________________
दण्डपारुष्यम्
१८२३
(१) आरामारोपितानां सपरिग्रहाणां-- 'प्ररोह- चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये । शाखिकाशाखास्कन्धसर्वविदारणे । उपजीव्यद्रुमाणां तु जातद्रुमाणां द्विगुणो दमो वृक्षेऽथ विश्रुते ॥ विंशतिद्विगुणा दमाः ॥' उपजीव्यद्रुमा आम्रादयः । तेषां (१) उपजीव्यानामेव च- 'चैत्यश्मशानसीमान्तप्ररोहच्छेदने विंशतिपणो दमः। शाखिकादिच्छेदनेषू- पुण्यस्थाने नृपालये। जातद्रुमाणां द्विगुणा दमा वृक्षे च त्तरोत्तरद्विगुणकल्पना । प्ररोहः पल्लवः। अल्पाः शाखाः विश्रुते ॥' चातुर्थिकाद्यपनोदनसमर्थः पिप्पलादिवृक्षो शाखिकाः । स्पष्टमन्यत् । विश्व. २।२३३ | विश्रुतः । स्पष्टमन्यत् ।
विश्व. २।२३४ (२) प्ररोहा अङ्कुरास्तद्वन्त्यः शाखाः प्ररोहिण्यः (२) वृक्षविशेषान् प्रत्याह- चैत्येति । चैत्यादिषु याश्छिन्नाः पुनरुप्ताः प्रतिकाण्डं प्ररोहन्ति ताः शाखाः जातानां वृक्षाणां शाखाच्छेदनादिषु पूर्वोक्ताद्दण्डाद्येषां वटादीनां ते प्ररोहिशाखिनस्तेषां शाखाच्छेदने। द्विगुणः । विश्रुते च पिप्पलपलाशादिके द्विगुणो दण्डः । यतो मूलशाखा निर्गच्छन्ति स स्कन्धस्तस्य छेदने
मिता. समूलवृक्षच्छेदने च यथाक्रमं विशतिपणदण्डादारभ्य (३) चैत्यादिस्थानजातानां द्रुमाणां शाखास्कन्धपूर्वस्मात् पूर्वस्मादुत्तरोत्तरो दण्डो द्विगुणः । एतदुक्तं सर्वविदारणेषु विश्रुतद्रुमविषयेषु पूर्वोक्ता विंशत्यादयो भवति । विंशतिपणश्चत्वारिंशत्पणोऽशीतिपण इत्येवं त्रयो दमा द्विगुणा वेदितव्याः । चैत्यं मनोहरस्थानम् । अप. दण्डा यथाक्रमं शाखाच्छेदनादिष्वपराधेषु भवन्तीति । (४) चकारेण समुत्थानव्ययदानं समुच्चीयते । . अप्ररोहिशाखिनामप्युपजीव्यवृक्षाणामाम्रादीनां पूर्वोक्तेषु
*वीमि. स्थानेषु पूर्वोक्ता एव दण्डाः, अनुपजीव्याप्ररो- गुल्मगुच्छक्षुपलताप्रतानौषधिवीरुधाम् । हिशाखिपु पुनर्वृक्षेषु कल्प्याः ।
* मिता. पूर्वस्मृतादर्धदण्डः स्थानेषूक्तेषु कर्तने । (३) प्ररोहिणां न्यग्रोधादीनामुपजीव्यानां च टङ्काम्रा- (१) चैत्यादिजातानामेव तु- 'गुल्मगुच्छक्षुपलतादीनां शाखिनां वृक्षाणां च शाखाया: स्कन्धस्य सर्वस्य प्रतानौषधिवीरुधाम् । पूर्वस्मृतादर्धदण्डः स्थानेषूक्तेषु वृक्षस्य च भेदने यथाक्रमं त्रयो दण्डा भवन्ति । तत्र कृन्तने ॥' गल्मादीनामुक्तेषु चैत्यादिस्थानेषु जातानां शाखाया भेदने विंशतिः। स्कन्धस्य द्विगुणाश्चत्वारिंशत्। कृन्तने प्रागक्तप्ररोहादिक्रमेणैव स्मृतादेकगुणादर्धदण्डाः सर्वस्य द्विगुणा अशीतिः. । प्ररोहो न्यग्रोधः। स्कन्धः शेपं मितावत् । प्रधानशाखामूलम् ।
अप. (१) यास्मृ. २।२२८; विश्व. २१२३४ सीमासु (४) प्ररोहिशाखिनो येषां शाखा अपि प्ररोहन्ति (सीमान्त ) सुरा (नृपा) णो दमो वृक्षेऽथ (णा दमा वृक्षे च); ते वटादयः । उपजीव्यद्रमाः येषां छायाद्यपजीव्यते ते मिता. (क) क्षेऽथ (क्षे च ); अप. णो दमो वृक्षेऽथ आम्रादयः।
+विर,२८४ (णा दमा वृक्षे च); व्यक. १०८; विर. २८४ णो दमो (५) चकारेण प्ररोहिणामेव ग्रामादिस्थैरुपवेशनाद्यर्थ
(णा दमा); पमा. ४२७; विचि. १२२ विरवत् ; दवि.
। ३२४ मितावत् ; नृप्र. २७४. सीमासु (स्थानेषु); सवि. मुपजीव्यत्वे तद्विदारणे पुनस्तद्वैगण्यमिति समचीयते ।
४८४ ( = ) पुण्य ( अन्य ) क्षेऽथ (क्षेपु); वीमि. मितावत् ; वीमि.
व्यप्र. ३७७; व्यउ. ११७ मितावत् : विता. ७४४ स्थाने
( स्थान ) क्षेऽथ (क्षे च ); सेतु. २९३; समु. १६४. . * पमा., सवि., व्यप्र., विता. मितावत् ।
(२) यास्मृ. २२२९, विश्व. २०२३५ कर्तने (कृन्तने); + शेषं मितावत् । विचि., दवि. विरवत् ।
मिता.; अप.; व्यक. १०८ विश्ववत् ; विर. २८४ पूक्तेषु दवि. ३२३, नृप्र. २७४; सवि. ४८४ (=); वीमि.; (प्तेतेषु ); पमा. ४२७; विचि. १२२ विश्ववत् ; दवि. व्यप्र. ३७७ च (तु ); व्यउ. ११६ रोहि (रोह ) च (तु); । ३२४; नृप्र. २७४; वीमि.; व्यप्र. ३७७; व्यउ. ११७; विता. ७४३; राकौ. ४९० रोहि (रोह); सेतु. २९३ विता. ७४४; सेतु. २९४-५ पूक्तेषु (पु च वि); समु. च (तु ); समु. १६३.
| १६३. च.कां. २२९