________________
दण्डपारुष्यम्
१८३१
गौरवानुसारेण दण्डः कार्य इत्युत्तरखण्डार्थः। । वृषाधिकारे बृहस्पतिः - श्रान्तानिति । एवञ्च
विर. २६४ | दण्डप्रायश्चित्तयोर्विकल्पदर्शनात् दण्डेनापि पापं क्षीयते त्वम्भेदे प्रथमो दण्डो मांसभेदे तु मध्यमः। इत्याहुः ।
विर. २८० उत्तमस्त्वस्थिभेदे तु घातने तु प्रमापणम् ॥ शद्रकृते द्विजातिविषयके दण्डपारुष्ये दण्डविधिः घातने बधे, प्रमापणं वध एव। विर. २६५ 'येनाङ्गेन द्विजातीनां शूद्रः प्रहरते रुपा । कर्णनासाकरच्छेदे दन्तभेदेऽद्धिभेदने। छेत्तव्यं तद्भवेत्तस्य मनुना समुदाहृतम् ॥ कर्तव्यो मध्यमो दण्डो द्विगुणः पतितेषु च ॥ परस्परं दण्डपारुष्ये कृते नीचकृते च विशेषतः दोपराहित्यपतिता स्वस्थानात् च्यारितेषु। विर. २६५
दण्डभाक्त्वदण्डदापयितृविचारः दण्डपारुष्येण पाडया: पीडापरिहारव्ययं अपहृतं च दाप्यः द्वयोः प्रहरतोर्दण्डः समयोस्तु समः स्मृतः । अंगावपीडने चैव भेदने छेदने तथा । आरम्भकोऽनुवन्धी च दाध्यः स्यावधिकं दगम ।। नमुत्थानव्यय दाप्य: कलहापहृतं च यत् ॥ परस्परपारुष्यकारिषु दममाह बृहस्पतिः-- द्वयोमनुत्थानव्ययं भभसंघटनाथ, भपजपथ्यादिजनक- रिति ।
स्मृच. ३२९ धनव्ययम् ।
विर. २७० आक्रुष्टस्तु समाक्रोशंस्ताडितः प्रतिताडयन । पीडिताय दण्डदानं राशे च
हत्वाततायिनं चैव नापराधी भवेन्नरः ।। इण्डस्त्वभिहतायैव दण्डपारध्यकल्पितः। पश्चात्कारिणि योऽल्पदण्ड उक्तो नारदेन असावनुहने तद्विगुणं चान्यद् राजदण्डस्ततोऽधिकः ॥ बन्धकलहे, अननुबन्धे तु बृहस्पतिनाऽनपराधाभिधानं, पशुपांडायं दण्डविधि:
तदपि तन्न्यनसमानौ प्रति मन्तव्यम् । अधिकं प्रति श्रान्तान शुधार्तान तृपितानकाले वाहयेत्तु यः ।। एवंविधेऽपि अपराधस्योक्तत्वात् । तथा च -वाक्पास गानो निष्कृति कार्यो दाप्यो वा प्रथमं दमम् ॥ रुष्यादिना नीचो यः सन्तमभिलङ्घयेत् । स एव
ताडयंस्तस्य नान्वेष्टव्यो महीभृता ॥' विर. २७६ (१) अप. २।२१८ तु घातने ( स्यात् घातेन ); व्यक. १०५ में तु ( ने च); विर. २६४ ( = ); विचि. ११५
| वाक्पारुष्यादिना नीचो यः सन्तमभिलङ्घयेत् । मन्च । मश्चा) तने (तके ); व्यनि. ४९१; दवि. २२७
स एव ताडयंस्तस्य नान्वेष्टव्यो महीभुजा ।। चतुर्थपाद: : २५६ स्थिभेदे (स्थिभङ्गे ); सेतु. २१८-९
(१) नीचोऽनुत्तमः, सन्तमुत्तमम् । स एव उत्तम दे तु धा ( देन घा); समु. १६२ तु घा (च घा); विव्य. (वाऽप्यथवा ); सेतु. ३०१ प्रथमं ( मध्यमं ). ४७ मरस्व (मश्चा) तु धातने तु (च घातके च).
(१) स्मृच. ३२८; समु. १६२. (२) व्यक. १०५, विर. २६५, विचि. ११५; (२) अप. २०२१२; स्मृच. ३२९; विर. २७५; व्यनि. ४९१ भेदेऽद्धि ( भेदाङ्ग) षु च ( सति); दवि. व्यनि. ४९२; दवि. २३३; समु. १६२. २५६ भेदे ( भङ्गे ) च (तु ); सेतु. २१९; समु. १६२ (३) अप. २।२१२ आक्रुष्टस्तु ( पूर्वाऋष्टः ); व्यक. इति ( ऽङ्ग) पु च (सति); विव्य. ५०.
१०७; विर. २७६; पमा. ४१२ क्रुष्ट (कृष्ट ) हत्वाततायिनं (३) अप. २।२२२ पीडने (भेदने) भेदने (पीडने); (हत्वाऽपराधिनं ); रत्न. १२१ हत्वाततायिनं (हत्वाऽव्यक. १०६, स्मृच. ३२९ चैव (वेव) स्थान (त्थानं); पराधिनं); विचि. १२०-२१; व्यनि. ४९२,५१९; विर. २७० भेदने छेदने (छेदने भेदने ) च यत् ( तथा ); दवि. २१५ प्रथमचतुर्थपादौ : २३३; व्यत. २०१ समा पमा. ४२० भेदने छेदने (छेदने पीडने); रत्न. १२२; (यदा); व्यप्र. ३७१ रत्नवत् ; व्यउ. ११२ ताडयन् विचि. ११८; व्यनि. ४९४; व्यप्र. ३७५; विता. ७४०; / (दापयेत् ) शेषं रत्नवत् ; व्यम. १०० रत्नवत् ; सेतु. ९९ सेतु. २२१ च यत् ( तथा ); समु. १६२ चैव ( ष्वेव ). समा ( यदा): २२२; समु. १६२ रत्नवत् . . (४) विश्व. २।२२६.
(४) अप. २।२१२; व्यक. १०७; विर. २७६ भुजा (५) व्यक. १०८; विर. २८०; दवि. ३१८ वा प्रथमं | (भृता); विचि. १२१, दवि. २१६; सेतु. २२२. न्य. कां. २३०