________________
१८३२
व्यवहारकाण्डम्
एव, तस्य ताडयन्निति हिंसाथै षष्ठी, न अन्वेष्टव्यः न उद्गरणे हस्तस्य प्रहारार्थ हस्तोद्यमे, पातने हस्तस्यैव तस्य दण्डः करणीय इत्यर्थः। विर. २७६ यथाक्रमं द्वादशपणः चतुर्विंशतिपणो दण्ड इत्यर्थः । (२) नीचः शूद्रादिः। सन्तं ब्राह्मणादिकम् । स
विर. २६२-३ एव ब्राह्मणादिस्तस्य शूद्रादेः। हिंसार्थे षष्ठी । नान्वे- छर्दिमत्रपुरीषाद्यैरापाद्यः स चतुर्गुणः। ष्टव्यो न दण्ड्य इत्यर्थः। . विचि. १२१ षड्गुणः कायमध्ये स्यात् मूर्ध्नि त्वष्टगुणः स्मृतः ।।
(३) दण्डश्चायं द्विधा प्रसक्तः । वाक्पारुष्ये तस्यै- (१) पुरीषादिस्पर्शने पुनः कात्यायनेन विशेष वौचित्यादनुचितस्य दण्डपारुष्यस्य प्रणयनात् राज- उक्त:- छर्दिमूत्रेति । आद्यग्रहणाद्वसाशुक्रासृङ्मजानो कर्तव्यस्य तस्य स्वयंकरणाच्च, तदुक्तं ताडयन्निति, स | गृह्यन्ते ।
मिता. २॥ २१४ एवेति, एतच्च श्वपाकादिपरं नारदवचनेनैकमूलकत्वे (२) आदिग्रहणाद्वसाशुक्रादयो ग्राह्याः, आपाद्यः स लाघवात् । अस्तु वा तदितरपरमपि न्यायसाम्यात् ।। चतुर्गुणः, कायमध्यशिरोव्यतिरिक्तसर्वाङ्गस्पर्शने चतुर्गुण
दवि. २१६ इत्यर्थः । चतुर्गुणो दशपणात्, एवं षड़गणादिकमपि । प्रातिलोम्यास्तथा चान्त्याः पुरुषाणां मलाः स्मृताः।
. xविर. २६२ ब्राह्मणातिक्रमे वध्या न दातव्या धनं कचित् ।। (३) वान्तमूत्रादिना समस्य परस्याधःकाये योजने दातव्या दापयितव्या इत्यर्थः । विर. २७७, दाप्यो ददापणश्चतुर्गुणः । एवं मध्याङ्गादौ पड्गुणादि. ___अप्रकाशदण्डपारुष्ये परीक्षाविधिः
रित्यर्थः ।
विचि. ११३ विविक्ते ताडितो यस्तु हेतिर्दृश्यो न वा भवेत्। कौष्ठघ्राणपादाक्षिजिह्वाशिश्नकरस्य च । हन्ता तदनुमानेन विज्ञेयः शपथेन वा ॥ छेदने चोत्तमो दण्डो भेदने मध्यमो भृगुः ।। अन्तर्वेश्मन्यरण्ये वा निशायां यत्र ताडितः। वि. विरवत । शोणितं तत्र दृश्येत न पृच्छेत्तत्र साक्षिणः ॥ ४१४ ने तु स (नेषु स्व); विचि. ११३ णे तु (णे च) विविक्ते ताडितो यस्तु ताड्येन ताडकेऽदृश्यमाने ने तु स . (ने च द्वि); व्यनि ४९०; दवि. २५१ णे तु मध्यस्थेऽसति अदृश्यमाने वा ताडित इत्यर्थः । अनु (णात्तु) ने तु (नेषु ); ,व्यप्र. ३७२; व्यउ. ११३; मानेन अविनाभतेन धर्मेण । शोणितं ताडकत्वाविना- सेतु. २१६ ने तु स (नेषु द्वि); समु. १६२ उद्ग (उद्गो). भूतम् ।
विर. २७३ (१) मिता. २१२१४; अप. २।२१४; व्यक. १०४ कश्चित्कृत्वात्मनश्चिह्न द्वेषात्परमभिद्रवेत् । स्यात् (तु ); विर.. २६२ स्यात् (तु) त्वष्ट (चाष्ट ); हेत्वर्थगतिसामथ्र्यैस्तत्र युक्तं परीक्षणम् ।। पमा. ४१३ चैरापाद्यः स (यैः पादादौ च) स्यात् (तु); रत्न. कात्यायनः
१२२; विचि. ११२-३ रापाद्यः स (रधःसु च ) स्यात् सजातीयेषु दण्डपारुष्ये दण्डविधिः
( तु); व्यनि. ४९० रापाद्यः स ( रधोनाभेः ) स्यात् (तु)
स्मृतः ( दमः); दवि. २५३ विरवत् ; सवि. ४८१; वीमि. उद्गुरणे तु हस्तस्य कार्यो द्वादशको दमः ।
२।२१४ व्यकवत् ; व्यप्र. ३७१.बैरापाद्यः ( चैः स्पर्शने ); स एव द्विगुणः प्रोक्तः पातने तु सजातिषु ।।
व्यउ. ११३; व्यम. १००; विता. ७३६; सेतु. २१६ (१) व्यक. १०७ धनं ( दमं ); विर. २७७.
रापायः स (राये स स्यात् ) स्यात् (तु); समु. १६२. (२) व्यक. १०७ [ व्यवहारकल्पतरौ इमौ श्लोको नोप- (२) अप. २०२१९ (= ) भृगुः (गुरुः); व्यक. १०५ लभ्येते, व्याख्यानस्योपलभ्यमानत्वात् स्थलनिर्देशः समुल्लिखितः]; | स्य च (स्य तु); स्मृच. ३२८; विर. २६५ पादा (नासा) विर. २७३.
शेष व्यकवत् : ६५८ मो दण्डो (मं दद्यात् ) ध्यमो (ध्यमं ); (३) व्यक. १०७ नारदबृहस्पती; व्यप्र. .३७८ गति पमा. ४१७ दाक्षि (दादि) शिश्न (नासा); रत्न. १२२, (मति) नारदबृहस्पती.
विचि. ११५, व्यनि. ४९१, दवि. २५६ व्यकवत् ; (४) ब्यक. १०४ विर. २६२ ने तु (नेषु); पमा. | सवि. ४८० शिश्न (मुख) भृगुः (गुरुः) यमः, व्यप्र. ३७३,