________________
दण्डपारुष्यम्
(१) सहासनमभिप्रेप्सुरेकासनोपवेशी, अभिप्रेप्सु- | त्वक्छेदकः शतं दण्ड्यो लोहितस्य च दर्शकः । पदस्य अभिप्राप्तिपरत्वात् । तथा च विष्णुः- मांसभेत्ता तु पण्निष्कान् प्रवास्यस्त्वस्थिभेदकः ।। 'एकासनोपवेशी कट्यां कृताङ्को निर्वास्यः' इति ।
राजनि दण्डपारुष्ये दण्डः . उत्कृष्टो ब्राह्मण: । अपकृष्टजः शूद्रः। कृताङ्क: तप्त- रोजनि प्रहरेद्यस्तु कृतागस्यपि दुर्मतिः।।. लोहशलाकया कृतचिह्नः । स्फिक श्रोण्येकदेशः। शूल्यं तमग्नौ विपचेद्ब्रह्महत्याशतातिगम् ॥
_ विर. २६८ (१) योऽब्राह्मणः । कृतागसि कृतापराधे । शूल(२) एकमासनं य इच्छति, सहास्त इत्यर्थः, मारोप्य यत्संस्क्रियते तत् शूल्यं तेन प्रथमतस्तस्य शलउत्कृष्टस्योत्कृष्टस्यावरावरवर्णजः । अङ्कयित्वा कटिदेशे | भेदेन पीडां विधाय अग्निविपाकेन पीडा कर्तव्येत्यर्थः । निर्वास्य : स्फिजं वाऽस्य छित्त्वा ।
विर. २६७-८ नाभा. १६,१७।२४ (पृ. १७०) (२) यो राजनि कृतापराधेऽपि प्रहरेत् , शूले अवनिष्ठीवतो दर्पाद्वावोष्ठौ छेदयेन्नृपः । प्रोत्यैनमग्नौ विविधं पचेद् ब्रह्महत्याशतादभ्यधिकं अवमूत्रयतो मेढ़मवशर्धयतो गुदम् ॥ पापम्। नाभा. १६,१७।२८ (पृ. १७१) (१) अवनिष्ठीवतो दादुपरि निष्ठीवनं दत् __अशस्वकीयकृतापराधे तत्प्रभोर्दण्डविचारः कुर्वतः । अवमूत्रयतः मूत्रेण सेकं कुर्वतः। अवशर्ध- त्रापराधे न पिता श्ववान् शुनि न दण्डभाक् । यतो गुदं, गुदेन कुत्सितशब्दं कुर्वतः । विर. २६९ न मर्कटे च तत्स्वामी तेनैव प्रहितो न चेत् ॥
(२) दर्पादवमत्योपनिष्ठीवतः शूद्रस्य द्विजातेरोष्ठ- पुत्रे दोषवति न पिता दण्ड्यः, शुनि च दोषवति द्वयस्य छेदः, तथा मूत्रयतः शिश्नस्य, तथा पातक- तत्स्वामी । मर्कटे चैवम् । न चेत् ते पित्रादिभिः कर्मादि कुर्वतो गुदस्य छेदः ।
प्रयुक्ताः । प्रयुक्ताश्चेत् पित्रादयो दण्ड्याः । नाभा. १६,१७।२५ (पृ. १७१)
नाभा. १६,१७२९ (पृ. १७१) केशेषु गृह्णतो हस्तौ छेदयेदविचारयन् ।।
अप्रकाशदण्डपारुष्ये परीक्षाविधिः पादयो ढिकायां च ग्रीवायां वृषणेषु च ॥ कश्चित्कृत्वाऽऽत्मनश्चिह्न द्वेषात्परमभिद्रवेत् ।
(१) हस्ताविति द्विवचनं एकेनापि करेण ग्रहणे हेत्वर्थगतिसामथ्र्यैस्तत्र युक्तं परीक्षणम् ॥ इस्तच्छेदनार्थम् । दाढिका श्मश्र । विर. २६९
(१) नास्मृ. १८।२९. (२) एतेषु गृह्णतस्तत्क्षणमेव स हस्तौ छेदयेदिति । (२) नासं. १६,१७।२८ शूल्यं (शूले ) तिगम् (धिकम् );
माभा. १६,१७।२६ (पृ. १७१) नास्मृ. १८५३१ नासंवत् ; व्यक. १०५; विर. २६७; मनुनारदौ; दवि. ३२१ रिफचौ...... येत् (रिफचं चास्याव- विचि. ११७; दवि. २५८; व्यप्र. ३७४ तिगम् (नि च); कर्पयेत् ).
व्यउ. ११४; सेतु. २२०, ... (१) नासं. १६, १७।२५ तो मेढ़ (त: शिश्न); नास्मृ. (३) नासं. १६,१७२९ श्ववान् शुनि न (न श्ववान् १८।२७ नासंवत् ; व्यक. १०५ मनुनारदौ; विर. २६८ | शुनि) तेनैव (तैरेव ); नास्मृ. १८।३२ श्ववान् शुनि न मनुनारदौ; व्यनि. ४९३ शर्ध (शर्द) मनुनारदौ ; दवि. (नाश्वे न शुनि); अप. २।२२२ शुनि न (न शुनि) हितो २५३ शर्ध (शब्द) मनुनारदौ; व्यप्र. ३७४ मनुनारदौ; न ( हृता [तो] नु); व्यक. १०६ शुनि न (न शुनि); व्यउ. ११५ वतो (कृतो) मनुनारदौ.
स्मृच. ३३० श्ववान् शुनि न (न स्वामीति ) तेनैव (तैरेव); (२) नासं. १६,१७१२६ दाढिकायां च ( सिकायां वा); | विर. २७३; विचि, ११९-२० श्ववान् शुनि न ( श्ववांश्च नास्मृ. १८।२८ यां च (यां तु ); व्यक. १०५ मनुनारदौ; शुनि) च (तु); व्यनि. ४९४ श्ववान् शुनि न (नाश्वेन विर. २६८ मनुनारदौ; व्यनि. ४९३ षु च (तथा) शुनि) टे च (टे न) प्रहितो (प्रेषिता); दवि. २२३ राधे मनुनारदी; दवि. २५४ मनुनारदौ; व्यप्र. ३७४ मनुनारदौ; (राद्धे ); सेतु. ३०१ च (तु); समु. १६३ नासंवत्. यउ. ११५ मनुनारदौ.
(४) अप. २।२१२ हेत्वर्थ... ... ...यस्त (युक्तिहेत्वर्थ