________________
दण्डपारुष्यम्
दुःखमुत्पादयेद्यस्तु स समुत्थानजं व्ययम् । दाप्यो दण्डं च यो यस्मिन् कलहे समुदाहृतः ॥ (१) यो दुःखमुत्पादयेत्, तेन यावत् सम्यगस्योन्थानं निर्दुःखता भवति, तावद् यो व्ययः स समुत्थानजो व्ययः, स देयः । चकारात् राजावेदनप्रवृत्त्युपक्षयश्च । राज्ञे च यथोदाहृतो दण्डः । स्वयं चाददद् राज्ञा दाप्यः । स्पष्टमन्यत् । विश्व. २।२२७ (२) यो यस्य ताडनाद्दुः खमुलादयेत् स तस्य व्रणरोपणादौ औषधार्थ पथ्यार्थं च यो व्ययः क्रियते तं दद्यात् । समुत्थानं व्रणरोपणम् । यस्मिन् कलहे यो दण्डस्तं च दद्यान्न पुनः समुत्थानजव्ययमात्रम् । मिता.
(३) यस्तु शस्त्रादिताडनेन परस्य दुःखमुत्पादयेत् स गारोपणादौ समुत्थाने यो धनव्ययस्तं दद्यात् । यश्च यस्मिन् कलहे दण्डपारुष्ये दम उक्तस्तं च राज्ञे दद्यात् ।
दोषो नापेहीति प्रभाषतः । काष्ठलेोष्टेषुपाषाणबाहुयुद्धकृते तथा ॥ ' ' दुष्टोऽयं बलीवर्दादिः, अपसर्पणाय त्वर्यताम्' इत्येवंवादिनः स्वामिनश्चतुष्पादकृतेऽपराधे न दोषः । एवमेव चास्यासावर्थः । काष्ठादि क्षिपतोर्बाहुयुद्धेन वा संरब्धयोः । तथाशब्दादनभिक्रुष्टे सदोषतैवेति गम्यते । विश्व २३०१
१८१९
(२) विषयविशेषे दण्डाभावमाह — चतुष्पादेति । चतुष्पादैर्गोंगजादिभिः कृतो यो दोषो मनुष्यमारणादिरूपोऽसौ गवादिस्वामिनो न भवति अपसरेति प्रकर्षेणोच्चैर्भाषमाणस्य । तथा लकुटलोष्टसायकपाषाणोत्क्षेपणेन बाहुना युग्येन च युगं वहता अश्वादिना कृतो यः पूर्वोक्तो दोषः सोऽपि काष्ठादीन् प्रास्यतो न भवत्यपसरेति प्रजल्पतः । काष्ठाद्युत्क्षेपणेन हिंसायां दोषाभावकथनं दण्डाभावप्रतिपादनार्थम् । प्रायश्चित्तं पुनरबुद्धिपूर्वकरणनिमित्तमस्त्येव । काष्ठादिग्रहणं च शक्तितोमरादे* मिता. (३) विषयविशेषे दण्डापवादमाह —— चतुष्पादेति । चतुष्पादैर्गोगजाश्वादिभिः कृतो मनुष्यमारणादिरपराधस्तद्वाहकस्य दण्डनिमित्तं भवति । यद्यसावुच्चैरपेहीति परं प्रति ब्रूयात् काष्ठादि व्यापारयतश्चापेहीत्युच्चैर्भाषमाणस्य काष्ठादिकृतोऽपराधो दण्डनिमित्तं न भवति । लोटो मृत्पिण्डः । इषुर्बाणः । युग्यं यानम् । अप.
अप.
(४) दुःखमुत्पादयेत् मनुष्यग्रास्य पशूनामिति शेषः । रुपलक्षणार्थम् |
स्मृच. ३२९ (५) चकारेण च समुच्चयार्थकेन विकल्पं वारयति । + वीमि. यानयुग्यगोगजाश्वादिनिमित्तेषु प्राणिहिंसाद्रव्यनाशेषु स्वाम्यादीनां दण्डविचार:
चतुष्पादकृतो दोषो नापैहीति प्रजल्पतः । काष्ठ लोष्ठेषुपाषाणबाहुयुग्यकृतस्तथा ॥ (१) अकामतस्तु प्रवृत्तत्वात् -- ' चतुष्पादकृते
(४) अस्यार्थः— अमनुष्यैः पशुपक्ष्यादिभिः स्वत एव कृतो हिंसादिदोषः तत्स्वामिनां तेषु बलवर्धनघासादिदायित्वेऽपि न भवति । तथाऽन्यप्रेरितकाष्ठलोष्टपाषाणपृष्ठयानवाहादिकृतो हिंसादिदोष: प्रेरकस्यापसरेति पुनः पुनरुच्चैरुच्चरितुः न भवतीति । ततोऽत्र दण्डो नास्तीत्यभिप्रायः । स्मृच. ३२५
(५) काष्ठोष्टपाषाणबाहुयोग्याकृतः काउलोष्टेष्ट
+ शेषं मितावत् ।
(१) यास्मृ. २१२२२; अपु. २५८।१९; विश्व. २।२२७; मिता; अप स समुत्थानजं ( समुत्थानधन ); व्यक. १०६ दाहृतः ( दीरितः ); स्मृच. ३२९ पू.; विर. २७०; पमा. ४२० नजं ( नर्क ); व्यनि. ४९५ पू.; वीमि ; व्यप्र. ३७५; व्यउ ११५ जं व्ययम् ( जो व्ययः); विता. ७४१; समु. १६३.
ष्टे
(२) यास्मृ. २।२९८; विश्व. २ ३०१ कृतो ( कृते ) पै (पे) जल्प ( भाष) युग्यकृत: ( युद्धकृते ); मिता.; अप. २।२९७ बाहु ( वाह्य); व्यक. १०८ जल्प (भाष ) १ अहीति पाठोsपाणिनीयः । बहुनिबन्धग्रन्थषु दृष्टत्वात्तथैव स्थापितः ।
* विता. मितावत् ।
(ष्टेष्ट ) युग्य ( योग्या ); स्मृच. ३२५ चतुष्पाद (अमनुष्य) बाहुयुग्य (वाहायुध ); विर. २८० ष्पाद ( पद ) शेषं व्यकवत् ; दवि. २२३ ष्पाद (ष्पद) जल्प (भाष ) ष्टेषु (ष्टेषु ) युग्य ( योग्या ); वीमि. पै ( ये ); विता. ७६३ ना (वा) कृतस्त ( कृते त ); समु. १५८ युग्य ( युग्म ).