SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ १८२८ व्यवहारकाण्डम् यस्य स वधकवृत्तिः स्वार्थे कन् । हस्तिपको हस्त्यधि- राजैव शिष्यादिति नियमोऽस्ति। रोहकः । दासोऽत्र गृहजातादिः । गुर्वाचार्यातिगः गर्वा नाभा. १६,१७।१२ (पृ. १६७) चार्यवचनलङघनकर्ता । मर्यादा धर्मव्यवस्था । सद्योऽ- मला ह्येते मनुष्याणां धनमेषां मलात्मकम् । विलम्बितम् । घात एव ताडनमेव । विर. २७७ अतस्तान् घातयेद्राजा नार्थदण्डेन दण्डयेत् ।। (२) कामधेनौ कल्पतरौ च 'वेश्यासु वधकर्तृषु' (१) तेषामसामर्थ्य त राजा घातरूपमेव दण्डं इति स्पष्टमेव पठितम् । अत्र मिताक्षरायां 'व्यङ्गेषु वध- कुर्यान्नार्थदण्डं, अत्र हेतु:- मला ह्येते इत्यादि । कर्तृषु' इति पाठः। . *दवि. २१७ * विर. २७७ (३) श्वपाकः सौबलः। पण्डः षण्डः । व्यङ्गो (२) घात एव, धनदण्डो नेत्यत्र कारणमाहहीनाङ्कः। वधवृत्तयो वधकारिण: घात्यघातकाः । हस्तिपा मनुष्येषु मलाः पापा एते शास्या एव । तद्धनं पापहस्त्यारोहाः। व्रात्याः संस्कारहीना द्विजातयः । गुरवः करम् । तस्माद् घात एव दण्डः। पितृव्यतिरिक्ता मातुलादयः । अन्तगाः शिष्याः । नाभा. १६,१७।१३ (पृ. १६७) एतेषां दारेषु मर्यादातिक्रमेण गमने सद्यो वध एव __ हीनवर्णकृते ब्राह्मणविषये दण्डपारुष्ये दण्डविधिः दण्डः । तेऽपि यदि ताडनमारणादि कुर्युः, न दण्ड- येनाङ्गेनावरो वर्णो ब्राह्मणस्यापराध्नुयात् । पारुष्यदोषमाप्नुयुः, न दण्ड्या: न साधुकृतमित्यनु- तदङ्गं तस्य छेत्तव्यमेवं शुद्धिमवाप्नुयात् ।। ज्ञातव्या राज्ञा । एवं ब्रुवता अन्यैः स्वयं निग्रहो न (१) अवरो हीनवर्णः। विर. २६७ करणीय इत्युक्तं भवति । अयमत्राथ:-'श्वपाकपण्ड- (२) येनाङ्गेन · हस्तेन पादेन वा शूद्रो ब्राह्मणं चण्डालेष्वन्तस्थवधकारिषु' इति श्वपाकादयो मर्यादा- प्रहरेत् तदेवाङ्ग छेत्तव्यम् । एवं शुद्धिः, न धनदण्डेन। भिगम इति हस्तिपकादिदारेषु गच्छेयुः। गुर्वाचार्याति नाभा. १६,१७२७ (पृ. १७०) क्रमे च तथा वाग्दण्डपारुष्येषु हन्तव्याः । एतेन दण्ड- संहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः । पारुष्यदोषः । एतेषु दण्डपारुष्यनिग्रहो वध एवेति।। कट्यां कृताङ्को निर्वास्यः स्फिचौ वाऽस्यावकर्तयेत् ॥ नाभा. (पृ. १६७ )। ___* दवि. विरवत् ।, यमेव ह्यतिवर्तेरनेते सन्तं जनं नृषु । (१) नासं. १६,१७।१३ ष्याणां (ध्येषु); नास्मृ. स एव विनयं कुर्यान्न तद्विनयभाङ् नृपः॥ १८।१४ ष्याणां (व्येषु ) अतस्ता ( अपि ता); विश्व. २।२२६ . (१) श्वपाकादयो येषु पारुष्यं कुर्वते, त एवैषां नासंवत् ; मिता. २।२१२; अप. २।२१२ धनमेषां मला घातरूपं दण्डं कुर्युः। ........ xविर. २७७ (मलमेषां धना) अतस्ता (अपि ता); व्यक. १०७ अतस्ता (अपि (२) यमेव सजनमेतेऽतिवर्तेरन् संसर्गवाग्दण्डपारु- ता); विर. २७७ व्यकवत् ; पमा. ४१२; विचि. १२१, ष्यादिना, स • एव विनयं वधादि कुर्यात् । न तत्र दवि. २१७ व्यकवत् ; व्यग्न. ३७०; व्यउ. ११२; विता. 1. ७३३ ह्येते (एते) धन (द्रव्य); सेतु. २२३; समु. १६१. *शेषं विरवत्। ४ दवि. विरवत्।। (२) नासं. १६,१७।२३ ङ्गं तस्य (अमेव); नास्ट. (१) नासं. १६,१७४१२, नास्मृ. १८।१३, तेरनेते | १८।२५ वरो (वर); व्यक. १०५; विर. २६७; (तेत नीचः); विश्व. २।२२६; मिता. २।२१२, अप. विचि. ११७; व्यनि. ४९२ येनाङ्गेना ( येन येना ); व्यप्र. २।२१२ जनं (जना) भाङ् नृपः (भाग्भवेत् ); ब्यक. ३७४ शुद्धि ( बुद्धि); व्यउ. ११४, सेतु. २१७,२२०. १०७, विर, २७७; पमा. ४११ नास्मृवत् ; विचि. १२१ ___(३) नासं. १६,१७॥२४ उत्तरार्धे ( कटिदेशेऽक्य पूर्वार्धे (यमेते. यतिवर्तेरन्नोत्तमस्तान्नृपं नयेत्); दवि. २१५ निर्वास्यः स्फिग्देशं वास्य कर्तयेत् ); नास्मृ. १८।२६ स्याप नख (प्रति); ग्यप्र. ३५०.पू.; म्यउ. ११२ यति (कृति); ( स्याव); व्यक. १०५ नास्मृवत् , मनुनारदौ; विरः विता. ४३३. सेतु, १२३ विचिवत् । समु. १६१.साति. २६८ स्फिचौ वाऽस्याव (स्फिचं वाऽस्य. प्र) मनुनारदौ; (व्यति). म्यनि. ४९३ स्फिचौ......येत् (स्फिचं वाऽस्य निकन्तयेत)
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy