________________
दण्डपारुष्यम्
१८२५
(२) कर्तृव्यापारतारतम्यात् , कर्मीभूतद्रव्यवैशिष्टय- | भावेन त्रीण्याहुरित्यर्थः। एष च पाठो मिताक्षरातारतम्याच्च, प्रथममध्यमोत्तमभावेन त्रैविध्यमित्यर्थः । प्रकाश हलायुध-पारिजातेषु दृष्टः । लक्ष्मीधरेण तु त्रयाणां ननु पारुष्यद्वयस्य साहसविशेषत्वात् पदान्तरत्वेनोक्तिर- समतिक्रमात् त्रीण्येव साधनानीति पठितं तस्यापि युक्ता । सत्यम् । सहसा क्रियमाणस्य साहसविशेषत्वं त्रीण्येव साधनान्याहुरिति पाठतस्त्रयाणां त्रित्वमेव छलेन पुनः क्रियमाणस्य पदान्तरत्वमेव । साहसलक्षणा- विवक्षितम् ।
विर. २६० भावात् । तथा चोक्तं तेनैव- 'तस्यैव भेदः स्तेयं । (४) अवगरणं शस्त्राद्युत्थापनं निःशल्कपातनमस्याद्विशेषस्तत्र तूच्यते । आधि: साहसमाक्रम्य स्तेय रुधिरं शस्त्रादिघातनम् । अत्र प्रहरणस्य प्रारम्भो माधिश्छलेन तु ॥' आधिः क्लेशः । स आक्रम्यार्थ- निष्पत्तिः फलानुबन्ध इत्यस्य वैचित्र्यात् त्रैविध्यमुक्तं हरणद्वारा क्रियमाणः साहसम् । छलेन पुनरर्थहरणद्वारा मृदुमध्यमोत्तमक्रमादित्यनेन यथोत्तरं बलवत्त्वमुक्तम् । क्रियमाणः स्तेयमित्यर्थः । नन्वनेन स्तेयस्य भेद उक्तो सर्वविधं चैतत् स्वयंकृतमन्यद्वारकृतं चेति द्विविन पारुष्यस्य । सत्यम् । अपृथगुद्दिष्टस्यापि भेद उक्ते धम् । तथा द्वयोः परस्परेण प्रवर्तितमेकतरेण वेति पृथगुद्दिष्टस्य सुतरामेव भेदो लक्ष्यत इति स्तेयमात्र- द्विविधम् । प्रहर्ता चैकानेकभावादुत्तमादिभेदाच्चानेकस्योक्त इत्यविरोधः । अतः पदान्तरत्वेनाप्युक्तियुक्तैव । विधः स्थावरजङ्गमभेदाद्विपदचतुष्पदभेदाच्चास्य अत एव संग्रहकारः- 'मनुष्यमारणादीनि कृतानि द्वैविध्यमधिकम् । प्रसभं यदि । साहसानीति कथ्यन्ते यथाख्यान्यन्यथा । एवमाढ्यत्वानाढ्यत्वादयोऽपि द्रष्टव्यास्तत्र ते विशेषा पुनः ॥' अन्यथा पुनः यद्यप्रसभं कृतानि तदा यथा- दण्डविशेषोपयोगिनः प्रमुख एवानुसंधेयाः । तथा ख्यानि स्तेयस्त्रीसंग्रहणवाक्पारुष्यदण्डपारुष्याख्यानी- स्वामिने हृतभग्नदानमपहर्तुर्दण्डद्वैगुण्यं गाढप्रहर्तुः त्यर्थः । नन्वेवं स्तेयस्त्रीसंग्रहणयोरपि साहसात् पृथगद्दे- समुत्थानव्ययदानमित्यादिकं च दण्डोपदेशकाल एवाशनं कार्यम् । सत्यम् । अत एव मनुना ‘स्तेयं च कल्पनीयम् ।
दवि. २१९-२० साहसं चैव स्त्रीसंग्रहणमेव च ।' (मस्म. ८।६) इति । (५) तत्रापीति । दण्डपारुष्येऽपि त्रैविध्यं त्रिप्रकारत्वं पृथगुद्दिष्टम् । नारदेन तु तयोश्छलेनैव क्रियमाणत्वात् दृष्टमधममध्यमोत्तमक्रमेण । अवगूरणेन मन्दः । पदान्तरत्वं स्फुटमेवेति साहसान्तर्भाव एवोद्देशदशायां निःसङ्गप्रहरणमध्यमः । शोणितोत्पादनैरुत्तमः। दर्शित: । पारुष्यद्वयस्य तु प्रायेण प्रसभं क्रियमाणत्वात् । हीनेति । निकृष्टमध्यमोत्तमानां द्रव्याणां, हरणात् पदान्तरत्वमव्यक्तमिति पृथगप्युपदेशः कृत इति सर्व- त्रीणि साहसान्युक्तानि । तान्येवैतानि दण्डपारुष्याणि । मनवद्यम् ।
तेषां च शोधनमुक्तं पूर्वस्मिन् विवादपदे 'सहोढ(३) अवगूरणं शस्त्राद्युल्लासनम् । निःशङ्कपातनं | दर्शनात् स्तेयमि'त्यादिना । दण्डश्वोक्तः । तस्य चास्य निर्दयं शस्त्रादिना घातनमरुधिरं मध्यममेव । निःशङ्क- | चैकत्वमुक्तमेतेन । नाभा. १६,१७५-६(पृ.१६५-६) पातनं सरुधिरं क्षतदर्शनपदेन विवक्षितमुत्तमम् । दण्डपारुष्ये दोषराहित्यदण्डभाक्त्वविचारः, पञ्चप्रकारैस्तत्रा-. नारदीय एवावगरणादिभेदेन त्रैविध्यमभिधायाक्षेप्य
...पकृतविचारश्च । द्रव्यभेदेन प्रत्येकमेषां त्रैविध्यमाह - 'हीनमध्योत्तमानां 'विधिः पञ्चविधस्तूक्त एतयोरुभयोरपि । . .च द्रव्याणां समंतिक्रमात् । त्रीण्येव साहसान्याहुस्तत्र विशुद्धिर्दण्डभाक्त्वं च तत्र संबध्यते यथा *। कण्टकशोधने ॥' कण्टकशोधने दण्डे कर्तव्ये साहसानि |
* पञ्चविधविधेः मिताक्षराव्याख्यानं 'असाक्षिकहते' इति अवगूरणादिद्रव्यभेदेन त्रीणि प्रत्येकमधममध्यमोत्तम
याक्षवल्क्यवचने (पृ. १८१३ ) द्रष्टव्यम् । पमा., दवि., व्यप्र. ना. २७१-२; सवि. ४८० हुस्तत्र क (हुस्तदक) मनुः; मितावत् । बप्र. ३६९ तु (च); व्यउ. १११ तु (च); विता. (१) नासं. १६, १७१७; नास्मृ. १८१७मिता. १२.सम (अन); समु. १६.१. . , ...: २१२ पू.; व्यक. १०७ विर. २७४ पमा, ४१० पू.,