SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ १८३४ व्यवहारकाण्डम् (१) व्रणादिदुःखेषु अतिदुःसहेषु जातेष्वाह कात्या- | तेषु द्वादशपणः। विष्णक्तस्तु पञ्चाशत्पणोऽत्यन्तोत्कृष्टमृगयनः-देहेन्द्रियेति । तुष्टिकरं दुस्सहव्रणतुष्टिकरं देयं पक्षिवधविषयः । 'पञ्चाशदुत्तरो दण्डः शुभेप मृगपक्षिषु' दुस्सहव्रणादिकारिणा देयम् । समुत्थानं व्ययं पण्डितैः | इति वचनात् । बिर, २७९ व्रणगुरुत्वानुसारेण कल्पितमिति शेषः। समुत्थानं च | गोकुमारीदेवपशुमुक्षाणं वृषभं तथा । आव्रणरोपणाद्देयम् । 'समुत्थानव्ययं चासौ दद्यादा व्रण- वाहयन् साहसं पूर्व प्राप्नुयादुत्तमं वधे ॥ रोपणात्' इति तेनैवोक्तत्वात् । समुत्थानव्ययं भिषग्भे- ___ गोकुमारी वृषेण संयुक्ता गौः । देवपशुर्देवतोद्देशेषजपथ्यपानाद्यर्थ क्रियमाण व्ययम् । स्मृच.३२९ नोत्सृष्टपशुः । उक्षा — उक्ष सेचने' इति धात्वर्थानुसारा (२) व्रणपदमत्र पीडाहेतुमुपलक्षयति । रोपणपदं बीजमोक्ता वृषः । वृषभो जीर्णवृषः। दवि. ३१८ शान्तिपरम् । विर. २७१ वनस्पतीनां सर्वेषामुपभोगो यथायथा । प्रेमापणे प्राणभृतां प्रतिरूपं तु दापयेत् । तथातथा दमः कार्यों हिंसायामिति धारणा *।। तस्यानुरूपं मूल्यं वा दाप्य इत्यब्रवीन्मनुः ॥ वनस्पतिशब्द उपयुक्तसर्वस्थावरोपलक्षणार्थो न्याय (१) प्रतिरूपं प्रमापितस्य गुणादिना समम् । एतत्तु साम्यात् । तथातथा उपयोगगौरवलाघवानुसारेण । स्वामिने प्रतिरूपादिदानम् । विर. २८४ विर. २८४ (२) परकीयाणां द्विचतुष्पदानां दण्डपातनजनिता मनुष्याणां पशूनां च दुःखाय प्रहृते सति । या हिंसा या रथाद्यभिघातप्रभवा तदुभयसाधारणमिदं यथायथा महद्दुःखं दण्डं कुर्यात्तथातथा * ॥ वचनम् । प्रतिरूपं प्रमापितस्य गुणादिना सदृशम् । अप्रकाशदण्डपारुष्ये परीक्ष विधि: एतच्च प्रतिरूपादिदानं प्रमापितस्वामिनः । हेत्वादिभिर्न पश्येच्चेद्दण्डपारुष्यकारणम् । दवि. २२९ तदा साक्षिकृतं तत्र दिव्यं वा विनियोजयेत् ॥ पशुपक्षिवनस्पतिषु दण्डपारुष्ये दण्डविधि: साक्ष्यभावे च दिव्यम्। विचि. १२० श्रान्तान् क्षुधार्तान् तृषितानकाले वाहयेत्तु यः । व्यासः खरगोमहिषोष्ट्रादीन् प्राप्नुयात्पूर्वसाहसम् । दण्डपारुष्यलक्षणम् 'त्रिपणो द्वादशपणो वधे तु मृगपक्षिणाम् । भस्मादिना प्रक्षिपणं ताडनं च करादिना। . सर्पमार्जारनकुलश्वसूकरवधे नृणाम् ॥ आवेष्टनं चांशुकाटुर्दण्डपारुष्यमुच्यते ॥ अत्रात्यन्तापकृष्टमृगपक्षिघातेष त्रिपणः, उत्कृष्टतद्धा * अन्यव्याख्यासंग्रहः स्थलादिनिर्देशश्च मनौ अस्मिन्नेव (१) व्यक. १०८; विर. २८४; पमा. ४२५ प्रति... श्लोके (पृ.१८०४-५) द्रष्टव्यः । येत् ( दद्यात् तत्प्रतिरूपकम् ) दाप्य ( दद्यात् ); दवि. २२९; त्रि (द्वि) श्वसूकरवधे (शूकरश्वपचे); सेतु. २२४ त्रिपणो सेतु. २२६ दाप्य ( दण्ड ); समु. १६३ पमावत् . (त्रिगुणो) वधे तु (घाते तु); समु. १६३. (२) अप. २।२२६ पूर्वार्धे (श्रान्तान् तृषार्तान् क्षुधितान- (१) व्यप्र.३७७; व्यउ.११६. [अपरार्ककल्पतर्वादिग्रन्थेषु काले वाहयेन्नरः); व्यक, १०८ क्षुधार्तान् तृषितान् ( तृषार्तान् | मनोरयं श्लोकः, मनुस्मृतौ तु नोपलभ्यते।] क्षुधितान् ) त्तु यः (न्नरः); विर. २८०; व्यनि. ४९६ (२) अप. २१२ १२ तदा... ... तत्र (तत्र साक्षीकृतं चैव); अकाले ( नाकाले ) त्तु यः (न्नरः); दवि. ३१९; समु. व्यक. १०७ तदा (तद ) वा वि ( वाऽथ ); विर. २७४ १६३ क्षुधार्तान् तृषितान् (तृषार्तान् क्षुधितान् ) येत्तु यः वा वि (चापि ); विचि. १२०; व्यनि. ४९५ हेत्वा (हेत्या) ( यन्नरः) मनुः. तदा साक्षि (तदसाक्षी ) वा विनि (वाऽध्वनि ); व्यप्र. ३७९ (३) व्यक. १०८; विर. २७९ वधे तु (घाते तु) | वा वि (न वि); व्यउ. ११८; सेतु. २२२; समु. १० मृग (पशु); पमा. ४२४ त्रि (द्वि); व्यनि. ४९६, | तदा ( तद ) वा वि (चैव) नारदः. दवि. २२३ वधे तु (पाते तु); व्यप्र. ३७७ त्रिपणो | (३) स्मृच. ७,३२८, रत्न. १२१ भरमादिना प्रक्षि (द्विपण) पणो (पणा ) श्वसूकर (शूकराश्व); व्यउ. ११६ । (हस्तादिना प्राक्षि) चांशु (वांशु); व्यप्र. ३७० भस्मादिना
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy