________________
१६१४
व्यवहारकाण्डम्
साहसमिति सूत्रम् । बलात् क्रियमाणं परस्वहरणादि दन्तभाण्डादीनां स्थूलकद्रव्याणां, साहसे, अष्टचत्वारिंशसाहसम् । यदाह नारदः- ‘सहसा क्रियते कर्म यत् । त्पणावरः षण्णवतिपरः, दण्ड इति वर्तते, तत्र षण्णवतिकिञ्चिद बलदर्पितैः। तत् साहसमिति प्रोक्तं सहो बल- पणदण्डः, पूर्वः साहसदण्डः पूर्वसाहसाख्यः। महापशुमनमिहोच्यते ॥' तदुच्यत इति सूत्रार्थः । तद् गताध्याये येत्यादि । महापशुमनुष्यक्षेत्रप्रभतीनां स्थलकद्रव्याणां, प्रस्तुतम् । तस्य स्वरूपं दण्डश्चात्राभिधीयते । साहस- साहसे, द्विशतावरः द्विशतपणाधमः पञ्चशतपरः मिति । अन्वयवत्प्रसभकर्म, अन्वयः अनेकसाधारण्यं | पञ्चशतपणोत्तमः दण्डः। स च पञ्चशतपणः मध्यमः तद्वतोऽनेकसाधारणस्य द्रव्यस्य प्रसभकर्म एकेनानेकान्त- साहसदण्डः । र्गतेन बलादपहरणं, साहसम् । निरन्वये असाधारणद्रव्ये स्त्रियमित्यादि । तां, पुरुषं वा, अभिषह्य प्रसह्य परकीयद्रव्य इति यावत् । स्तेयं स्तेयव्यपदेश्यं अर्थात्
बध्नतः, बन्धयतः, बन्धं वा मोक्षयतः, पञ्चशतावरः प्रसभहरणं प्रच्छन्नहरणं वा । अपव्ययने च परकीयं
पञ्चशतपणाधमः सहस्रपरः सहस्रपणोत्तमः दण्डः । गृहीत्वा न गृहीतमित्यपलापे च विषये, स्तेयं भवति ।
स च उत्तमः साहसदण्डो नाम्ना । इत्याचार्या मन्यन्त श्रीम. इति शेषः ।
श्रीमू. रत्नसारफल्गुकुप्यानां साहसे मूल्यसमो दण्ड यः साहसं प्रतिपत्तेति कारयति स द्विगुणं इति मानवाः । मूल्यद्विगुण इत्यौशनसाः । दद्यात् । यावद्धिरण्यमुपयोक्ष्यते तावद् दास्यामीति यथापराध इति कौटल्यः । पुष्पफलशाकमूल- स चतुर्गुणं दण्डं दद्यात् । य एतावद्धिरण्य कन्दपक्वान्नचर्मवेणुमृद्भाण्डादीनां क्षुद्रकद्रव्याणां दास्यामीति प्रमाणमुद्दिश्य कारयति स यथोक्तं द्वादशपणावरश्चतुर्विंशतिपणपरो दण्डः।। हिरण्यं दण्डं च दद्याद् इति बार्हस्पत्याः।
कालायसकाष्ठरज्जुद्रव्यक्षुद्रपशुपटादीनां स्थूलक- स चेत् कोपं मदं मोहं. वाऽपदिशेत्, द्रव्याणां चतुर्विशतिपणावरोऽष्टचत्वारिंशत्पणपरो यथोक्तवद्दण्डमेनं कुर्यादिति कौटल्यः । दण्डः । ताम्रवृत्तकंसकाचदन्तभाण्डादीनां स्थूलक
दण्डकर्मसु सर्वेषु रूपमष्टपणं शतम् । द्रव्याणां अष्टचत्वारिंशत्पणावरः षण्णवतिपरः
शतावरेषु व्याजी च विद्यात् पञ्चपणं शतम् ।। पूर्वः साहसदण्डः। महापशुमनुष्यक्षेत्रगृहहिरण्य
प्रजानां दोषबाहुल्याद् राज्ञां वा भावदोषतः । सुवर्णसूक्ष्मवस्त्रादीनां स्थूलकद्रव्याणां द्विशतावरः
रूपव्याज्यावधर्मिष्ठे धां तु प्रकृतिः स्मृता ।। पञ्चशतपरः मध्यमः साहसदण्डः।।
य इति । यः, साहस, प्रतिपत्तेति 'अहमभ्युपगन्ता' स्त्रियं पुरुषं वाऽभिषह्य बनतो बन्धयतो
इत्युक्त्वा, कारयति, स द्विगुण साहसार्थद्विगुणं दण्डं बन्धं वा मोक्षयतः पञ्चशतावरः सहस्रपर दद्यात् । ' यावद्धिरण्यमुपयोक्ष्यते साहसकरणार्थे तावद् उत्तमः साहसदण्ड इत्याचार्याः । । दास्यामि' इत्युक्त्वा यः साहस कारयति, स चतर्गुणं
रत्नसारफल्गुकुप्यानामित्यादि । मूल्यसमः रत्ना- साहसार्थचतुर्गुणं, दण्डं दद्यात् । य इति । एतावद् दितत्तन्मल्यतुल्यः । यथापराधः अपराधानरूपः । शेष
हिरण्यं दास्यामि' इति प्रमाण साहसार्थदेयद्रव्ययत्तां, सुगमम् । पुष्पफलेत्यादि। पुष्पादिषटकं प्रतीतं चर्मभाण्डं
उद्दिश्य निर्दिश्व, कारयति, स यथोक्तं हिरण्यं, दण्डं च वेणुभाण्डं मृद्भाण्डं चेति त्रिकं एतदादीनां क्षुद्रक- दद्यात् । इति बार्हस्पत्याः। द्रव्याणां, साहसे, द्वादशपणावरश्चतुर्विंशतिपणपरो दण्डः, स्वमतमाह--स इति । स कारयिता, कोपं, मदं द्वादशपणोऽधमदण्डः चतुर्विशतिपण उत्तमदण्डः। चित्तविभ्रम, मोहं अज्ञानं वा, अपदिशेच्चेत् कारणायां
स्थलकद्रव्याणां दण्डमाह -कालायसेत्यादि । ताम्रवृ- हेतं कथयेच्चेद , एनं कारयितारं, यथोक्तवद्दण्डं कर्तृसमा त्तेत्यादि । ताम्रभाण्डवृत्तभाण्डकसभाण्डकाचभाण्डगज- नदण्डं कर्यात् । इति कौटल्यः। (१) कौ. ३।१७.
(१) को. ३:१७.
.........