________________
१८२६
व्यवहारकाण्डम्
.. (१) विधिः क्रिया । अत्र वाक्पारुष्यं त्रिधा (१) विशेषदर्शने तु तदनुसारेण विषम एव दमः निष्ठुराश्लीलतीव्रत्वात् । एवं दण्डपारुष्यं द्विधा अभि- स्यादित्यभिप्रायः ।
. स्मृच. ३२६ द्रोहाघातरूपत्वात् । विशुद्धिः दण्डाभावः । यथा तथा (२) विशेषोऽयमेवं पूर्व कृतवानित्याद्याकारः । वक्ष्यते इति शेषः। विर. २७४-५
विर. २७५ (२) अथवा पूर्वश्लोके यथा त्रीणि साहसानि कण्टक- (३) यद्यपि प्रहारयोः पूर्वापरभावेऽज्ञाते वादिनोः शोधनमिति, न च दण्डपारुष्यसाहसयोरेतयोरुभयो- शपथादिना निर्णयात्तयोनिश्चयः, अन्यथा विवादानारप्युपलब्धो विधिः पञ्चविध उक्तः । असजनैकार्थ्यादीनां रोहात् । तथापि मल्लयोरिव मेषयोरिव वाऽवास्तवं यत्र विशुद्धिश्च, प्रथमसाहसादिना दण्डभाक्त्वं चाकार्य- योगपद्यं यत्र च प्रधानयोः कलहे तत्तद्देश्यानां संमदें कारिणां यथा भवति — भक्तावकाशदातार' इत्यादिना, प्रहारप्राथम्यं दुर्बोधं तद्विषयमिदम् । तदेवात्राप्युक्तं द्रष्टव्यम् । नाभा. १६,१७७ (पृ.१६६) | उपलक्षणं चैतत् , तेन यत्रैकस्यारम्भकत्वेऽन्यस्यान
पारुष्ये सति संरम्भादुत्पन्ने क्षुब्धयोद्वयोः । बन्धित्वे यत्र चैकस्याल्पेऽपि पारुष्ये प्राथमिके अन्यस्य स मान्यते यः क्षमते दण्डभाग् योऽतिवर्तते ॥ पश्चात्तनेऽपि तस्मिन्नधिके अपराधसाम्यं तत्रापि सम
(१) क्षुब्धयोः क्रुद्धयोः । मान्यते पूज्यते न एव दण्डः । एतदभिप्रायकमेव रत्नाकरीयमादिपदम् । दण्ड्यते इत्यर्थः। क्षमते पारुष्यं नानुबध्नाति, अतिवर्तते
दवि. २३२ पारुष्यं तनोति।
_ विर. २७५ (४)पारुष्यदोषधुतयोग्दिण्डपारुष्यदोपधुतयोः रोषा(२) [ रत्नाकरव्याख्यानोद्धारानन्तरमुक्तम् ]- विष्टयोरन्यतरोऽपि म क्षमते । युगपद् धाताघातादि वस्तुतस्तु यः क्षमते सहते न तु स्वयमपि प्रतिपारुष्यं कुर्वतोर्विशेषाभावे घाते प्रतिघातः आक्रोशे प्रत्याक्रोशः, प्रवर्तयति स मान्यते वाचा पूज्यते, यस्तु तादृशमप्यति- उभयोस्तल्यो दण्डः । नाभा. १६,१७१९ (पृ. १६६) वर्तते पनराक्षारयति स दण्डभाग दण्ड्यते ।
पूर्वमाक्षारयेद्यस्तु नियतं स्यात्स दोषभाक् । दवि. २१६
पश्चांद्यः सोऽप्यसत्कारी पूर्वे तु विनयो गुरुः॥ (३) संरम्भात् क्षुभितयोः पारुष्य उत्पन्ने सति यः
१८१८; मिता. २०१० पारु ...तयोयु (पारुष्ये साहसे वाऽपि यु) क्षमते स पूज्यो न दण्ड्यः । यस्त्वतिवर्तते आक्रोशः
दृश्येत (लम्त ) : २१२ १.२ दृश्येत ( लक्ष्येत ); अप. २०१० प्रहरणेन वा, स दण्ड्यः ।
दृश्येत ( लभ्येत) : २१२१२; व्यक. १०७; स्मृच ३२६ नाभा. १६,१७८ (पृ. १६६)
स्मृत्यन्तरम् ; विर. २७५ वृत (च्च त); पमा. ४११ पारुष्यदोषावृतयोर्युगपत्संप्रवृत्तयोः ।
दृश्येत (लक्ष्येत ); रत्न, १२० स्मृत्यन्तरम् ; स्मृचि. २४ विशेषश्चेन्न दृश्येत विनयः स्यात्समस्तयोः ॥ दोषा ( दोप) शेपं पमावत् ; दवि. २३२ विरवत् , कात्यायनः; दवि. ३३ पू. नृप्र. २७२ पू.; व्यप्र. ३७० पू. नृप्र. २७२ पमावत् ; व्यत. २०२ पारु ... तयोर्यु ( पारुष्ये व्यउ. ११२ पू. विता. ७३२ पू. समु. १६१ पू. |
.साहसे चैव यु)दृश्येत (लभ्येत); सवि. ४७६ वृत (दुभ) (१) नासं. १६, १७१८ मिता. २१२१२ क्षुब्ध (क्रद्ध) यः स्यात् ( यश्चत् ) सुमन्तुः; व्यसौ. २८ मिता. २०१० मान्य (मन्य); अप. २।२१२ रम्भा ( बन्धा); व्यक. १०७
वत् व्यप्र. ९७ व्यतवत् : ३७० पमावत् ; व्यउ. ११२ न्ने (न्न ); विर. २७५, पमा. ४१०-११; रत्न. १२१; अपवत् ; व्यम. ९९ स्मृत्यन्तरम् ; विता. १०० मिता. दवि. २१५ न्ने क्षुब्ध (न्नक्रोध); नृप्र. २७२ न्ने... योः
२।१० वत् : ७२५ पारु ... ... तयोर्यु (पारुष्ये साहसे चैव यु) (न्नेनूर्ध्वमूर्खयोः) ऽतिवर्तते (निवर्तते); व्यप्र. ३७० याज्ञवल्क्यः : ७३३ वृत ( दुभ ) दृश्येत (लभ्येत ); सेतु. क्षुब्ध (क्रुद्ध); व्यउ. ११२ व्यप्रवत् ; विता. ७३२ क्षुब्ध
१०१-२ मिता. २।१० वत् ; समु. १६१. (क्रुद्ध) योऽति (यो नि); समु. १६१ क्षुब्ध (क्रुद्ध) योऽति (१) नासं. १६,१७।१०, नास्मृ. १८६९; मिता. (योऽनु).
२११०,२१२; अप. २।१०,२१२; व्यक: १०७; स्मृच: । (२) नासं. १६,१७९ पावृत (षधुत); नास्मृ. | ३२७, विर. २७५, पमा.. ८६..कात्यायनः : ४११. क्षार