________________
दण्डपारुष्यम्
१८३५
आदिग्रहणेनोपरि प्रक्षपणादुःखकरं कर्दमपांसुमलादि द्रव्यं गृह्यते । करादिनेत्यनेनादिशब्देन लगुडपाषाणेष्टका
परस्परं पारुष्ये दण्डविधिः युधादिद्रव्यं, आद्यग्रहणेन रज्जुशङ्खलादि द्रव्यम् । पारुष्यदोपादुभयोयुगपत्संप्रवृत्तयोः ।
स्मृच. ३२८ विशेषश्चेन्न दृश्येत विनयश्चेत्समस्तयोः । यमः
वृद्धकात्यायनः भार्यापुत्रदासदासीशिष्यानां दण्डपारुष्यविचारः
दण्डपारुष्ये स्वयं प्राणत्यागे न दण्डः भार्या पुत्रश्च दासश्च दासी शिष्यश्च पञ्चमः । उक्त्वा परुषमुक्तस्तु ताडयित्वा तु ताडितः । प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा ॥ यमुद्दिश्य त्यजेत्प्राणान्तेन न स्यात्स किल्बिषी ।। अधस्तात्तु प्रहर्तव्यं नोत्तमाओं कथञ्चन । .
परिशिष्टकारः अतोऽन्यथा प्रवृत्तस्तु यथोक्तं दण्डमर्हति ॥
दण्डपारुष्यलक्षणम् वकृविजदण्डः
दुःखं रक्तं नणं भङ्गं छेदनं भेदनं तथा । वैध्ये कर्मणि तिष्ठन्तं समग्रधनसंयुतम् । कुर्याद्यः प्राणिनां तद्धि दण्डपारुष्यमुच्यते ।। विवासयत द्विज राजा दोषं विख्याप्य संसदि। स्थावरजङ्गमप्राणिनां प्राण्यन्तरकृतं नखादिना त्वग्भेवृद्धहारीतः
दादिभवं दुःखं रक्तव्रणादिकं च दण्डपारुष्यमुच्यत देवताब्राह्मणगुरूणां पादादिना प्रहारे दण्डविधिः इत्यर्थः।
स्मृच. ३२८ 'दैवतं ब्राह्मणं गां च पितृमातृगुरूंस्तथा ।
अग्निपुराणम् पादेन ताडयेद्यस्तु तस्य तच्छेदनं स्मृतम् ।। अन्त्यजातिर्द्विजातिं तु येनाङ्गेनापराध्नुयात् ।
तेषामुपरि हस्तं तु दोष्णोश्छेदं तु कामतः ॥ तदेव छेदयेत्तस्य क्षिप्रमेवाविचारयन् ।। (भरमादीनां ); व्यउ. १११ भस्मादिना ( हस्तादिना ) चांशु उत्कृष्टासनसंस्थस्य नीचस्याधो निकृन्तनम् । (वांशु); विता. ७३२ भस्मादिना (हस्तादिना ); समु. यो यदङ्गं च रुजयेत्तदङ्गं तस्य कर्तयेत् ॥ १६१ व्यप्रवत्.
अर्धपादकराः कार्या गोगजाश्वोष्ट्रघातकाः । (१) व्यमा. .२८५; . विर. २७२; व्यनि. ४९५
वृक्षं तु विफलं कृत्वा सुवर्ण दण्डमर्हति ॥ शिष्यश्च ( भृत्यश्च ) मनुः; व्यप्र. ३७८; व्यउ. ११७; बाल. २।१३५ (पृ. १८५) (= ) पूर्वार्धे (पुत्रः शिष्यस्तथा (१) सवि. ४७६. भार्या दासी दासस्तु पञ्चमः); सेतु. २२१.
(२) व्यनि. ४९२. (२) व्यमा. २८५ कथञ्च (कदाच ); विर. २७२ र्तव्यं (३) स्मृच. ३२७, रत्न. १२१; सवि. ४८० रक्तं (र्तव्या ) कथञ्च ( कदाच ); विचि. ११९ उत्त.; व्यनि. | व्रणं (व्रणं रक्त) यः (यत् ); व्यप्र. ३७०; व्यउ. १११; ४९३ र्तव्यं (र्तव्या) मनुः; व्यप्र. ३७८, म्यउ. ११७, विता. ७३२; समु. १६१. सेतु. २२१ र्तव्यं (र्तव्या).
__ (४) अपु. २२७।२९. . (३) व्यनि. ४९८. (४) वृहास्मृ. ७२०३-४. (५) अपु. २२७।३१, ३२.
988