________________
दण्डपारुष्यम्
१८२७
(१) पूर्वे त्वाक्षारणे निमित्ते तन्निमित्तको विनयः । (२) द्वयोरापन्नयोस्तुल्यं पारुष्ये तुल्यं प्रवृत्तयोः । पश्चादाक्षारणनिमित्तकविनयादभ्यधिको भवेदित्यर्थः । अनुबध्नाति असकृत् कलहं करोति । - विर. २७५
स्मृच. ३२७ (३) द्वयोः संरम्भादपशान्तयोः यः पुनः पुनरन(२) पूर्व प्रथममाक्षारयेत् पारुष्यं कुर्यात् । दोष- द्रवति, अपसर्प न ददाति, स दण्ड्यः , यदि पूर्व भाक् दण्ड्यः । असत्कारी अपराधवान् । पूर्वे तु विनयो मारयति यदि पश्चाद्वा । इतर उपशान्तो न दण्ड्यः । गुरुरित्यनेन तदन्यस्मिन् लघुर्विनय इत्युक्तम् ।
नाभा. १६,१७।११(पृ. १६६) *विर. २७५ श्वपाकपण्डचण्डालव्यङ्गेषु वधवृत्तिषु । (३) य: पूर्वमाक्रोशेनातिक्रामेत् तर्जनादिना, स | हस्तिपत्रात्यदासेषु गुर्वाचार्यातिगेषु च ।। नित्यं दोषभाक् । पश्चादपि य आक्षारयेत् , न क्षमेत , मर्यादातिक्रमे सद्यो घात एवानुशासनम् । सोऽप्यसत्कारी अशोभनकारी दण्ड्य इत्यर्थः । तयोः न च तद्दण्डपारुष्ये दोषमाहुर्मनीषिणः ।। पूर्वस्य महान् दण्ड: प्रथमातिक्रमात् । इतरस्य प्रथम
(१) श्वपाकः क्षत्रियायामुग्राजातः, उग्रस्तुक्षमणादल्प:, पश्चादप्यतिक्रामन् दण्ड्यः ।
'शूद्रायां क्षत्रियाजातं प्राहुरुग्रमिति द्विजाः' इति देवलेन नाभा. १६,२७/१० (पृ. १६६) दर्शयिष्यते । पशुशब्दः क्लीबपरः । चाण्डालः शूद्रात् द्वयोरापन्नयोस्तुल्यमनुबध्नाति यः पुनः। ब्राह्मण्यां जातः । वधकवृत्तिः परवध एव वृत्ति/वनं स तयोर्दण्डमाप्नोति पूर्वो वा यदि वोत्तरः ॥ | x दवि. विरवत् ।
(१) वर्णादितः समयोर्निबन्धे : तु विशेषदर्शने (१) नासं. दासेषु ( दारेषु) तिगे (न्तगे), अयं श्लोको तन्निमित्तमपि विनयगौरवं भवतीत्याह स एव - द्वयो- मूले नोपलभ्यते, परन्तु भाष्यस्योपलभ्यमानत्वात् अयं श्लोको रापन्नयोरिति । तुल्यमापन्नयोः समत्वेनैव आक्षेपकरयो- मूले वर्तत इत्यनुमीयते, पाठभेदास्तु भाष्यानुसारेण निर्दिष्टाः; रिति यावत् । तयोर्दण्डमवाप्नोति तुल्यमापन्नयोर्द्वयोः ।
नास्मृ. १८।११ पण्ड (मेद); मिता. २१२१२ पण्ड (पण्ड) दण्डो मिलितयोर्यावान् तावन्तमाप्नोतीत्यर्थः ।
र्यातिगेषु (र्यनृपेषु ); अप. २।२१२ व्यङ्गेषु (वेश्यासु) दासेषु स्मृच. ३२७
( दारेषु); ब्यक. १०७ व्यङ्गेषु (वेश्यासु) वध (बक);
विर. २७६ पूर्वार्धे (श्वपाकपशुचाण्डालवेश्यावधकवृत्तिषु); __* दवि. विरवत् ।
पमा. ४११ पूर्वार्थे (श्वपाकषण्ढपाखण्डव्यङ्गेषु बधिरेषु च) तिगे (क्षर); रत्न. १२० वे तु (वें च); विचि. १२० प्यसत् (न्तिके); विचि. १२१ व्यङ्गेषु वध (वेश्यावधक) तिगे (न्तगे); (प्यतत् ) यो (ये); व्यनि. २१,४९२; दवि. २३२ दवि. २१७ विरवत् : २६१ तिगेषु ( तिगमेषु ) उत्त.; नृप्र. दोष (दण्ड ); नृप्र. २७२ क्षार (कार); व्यत. २०२; २७२ पण्ड (मेद [चण्ड]); व्यप्र. ३७० भितावत् ; व्यउ. सधि. ४७७ द्यः सोऽप्य ( द्यस्योद्य ); व्यसौ. २७-८; ११२ पण्ड (शिल्पि) तिगे (न्वये); विता. ७३३ पण्ड (षण्ढ) ग्यप्र. ९७,३७०; ब्यउ. ११२; व्यम. ९९; विता. व्रात्य (ब्राह्म); बाल. २।२१२ तिगे (नुगे): पण्ड (पशु) १००,७२५-६,७३२; सेतु. १०१ स्यात्स (स्यान्न ); व्यङ्गेषु वध (वेश्यासूकर) इति कल्पतरौ पाठः, सेतु. २२२ समु. १६१.
व्यङ्गेषु वध (वेश्यावधक); समु. १६१ दासे (देशे) तिगे (१) नासं. १६,१७।११. वोत्तरः (वेतरः); नास्मृ. (न्तके). १८।१०; मिता. २२२१२ नासंवत् ; अप. २।२१२ वोत्तरः (२) नासं. अयं श्लोको मूले नोपलभ्यते, परन्तु भाष्यस्योप(वा परः); व्यक. १०७; स्मृच. ३२७ पुनः (पुमान्) लभ्यमानत्वात् मूले वर्तत इत्यनुमीयते; नास्मृ. १८।१२ दोष स तयोर्दण्डमाप्नोति (तयोर्दण्डमवाप्नोति ); विर. २७५ यः । (स्तेय); मिता. २।२१२ पू.5 अप. २०२१२ त एवा पुनः (योऽधिकम् ); पमा. ४११ विरवत् ; दवि. २३२ (तयेच्चा); व्यक. १०७, विर. २७७; पमा. ४११ पू.; विरवत् ; नृप्र. २७२ पुनः ( परः); व्यप्र. ३७० नासंवत् ; विचि. १२१; दवि. २१७ : २६१ पू., नृप्र. २७२ पू; म्यङ. ११२ नासंवत् ; विता. ७३२ नासंवत् ; समु. १६१ व्यप्र. ३७० पू., म्यउ. ११२ पू...विता. ७३३ पू.
| सेतु. २२३; समु. १६१ पू.
स्मृचवत् .