________________
१८२०
व्यवहारकाण्डम्
पाषाणबाहुभिरभ्यासकरणे यः परमो घातो दण्डौचित्य- (मस्मृ. ८।२९१-२)।
*मिता.. लक्षणो दोषः प्रथममेव अपैहीति भाषमाणस्य न भवती- (३) चकारात्पश्चादपसरणव्यतिरिक्ता अपि यानस्य त्यर्थः । एतच्च एवंविधस्यान्यस्याप्यभ्यासकरणस्योप- गतयः परिगृह्यन्ते।
xअप. लक्षणं न्यायसाम्यात् ।
विर. २८० | शक्तोऽप्यमोक्षयन् स्वामी दंष्ट्रिणां शृङ्गिणां तथा । (६) चतुष्पदमश्वगवादिकमारुह्यान्यथा वा नय प्रथमं साहसं दद्याद्विष्टे द्विगुणं तथा ॥ तस्तथा काष्ठादिना न्यायसाम्यात् अन्यैर्वा द्रव्यैयोग्यम- (१) हिंसतः परिगृहीतस्य बलीवर्दादेः-- 'शक्तोऽभ्यासं कुर्वत: परोपघातशङ्कया प्रथममेव दूरमपैहीति प्यमोक्षयन् स्वामी शङ्गिणो दंष्टिणस्तथा । प्रथमं साहस प्रजल्पतः प्रकर्षेणोच्चैर्भाषमाणस्याश्वादिकृतमनुष्यादि दाप्यो विक्रुष्टे द्विगुणं तथा ॥' तथाशब्दोऽपराधविशेषादोषोऽश्वादिनेतुरभ्यासकर्तुश्च न भवतीत्यर्थः।
नुसारेण दण्डविशेषकल्पनाप्रतिपत्त्यर्थः । प्रसिद्धमन्यत् । . दवि. २२३-४
विश्व. २।३०३ (७) अपेहीति प्रकर्षेणोच्चैल्पतः चतष्पादेन (२) उपेक्षायां स्वामिनो दण्डमाह-- शक्तोऽप्यहस्तिवृषादिना कृतो मारणादिरूपो दोषोऽपराधस्तत्स्वा- मोक्षयन्निति । अप्रवीणप्राजकप्रेरितैर्दष्ट्रिभिर्गजादिभिः मिनो न भवति । तथा अपेहीति प्रजल्पत: शकटस्थितै- शङ्गिभिर्गवादिभिर्वध्यमानं समर्थोऽपि तत्स्वामी यद्यटुंग्यभिन्नैः सर्वैरेव व्यापार्यमाणैर्वा काष्ठादिभिः कृतो मोक्षयन्नुपेक्षते तदा अकुशलप्राजकनियोजनमिमित्तं दोषो न भवति । तथापदेन तथोक्तच्छेदसंग्रहः । वीमि. प्रथमसाहसं दण्डं दद्यात् । यदा तु मारितोऽहमिति 'छिन्ननस्यन यानेन तथा भग्नयुगादिना। विक्रष्टेऽपि न मोक्षयति तदा द्विगुणम् । यदा पुनः प्रवीणपश्चाच्चैवापसरता हिंसने स्वाम्यदोषभाक् ॥ मेव प्राजकं प्रेरयति तदा प्राजक एव दण्डयो न स्वामी।
(१) अनभिप्रेतत्वादेव च-- 'छिन्ननास्येन यानेन यथाह मनु:- 'प्राजकश्चेद्भवेदाप्त: प्राजको दण्डमर्हति' तथा भग्नयुगेन च । पश्चाच्चैवापसरता हिंसिते स्वाम्य- इति (मस्मृ. ८।२९४ )। प्राजको यन्ता । आप्तोऽभिदोषभाक् ॥' नस्तादिरहितबलीवादियुक्तं छिन्न-! युक्तः। प्राणिविशेषाच्च दण्डविशेष: कल्पनीयः । यथाह नास्यम् । तथाशब्दः प्रकारार्थः । स्पष्टमन्यत् । मनुः-- 'मनुष्यमारणे क्षिप्रं चौरवत्किल्बिषी भवेत् ।
विश्व. २।३०२ प्राणभृत्सु महत्स्वध गोगजोष्टयादिषु ॥ क्षुद्राणां च (२) नसि भवा रज्जुनस्या छिन्ना शकटादियुक्त- पशूनां तु हिंसायां द्विशतो दमः । पञ्चाशत्तु भवेद्दण्ड: बलीवर्दनस्या रज्जुर्यस्मिन् याने तत् छिन्ननस्यं शकटादि शुभेषु मृगपक्षिषु ॥ गर्दभाजाविकानां तु दण्डः स्यात्पतेन । तथा भग्नयुगेन आदिग्रहणात् भग्नाक्षचक्रादिना वीमि. मितावत् । x शेषं मितावत् । च यानेन पश्चात्पृष्ठतोऽपसरता, च शब्दात्तिर्यगपगच्छता
(१) यास्मृ. २१३००; अपु. २५८१७६-७ ऽप्य (ह्य) प्रतिमुखं चागच्छता च, मनुष्यादिहिंसने स्वामी णां शुङ्गिणां (णः शूङ्गिणः ); विश्व. २।३०३ दंष्ट्रिणां शृङ्गिणां प्राजको वा दोषभाङ् न भवति । अतत्प्रयत्नजनितत्वा- (शङ्गिणो दंष्टिणः ) दद्याद्वि ( दाप्यो वि ); मिता.; अप. द्धिंसनस्य । तथा च मनुः-- 'छिन्ननस्ये भग्नयुगे २।२९९; व्यक. १०६, स्मृच.-३२५ ऽप्य ( ह्य); विर. तिर्यकप्रतिमुखागते। अक्षभङ्गे च यानस्य चक्रभङ्गे २७३ ऽप्यमोक्ष (ह्यमोच) दंष्ट्रि ... ... तथा (पक्षिणां तथैव च ॥ छेदने चैव यन्त्राणां योक्तरश्म्योस्तथैव | शृङ्गिणामपि ) दद्याद्वि (दण्ड्यो वि); वित्रि. १२० ऽप्य (ह्य) च । आक्रन्दे सत्यपैहीति न दण्डं मनुरब्रवीत् ॥' इति
दद्याद्वि (दण्ड्यो वि); व्यनि. ४९४ मोक्ष (मोष); दवि. २२३
ऽप्यमोक्ष (ह्यमोच) दद्याद्वि ( दण्ड्यो वि ); वीमि. ऽप्य (ह्य ) - (१) यास्मृ. २।२९९; विश्व. २।३०२ नस्ये ( नास्ये) दंष्ट्रिणां शङ्गिणां (शंङ्गिणो दंष्टिणः ); व्यम. १०९ विचिवत् ; युगादिना (युगेन च) हिंसने (हिंसिते); मिता.; अप.
विता. ७६३ ऽप्य (ह्य) द्विगुणं (मध्यमं ); राकौ. २।२९८; विर. २८० नस्ये (नास्ये) सरता (सरतां ) दोष ४९४ विचिवत् ; सेतु. ३०१ स्मृचवत् ; समु. १५८ (दण्ड ); वीमि.; विता. ७६३ पस (नुस); समु. १५८. ऽप्य (ह्य) णं तथा (णं ततः).