२४ मनुनारदी -व्यनि. ४८७ मनुनारदौ; दवि. २०६ तांस्तु ( ति तु ) च्छेदं (द्भेदं ) मनुनारदौ; सेतु. २१२ तस्तु (तिं तु ) प्राप्नुयाच्छेदं ( छेदमाप्नोति ) मनुनारदौ.
(४) नासं. १६,१७।२१ शङ्कुर्ज्वलन्नास्ये ( शङ्कुः शूद्र
शूद्रस्येति
वचनात् तेषामिति बहुवचनाद् द्विजातीनां रोषेण नाम गृहीत्वा आक्रोशतः, नामग्रहणं सौतिलक दत्तिलकेति, जातिग्रहणं वा ब्राह्मणस्त्वमित्यादि कुर्वतो लोहमयः शङ्कुरष्टादशाङ्गुलो मुखे निखेयः । नाभा. १६, १७।२१ (पृ. १७० ) धर्मोपदेश दर्पण द्विजानामस्य कुर्वतः । तप्तमासेचयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥ शूद्रस्य दर्पाद् धर्मोपदेशं वेदवेदाङ्गस्मृतिशास्त्रार्थीपदेशं कुर्वतः प्रतिषिद्धकरणत्वात् तप्तं तैलं मुखे श्रोत्रे च दापयेद् राजा । दण्डाभिप्रायेण वचनादग्निवर्णमिति गम्यते, नोष्णमात्रम् । नाभा. १६, १७।२२ ( पृ. १७० ) राज्ञः क्षेपे दण्ड:
अवश्य च राजानं वर्त्मनि स्वे व्यवस्थितम् । जिह्वाच्छेदाद्भवेच्छुद्धिः सर्वस्वहरणेन वा ॥ बृहस्पतिः
पारुष्यभेदाः । वाक्पारुष्यप्रकाराः ।
अप्रियोक्तिस्ताडनं च पारुष्यं द्विविधं स्मृतम् । एकैकं तु त्रिधा भिन्नं दमश्रोत्रिलक्षणः ॥ स्याष्टा); नास्मृ. १८।२३ तेषां (त्वेषा); व्यक. १०३ नारमृवद मनुनारदो विर. २५२ मनुनारदौ पमा ४२४ तेपा (चैषा) मनुनारदौ; व्यनि ४८७ नास्मृवत्, मनुनारदौ; दवि. २०६ नास्वं मनुनारची सेतु. २१२ मभि (मति ) सेयो (यो) मनुनारदी
(१) नासं. १६, १७/२२; नास्मृ. १८/२४६ व्यक. १०२ मनुनारदी विर. १५४ मनुनारदो पमा ४३४ (घ) द्विजाना (विाणा) से (स) वृहस्पति व्यनि ४८८ बृहस्पतिः वि. ३२१ मनुनारदौ सेतु. २९७.
• ( २ ) नासं. १६, १७।२७ अव ( उप ); नास्मृ. १८/३० अव (उप) च (तु) वर्त्मनि (कर्मणि ) द्धि: (द्ध:) ; व्यक. १०४६ विर. २५७ वर्त्मनि ( कर्मणि ) हरणे (ग्रहणे ); विचि. १११ पूर्वार्धे ( आश्य चैव राजानं धर्मे स्वे द्विं व्यवस्थितम् ) वा (च ); व्यनि ४८८ अव ( उप ); दवि. २१३ द्धि: (द्ध: ) हरणे (ग्रह) श्रीम. २३०२ (अप) वर्त्मनि ( धर्मे स्वे) च्छुद्धि: ( द्बुद्धिः ) णेन वा (णे न चेत् ); व्यप्र. ३८४; व्यउ. १२२; सेतु. २१३ कुश्य (क्रम्य ) वर्त्मनि स्वे ( धर्मार्थे च ); समु. १६१ अव (अम) द्धि: (:).
(३) अप. २।२०४; व्यक. १०१; विर. २४३