SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ १८२२ व्यवहारकाण्डम् प्रक्षिपन् मध्यमसाहसं दण्ड्यः । मिता.। (३) शाखा अनारम्भकशनादिरूपा, अङ्गमारम्भक (३) दुःखहेतुद्रव्यं कण्टकविष्ठाग्रावास्थ्यादि । करचरणादि । तेन क्षुद्रपशूनामजादीनां शोणितं विना विता. ७४१ दु:खोत्पादे, शोणितोत्पादे, शाखाच्छेदे, अङ्गच्छेदे पशुविषयदण्डपारुष्ये दण्डविधिः यथाक्रमं द्विपणचतुष्पणाष्टपणषोडशपणा दण्डाः । दुःखे च' शोणितोत्पादे शाखाङ्गच्छेदने तथा । विर. २७८ दण्डः क्षुद्रपशूनां तु द्विपणप्रभृतिः क्रमात् ॥ 'लिङ्गस्य छेदने मृत्यौ मध्यमो मूल्यमेव च। (१) द्विगुण इति शेषः। शोणितोत्पादशाखाङ्ग- महापशूनामेतेषु स्थानेषु द्विगुणो दमः ।। च्छेदनेषूत्तरोत्तरो द्विगुणः । शुङ्गकर्णपुच्छादीनि शाखाः। (१) परकीयानां तु- 'लिङ्गस्य छेदने मृत्यौ चक्षुरादीन्यङ्गानि । क्षुद्रपशवश्छागादयः । स्पष्टमन्यत् । मध्यमो मूल्यमेव च । महापशनामेतेषु स्थानेषु विश्व. २।२३१ - द्विगुणा दमाः।।' स्वकीये द्विपणादिमध्यमान्ता यथास्थानं (२) पश्वभिद्रोहे दण्डमाह -- दुःखे चेति । दण्डाः, परकीये तु दण्डो मुल्यं चेति योज्यम् । महाक्षुद्राणां पशूनां अजाविकहरिणप्रायाणां ताडनेन दुःखो- पशवो गवादयः । तेषां प्रागुक्तशोणितदुःखोत्पादादिषु त्पादने असूक्स्रावणे शाखाङ्गच्छेदने । शाखाशब्देन स्थानेषु द्विपणायुक्तदण्डाद् विगुणा यथास्थानं दण्डाः चात्र प्राणसंचाररहितं शृङ्गादिकं लक्ष्यते । अङ्गानि कार्याः । विश्व.२।२३२ करचरणप्रभृतीनि । शाखा चाङ्गं च शाखाङ्गं तस्य | (२) तेषां क्षुद्रपशूनां . लिङ्गच्छेदने मरणे च छेदने द्विपणप्रभृतिर्दण्डः। द्वौ पणौ यस्य दण्डस्य स । मध्यमसाहसो दण्डः। स्वामिने च मूल्यं दद्यात् । द्विपण: । द्विपण: प्रभृतिरादिर्यस्य दण्डगणस्यासौ द्वि- महापशनां पुनगोंगजवाजप्रभृतीनामेतेषु स्थानेषु ताडनपणप्रभृतिः । स च दण्डगणो द्विपणः चतुष्पणः षट्- लोहितस्राधणादिषु निमित्तेषु पूर्वोक्ताद्दण्डाद्विगुणो पणोऽपण इत्येवंरूपो न पुनर्दिपणस्त्रिपणश्चतुष्पण: । दण्डो वेदितव्यः । * मिता. पञ्चपण इति । कथमिति चेदुच्यते । अपराधगुरुत्वात्ता- ___ वनस्पतिवृक्षलतागुल्मादीनां छेदनादौ दण्डविधिः वत् प्रथमदण्डाद्गुरुतरमुपरितनं दण्डत्रितयमवगम्यते । प्रेरोहिशाखिनां शाखास्कन्धसर्वविदारणे । तत्र चाश्रुतत्रित्वादिसंख्याश्रयणाद्वरं श्रुतद्विसंख्याया उपजीव्यद्रमाणां च विंशतेर्द्विगुणो दमः ॥ एवाभ्यासाश्रयणेन गुरुत्वसंपादनमिति निरवद्यम् । ____ * अप., विर., पमा., दवि., वीमि., व्यप्र. , व्यउ., xमिता. विता. मितावत् । . ___ * अप., विर., पमा., : विचि., दवि., सवि., वीमि., विता. ७४३; समु. १६३. व्यप्र., व्यउ. मितावत् । (१) यास्मृ. २१२२६; अपु. २५८।२४ च (वा) णो x अप., पमा., सवि., वीमि., व्यप्र., विता. मितावत्। दमः (णा दमाः); विश्व. २।२३२ णो दमः (णा दमाः); दण्डविवेके हलायुधमतं विरवत् , मिताक्षरा चोद्धता। मिता.; अप.; व्यक. १०७; विर. २७८; पमा. ४२२; (१) यास्मृ. २१२२५; अपु. २५८२३ तु (स्यात् ) रत्न. १२३; व्यनि. ४९६ मध्यमो ( मध्यमे ); दवि. २२१ तिः (ति); मिता.; अप. खे च (खेऽथ ); व्यक. १०७ मध्यमो ( अधमो); वीमि.; व्यप्र. ३७६; व्यउ. ११६; खे च (खिते) द्विपणप्रभृतिः (द्विपणा द्विगुणाः); विर. व्यम. १०० पशूनामेतेषु (पशुषु चैतेषु); विता. ७४३; २७८ खे च (खेषु ) तु (च) पणप्रभृतिः (पणात् द्विगुणः); समु. १६३. पमा. ४२२; रत्न. १२३; दीक. ५२ द्वि ......मात् (२) यास्मृ. २१२२७; अपु. २५८।२५ च (तु) णो (द्विगुणात् द्विगुणक्रमः ); व्यनि. ४९६ तु (च); दवि. दमः ( णा दमाः); विश्व. २१२३३ हिशाखिनां (हशाखिका) २२१ खे च (खेषु) पणप्रभृतिः (पणात् द्विगुणः); सवि. च (तु) तद्विगुणो दमः (तिद्विगुणा दमाः); मिता.; ४८३ (=) तु (च) पण (गुण); वीमि. त्पादे (द्रेदे) अप. णो दमः (णा दमाः); व्यक. १०८ च (तु) शेषं तु (स्यात् ); व्यप्र. ३७६; व्यउ. ११६; ब्यम. १००; अपवत् ; विर. २८४; पमा. ४२६, विचि. १२२ च (तु);
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy