________________
दण्डपारुष्यम्
१८३३
छेदने स्वस्थानात् च्यावने, भेदने विदारणे । सारेण कल्पिता दण्डाः पात्याः, अनन्तव्यक्तिले प्रति
विर. २६५ व्यक्ति दण्डनिर्णयस्मरणायोगात् । सत्यम् । अत एवोआभीषणेन दण्डेन प्रहरेद्यस्तु मानवः । । क्तमुशनसा- 'यत्र नोक्तो दमः सर्वैरानन्त्यात्तु पूर्व वा पीडितो वाऽथ स दण्ड्यः परिकीर्तितः॥ महात्मभिः । तत्र कार्य परिज्ञाय कर्तव्यं दण्डधारणम् ॥' ___ आभीषणेन खड्गादिना। विर. २७६
स्मृच. ३२८ शिष्यं क्रोधेन हन्याच्चेदाचार्यो लतया विना। ।
i म्लेच्छानां पापकारिणाम् । येनात्यन्तं भवेत्पीडा वादः स्याच्छिष्यतः पितुः ।। प्रातिलोम्यप्रसूतानां ताडनं नार्थतो दमः ।। दण्डपारुष्ये प्रतिलोमानुलोमनीचेषु दण्डविधिः
पापकारिणोऽतिशयेन प्रातिलोम्यप्रसूता निषादादयः। वाक्पारुष्ये यथैवोक्ताः प्रतिलोमानुलोमतः ।
विर. २७८ तथैव दण्डपारुष्ये पात्या दण्डा यथाक्रमम् +ll पीडिताय पीडापरिहारव्ययहृतभन्नादिदानविधिः
कात्यायनस्त वाक्पारुष्योक्तप्रतिव्यक्तिदण्डनिर्णय वाग्दण्डस्ताडनं चैव येपूक्तमपराधिषु । इहानक्तदण्डविषये क्वचिदनसंधेय इति दर्शयति- हृतं भग्नं प्रदाप्यास्ते शोध्यं निःस्वैस्तु कर्मणा ॥ वाक्पारुष्य इति । एवं चात्र प्रतिव्यक्ति दण्डनिर्णयः (१) निःस्वैर्निर्धनैः, कर्मणा सेवादिरूपेण, शोध्यं प्रातिलोम्यादावपि कात्यायनेन स्मृत इति न क्वचिद- पूरणीयम् ।
विर. २७० स्मृता दण्डाः पात्याः । नन्वेवमपि क्वचिदत्रापराधानु- (२) भगं गृहरथ्यादि। दविं. २२०
* स्थलादिनिर्देशः व्यवहारस्वरूपप्रकरणे (पृ. ५) देहेन्द्रियविनाशे तु यथा दण्डं प्रकल्पयेत् । द्रष्टव्यः ।
तथा तुष्टिकरं देयं समुत्थानं च पण्डितैः । + मिताक्षराव्याख्यानं 'एकं न बहूनां' इति याज्ञवल्क्य- |
समुत्थानव्ययं चासौ दद्यादाव्रणरोपणम् ॥ बनने (पृ. १८१८ ) द्रष्टव्यम् । व्यउ. ११३; प्यम. १०० कौँ ... ... दाक्षि (कर्णघ्रण- (१) अप. २।२१२ प्रातिलोम्य (प्रतिलोम); व्यक. पदाक्षाणि ); सेतु. २१९; समु. १६२ घ्राणपादा (पादघ्राणा), १०७; विर. २७८ : ६५५ म्लेच्छानां ( नराणां) शेष चोत्त (तूत्त).
अपवत् ; विचि. १२२, दवि. ५८ ताडनं (ताडयेत् ); . (१) अप. २।२१२ वा पी ( चाऽऽसी); व्यक. १०७
सेतु. ३१२ म्लेच्छानां (नराणां ); समु. ६९ सेतुवत् ; आभी ( अभी); विर. २७६; पमा. ४१२ आभी ( अभी);
हामी विव्य. ५०. विचि. १२०, दवि. २३३ उत्तरार्धे (पूर्व वाऽपकृतो वाऽथ | (२) अप. २।२२१; व्यक. १०६; विर. २७० राधिषु सोऽपि दण्ड्योऽधिकं भवेत् ).
(कारिषु) प्रदा (तु दा); दवि. २२० प्रदा (च दा) (२) मिता. २१२२१ यथै ......... लोमा ( य एवोक्तः स्वस्तु ( स्वैः स्व). .. .. प्रा िलोम्या) तथैव (स एव ) पात्या दण्डा (दाप्यो राज्ञा) (३) अप. २।२२२ पणम् (पणात् ); ब्यक. १०६; स्मरणम् ; व्यक. १०६, स्मृच. ३२८ प्रति .........मतः स्मृच. ३२९ देयं (शेयं) त्थान (त्थानं) पणम् (पणात्); (प्रातिलोम्यानुलोम्यतः ); विर. २६९ क्ताः (क्तः) पात्या विर. २७१ पण्डितैः (पीडितैः ) दा (दा); पमा. ४१९ दण्डा: ( पात्यो दण्डो); पमा. ४ १८ विरवत् ; रत्न. १२२ यथा ( यदा) तथा. (तदा) तृतीया विना : ४२० स्थान प्रतिलोमा (प्रातिलोम्या ); विचि. ११८ क्ताः (क्तः); (त्थानं ) तृतीयाधः; रत्न. १२२; व्यनि. ४९५ पणम् व्यनि. ४९३; सवि. ४८१ यथै ... ... लोमा ( यथा प्रोक्ताः (पणात् ) तृतीयाः ; दवि. २२१ पणम् ( हणात् ); सवि. प्रातिलोम्या) दण्ड ( दण्डे ); व्यप्र. ३७४ रत्नवत् ; व्यउ. ४८४ चासौ ... ... पणम् (दाप्यः कलहाय कृतं च यत् ); ११४-५ रत्नवत् ; व्यम. १०० रत्नवत् विताः ७३.4 क्यप्र. ३७४ तृतीया विना : ३७५ तृतीयाधः; व्यउ. ११५ तथैव ( त एव ). पात्या दण्डा (राशा कार्या) मनुः सेतु. तथा.(ब्रपिा) चासौ ( वासौ ); व्यम. १०० तृतीया विना; २२०-२१, समु. १६२ स्मृचबत्.
. बिता. ७४०, समु. १६३ अपवत,