________________
१८३०
व्यवहारकाण्डम्
• “आत्मनश्चिह्न व्रणोदिरूपं, परमभिद्रवेत् अहमनेन हस्तस्य कार्यों द्वादशको दमः । स एव द्विगणः प्रोक्तः व्रणवान् कृतोऽयं दण्ड्यतामित्यनुयुज्यात् । हेतुर्गद्गद- पातनेषु सजातिषु ॥' इति कात्यायनविरोधात् । तस्मात् स्वरादिः, अर्थ: प्रयोजनं, गतिः संनिधिगमनं, सामर्थ्य प्रहरणमेव ताडनपदार्थः प्रत्युत ताडनं चेति चकार: प्रहारक्षमता।
विर.२७४ समुच्चयार्थः । न्यूनश्च ताडयिता। प्रथममित्यस्य तु बृहस्पतिः
मुख्यमिदं पारुष्यमित्यर्थ इति भाति । दवि. २५१-२ दण्डपारुष्यलक्षणम्
इष्टकोपलकाष्ठैश्च ताडने त द्विमाषकः । हस्तपाषाणलगुडैभस्मकर्दमपांसुभिः ।
द्विगुणः शोणितोद्भेदे दण्डः कार्यो मनीषिभिः ।। आयुधैश्च प्रहरणं दण्डपारुष्यमुच्यते ॥ एष दण्डः समेषूक्तः परस्त्रीष्वधिकेषु च । (१) परगात्रेष्विति शेषः ।
द्विगुणस्त्रिगुणो ज्ञेयः प्राधान्यापेक्षया बुधैः ॥ (२) अत्र भस्मादिभिर्दण्डादिभिरायुधैरिति करण- समेषु जात्यादिभिस्तुल्येषु । विर. २६१ त्रैविध्यात् प्रहरणस्य त्रिविधत्वमुक्तं तत्र यथोत्तरं उद्यतेऽश्मशिलाकाष्ठे कर्तव्यः प्रथमो दमः । बलवत् ।
दवि. २१९ परस्परं हस्तपादे दशविंशतिकस्तथा ॥ वाक्पारुष्यापेक्षया दण्डपारुष्यस्य दण्डविधौ विशेषः । (१) अयं चोभयोरेव समानजात्योर्दण्ड इति मन्तवाक्पारुष्ये कृते यस्य यथा दण्डो विधीयते। | व्यम् ।
..
विर. २६३ तस्यैव द्विगुणं दण्डं कारयेन्मरणाहते ॥
(२) उभयोरिदं हस्ते दश पादे विंशतिः काष्ठादौ विविधदण्डपारुष्येषु समाधिकविषयेषु दण्डविधिः । | द्वादश । इदमपि समयोरेव।
विचि. ११३ : भैस्मादीनां प्रक्षेपणं ताडनं च करादिना । मध्यमः शस्त्रसंधाने सयोज्यः क्षुब्धयोर्द्वयोः ।
प्रथमं दण्डपारुष्यं दमः कार्योऽत्र माषिकः ॥ कार्यः क्षतानुरूपस्तु लग्ने घाते दमो बुधैः ॥ . (१) माषिकः माषमितः। विर. २६१। यदा तु शस्त्रेण क्षतमेव करोति, तदा क्षतगौरवा(२) माषिको राजतः माषमितः। विचि. ११२ (१) अप. २०२१६ पकः (पिकः); स्मृच. ३२८ पू.;
(३) ताडनमत्रोद्यमनमात्रमिति ग्रहेश्वरमिश्राः। विर. २६४; विचि. ११५ पैश्च ता (छाद्यस्ता ); व्यनि. एवमेव हरिनाथोपाध्यायाः। एवं व्याख्याने कामं
४९१; दवि. २५५ श्च (स्तु ) तु (च) पिकः ( पकः ); प्रथममिति घटते दण्डगौरवं तु दुर्घटम् । 'उद्गूरणात्तु
सवि. ४८१ इष्ट ......श्च (इष्टकाफलकाद्यैश्च ) पू.; व्यप्र.
३७२ बैश्च (ठेन); व्यउ. ११३. व्यप्रवत् ; सेतु. २१८ संबन्धस्त); व्यक. १०७ नारदबृहस्पती; विर. २७३-४
विचिवत् ; समु. १६१ पू.: १६२ उत्त. तत्र युक्तं (युक्तं तत्र ); व्यप्र. ३७८ गति (मति ) नारद
___(२) अप. २०२१४; व्यक. १०४; स्मृच. ३२८; बृहस्पती; व्यउ. ११८ व्यप्रवत् ; सेतु. २२२ विरवत्.
विर. २६१; विचि. ११२; दवि. २५१ घूक्तः (युक्तः ); - (1) अप. १२१२ रणं (रणैः); व्यक. १०४,सवित १७ प्राधान्या। स्मृच. ७; विर. २५९, दीक. ५१ हस्त (दण्ड); (३) व्यक. १०५ पू.; विर. २६३, विचि. ११३; व्यनि. ४८९; दवि. २१९; सेतु. २१४.५; समु. १६१..
व्यनि. ४९१ तेऽश्म (ते तु); दवि. २५० काठे ( काष्ठैः) (२) मभा. १२१६; गौमि. १२।६.
पू.; व्यप्र. ३७२ पू.; व्यउ, ११३ पू.; सेतु. २१६ पादे (३) अप. २।२१४ क्षे (क्षि); व्यक. १०४; स्मृच. (पाते); समु. १६२ तेऽदम (तेऽस्त्र ) कस्तथा (कौ दमौ ). ३२८ दीनां प्रक्षे ( दिना प्रक्षि) पिकः (षकः); विर. २६१%; (४) अप. २।२१६ क्षता (कृता); स्मृच. ३२८ विचि. ११२; दवि. २५१ कार्योऽत्र ( कर्पोऽत्र ); सवि. अपवत् , उत्त.; विर. २६४; विचि. ११४-५; दवि. ४८१ दीनां प्रक्षे (दिना प्र [क्षि ] क्षे) षिकः (षकः); २५५ रूपस्तु (रूपं तु) उत्त.; सवि. ४८१ क्षता (कृता) सेतु. २१५ प्रक्षेपणं (क्षेपणं च); समु. १६१ स्मृचवत् पस्तु (पैस्तु) उत्त.; व्यप्र. ३७२ धाने (पाते.) क्षता (कृता);. विग्य. ५० माषिकः (आर्थिकः).
व्यउ. ११३ व्यप्रवत् ; सेतु. २१८ उत्त.