________________
१८२४
व्यवहारकाण्डम्
कल्प्याः । गुल्म: गुञ्जादि । गुच्छः कुन्दादि । क्षुपो| (१) परगात्रेषु स्थावरजङ्गममूर्तिषु । दण्डो द्रोहः । जात्यादिविटपः । लता प्रसिद्धा। प्रताना वल्लरी। पारुष्यं निष्ठुरता।
. स्मृच.७ ग्राम्या ओषधयः । आरण्या वीरुधः। विश्व. २।२३५ .. (२) अभिघातस्ताडनम् । .. *दवि. ३३
(२) गुल्मादीन् प्रत्याह-गुल्मेति । गुल्मा अनति- (३) वाक्पारुष्यं निरूप्य दण्डपारुष्यं प्रस्तौतिदीर्घनिबिडलता मालत्यादयः । गुच्छा अवल्लीरूपाः परगात्रेष्विति । रोषात् परशरीरेष्वभिद्रोहः प्रहरणं असरलप्रायाः कुरण्टकादयः । क्षुपाः करवीरादयः सरल- | हस्तादिभिः भस्मादिभिश्चोपघातो रज्जुपागणादिभिश्च प्रायाः । लता दीर्घयायिन्यो द्राक्षातिमुक्ताप्रभृतयः । भस्मधूलीपानीयाशुच्यादिना, दण्डपारुष्यमुच्यते । प्रतानाः काण्डप्ररोहरहिताः सरलयायिन्यः सारिवाप्रभृ
नाभा. १६,१७४ (पृ. १६५) तयः । ओषध्यः फलपाकावसानाः शालिप्रभृतयः । | तस्यापि दृष्टं त्रैविध्यं हीनमध्योत्तमक्रमात् । वीरुधः छिन्ना अपि या विविधं प्ररोहन्ति ताः गुडुची- ___अवगोरणनिःशङ्कपातनक्षतदर्शनैः ॥ प्रभृतयः । एतेषां पूर्वोक्तेषु स्थानेषु विकर्तने छेदने हीनमध्योत्तमानां तु द्रव्याणां समतिक्रमात् । पूर्वोक्ताद्दण्डादर्धदण्डो वेदितव्यः । * मिता. त्रीण्येव साहसान्याहस्तत्र कण्टकशोधनम् ॥
(३) वृक्षेभ्यो न्यूनपरिमाणा उद्भिजा गुल्माः कुरु- (१) निःशङ्कपातनं निःशङ्कप्रहरणम् । त्रीण्येव वकादयः । ततो न्यूनपरिमाणा गुच्छाः । ततोऽपि हसी- | साहसानि त्रिप्रकाराण्येव सहसा कृतानि दण्डपारुष्याणीयांसः क्षुपाः । लता वल्ल्यः। ता एव स्थूलाः प्रतानाः।। त्यर्थः।
_ +मिता. २।२१२ व्रीहियवादयः फलपाकान्ता ओषधयः। बीजकाण्डप्ररो- * मिताक्षराव्याख्यानमपि समुद्धतम् । हिण्यो वीरुधः । आसां पूर्वोक्तेषु दण्डनिमित्तेषु पूर्वो- ___ + पमा., रत्न., व्यप्र. मितावत् । क्तदण्डानामर्धमधु ग्राह्यम् ।
अप. (१) नासं. १६, १७।५ तस्या (तत्रा) हीन ( मृदु) (४) स्थानेषु स्कन्धशाखामूलेषु । विर. २८५
गोरणनिःशङ्क (गूरणनिःसङ्ग ); नास्मृ. १८५ हीन ( मृदु ) (५) समुत्थानव्ययदानं चात्रापि द्रष्टव्यम् । बीमि.
त्तम (त्तमं ); मिता. २१२१२ (क) निःशङ्क (निःसङ्ग), नारदः
(ख) स्यापि ( स्योप) निःशङ्क (निःसङ्ग ); अप. २।२१२
उत्तरार्थे ( अवगूरणनिःसङ्गपातक्षतजदर्शनैः); व्यक. १०४ दण्डपारुष्यलक्षणं तत्प्रकाराश्च
तस्या (तत्रा) हीन (मृदु) गोर ... तन (गृरणनिःसङ्गपरगात्रेष्वभिद्रोहो हस्तपादायुधादिभिः ।
पीडना ); स्मृच. ७; विर. २६० हीन ( मृदु) गो (गू); भस्मादिभिश्चोपघातो दण्डपारुष्यमुच्यते+॥
पमा. ४१० गो (गू); रत्न. १२१; ब्यनि. ४९० हीन * पमा., दवि., व्यप्र. मितावत् । x शेषं मितावत् । (मृदु) निःशङ्क (निःसङ्ग); स्मृचि. २३ हीन (मृदु );
+ मिताक्षराव्याख्यानं 'असाक्षिकहते चिह्नः' इति याज्ञवल्क्य- | दवि, २१९ हीन (मृदु ) गो (ग) शङ्क (शल्क); नृप्र. वचनादौ (पृ. १८१३) द्रष्टव्यम्। पमा., रत्न., व्यप्र. मितावत्। २७१; सवि. ४८० तस्या (अस्या) अव (अप) निः...क्षन
(१) नासं. १६, १७।४; नास्मृ. १८।४ दिभिश्चोप- (निःसङ्गपातक्षतज) मनुः; व्यप्र. ३६९; व्यउ. १११ घातो ( दीनामुपक्षेपैः ); अपु. २५३१२८ भस्मा ... ...घातो | क्षत (क्षम); विता. ७३१-२; सेतु. २१५ हीन (मृदु) (अग्न्यादिभिश्चोपधातैः); मिता. २१२१२; अप. २१२१२ | गोरण (गृहन); समु. १६१ नक्षत (क्षतज). भस्मादि (तस्मादे ) धातो (घाते ); व्यक. १०४; स्मृच. | (२) नासं. १६, १७।६ हुस्तत्र (हुः प्रोक्तं ); नास्मृ. ७; विर. २६० श्चोप (श्चाव ); पमा. ४०९ नास्मृवत् ; | १८१६ समतिक्रमात् ( अपकर्षणात् ); अप. २१२१२ द्रव्याणां रत्न. १२१; स्मृचि. २३ श्चोप ( श्वाप ); दवि. ३३ श्चोप (वर्णानां ) पू. ; व्यक. १०४ द्रव्याणां (त्रयाणां ) साहसा (श्चाभि ); नृप्र. २७१; सवि. ४८०, वीमि. २१२१२; (साधना) धनम् (धने ); स्मृच. ७ पू. ; विर. २६० तु व्यप्र. ३६९; व्यउ. १११ भरमा (अश्मा ); व्यम. १००; (च) धनम् (धने); पमा. ४१० सम (अन); रत्न. विता. ७३१ व्यउवत् ; राकौ. ४९०; सेतु. २१५ विरवत् ; १२.१ पू. ; व्यनि. ४९० द्रव्याणां (त्रयाणां ) धनम् (धने ); समु. १६१.
स्मृचि. २३ तु (च) पू. ; दवि. २१९ तु (च) पू.