________________
दण्डपारुष्यम्
ञ्चमाषक: । माषकस्तु भवेद्दण्डः श्वशूकरनिपातने ॥ (३) कुड्यस्यापहर्ता पञ्च पणान् दाप्यः । छेत्ता इति ( मस्मृ. ८।२९६-८)।
मिता दश । भेत्ता विंशतिम् । पातयिता तु कुड्यव्ययं (३) दंष्ट्रिणां गजादीनां शङ्गिणां बलीवदादीनां स्वामिने दाप्यः ।
अप. स्वामी प्राणिव्यापादने प्रवर्तमानानां तन्निवारणे शक्तः (४) अभिघातो बन्धशिथिलीकरणहेतुः, भेदः सन् यो न निवारयति, तस्य प्रथमसाहसो दण्डः। वापि बन्धादिविघटनं, छेदो द्वैधीकरणं, एभ्यो बलवान् यस्तु व्यापाद्यमानेन त्रायस्वेति विष्टेऽपि न निवार- विमर्दोऽभिघातनं एषु कुड्याभिघातादिषु यथाक्रमं पञ्चयति तस्य पूर्वोक्ताद्विगुणो दण्डः।
अप. दशविंशतिचत्वारिंशत्पणा दण्डाः । अभिघातादौ तु (४) स्वीयं शङ्गिणमपसारयेत्यसकृदाक्रोशे . कृते यावत्कुड्यं मन्दीभूतं, तावदपेक्षयाऽपि साहसकर्तृपावें । विक्रुट इति । विर.२७३
विर. ३५२ द्रव्यविनाशे दण्डविधिः
(५) परकीयकुड्याभिघाते शिथिलीकरणे पञ्चदश अभिघाते तथा छेदे भेदे कुड्यावपातने । पणाः । भेदे बन्धशिथिलीकरणे विंशति, छेदे द्विधापणान दाप्यः पञ्च दश विंशति तद्व्ययं तथा ॥ करणे तथा विमर्दे अवघातने उभयत्रापि चत्वारिं
(१) दणैव च-- 'अभिघाते तथा भेदे छेदे शत्पणदण्डः । तत्सजीकरणं च ‘स तस्योत्पादयेत्तष्टिम्' कुड्यावपातने । पणान् दाप्यः पञ्च दश विंशति तद्व्य॑यं इति मनुवचनात् ।
* विचि. १५१ तथा ॥' प्रातिवेशिकगृहाणां दौरात्म्यात् पाषाणादिना ! (६) तव्ययं कुड्यस्य पुनः करणार्थ व्ययितं धनम् । अभिघाते कृते पञ्च पणान् दाप्यः । तथा भेदेऽभिघात- तथाशब्देन साहित्यं विवक्षितम् । + वीमि. संत्रासाज्जाते दश पणान् दाप्यः । छेदने तु तद्वैधी- दुःखोत्पादि गृहे द्रव्यं क्षिपन् प्राणहरं तथा। भावे कुड्यावपातने वा विंशतिम् । व्ययं तु व्यापन्न- षोडशाद्यः पणान दाप्यो द्वितीयो मध्यमं दमम ॥ समाधानार्थ गृहिणे दद्यात् सर्वत्र साहसिकत्वात् । (१) परकीये-- 'दु:खोत्पादि गृहे द्रव्यं क्षिपन्
विश्व. २२२२९ प्राणहरं तथा । षोडशाद्ये पणान् दाप्यो द्वितीये मध्यम (२) मुद्रादिना कुड्यस्याभिघाते विदारणे द्विधा- दमम् ॥' दुःखोत्पादि द्रव्यं कण्टकादि । प्राणहरं करणे च यथाक्रमं पञ्चपणो दशपणो विंशतिपणश्च दण्डो सपोदि । स्पष्टमन्यत् । वेदितव्यः । अवपातने पुनः कुड्यस्यैते त्रयो दण्डाः (२) परगृहे दुःखजनकं कण्टकादि द्रव्यं प्रक्षिपन् समुच्चिता ग्राह्याः। पुन: कुड्यसंपादनार्थ च धनं षोडशपणान् दण्ड्यः । प्राणहरं पुनर्विषभुजङ्गादिकं स्वामिने दद्यात् ।
___xमिता.
* दण्डविवेके तु रत्नाकरवत् मिश्राः इत्युक्तम् । '* वीमि. मितावत् ।
___ + शेषं मितावत् । - x पमा., सवि., व्यप्र., व्यउ., विता. मितावत् । दण्ड- विता. ७४१; सेतु. २५५ पूर्वार्धे ( अवघाते तथा भेदे छेदे विवेके मिताक्षरारत्नाकरयोरुद्धारः, हलायुधमतं च मितावत् । कुड्यादिधातने ) तद्व्ययं (तद्विधं ); समु. १६४ विश्ववत्.
(१) यास्मृ. २१२२३; अपु. २५८।२१ छेदे भेदे (१) यास्मृ. २१२२४; अपु. २५८।२२ द्वितीयो (भेदे छेदे) तब्ययं (तवयं); विश्व. २१२२९ छेदे भेदे (द्विगुणो); विश्व. २१२३० शायः ( शाये ) तीयो (तीये); (भेदे छेदे ); मिता.; अप.; व्यक ११९ तद्व्ययं ( तवयं) मिता.; अप.; व्यक. ११९; विर. ३५३ दाप्यो (दण्ड्यो ); शेषं विश्ववत् ; विर. ३५१ छेदे भेदे (भेदे छेदे) पात (घात) पमा. ४२८; विचि. १५२ दाप्यो ( दण्ड्यो ) तीयो (तीये); तब्ययं (तवयं ); पमा. ४२८; विचि. १५१ पणान् (पणा) दवि. २९६ विरवत् ; सवि. ४८३ (D); वीमि.; व्यप्र. शेषं विरवत् ; दवि. २९८ दाप्यः (दण्ड्यः ) शेषं विरवत् ३७७ विरवत् ; व्यउ. ११७ विरवत् ; विता. ७४१ दाप्यो कामधेन्वादावपि तब्ययमिति पाठः इत्याह; सवि. ४८३ (=); | (दण्ड्यो) दमम् ( तथा ); सेतु. २५५-६ क्षिपन् (क्षिप्रं) वीमि.; व्यप्र. ३७७; व्यउ. ११७ तद्व्ययं (तत्त्रयं); | दाप्यो ( दण्ड्यो ); समु. १६४.