________________
साहसम्
v.n . स्मृत्यन्तरम्
___ गर्भघातिनी तद्गन्तारश्च दण्ड्याः • शुदस्य विप्रवद्वेषधारणे दण्डः
या पातयित्वा स्वं गर्भ ब्रूयादहमगर्भिणी । शूद्रस्य विप्रवेषधारिणस्तप्तशलाकया यज्ञोपवीत- तामप्सु प्रक्षिपेद्राजा जारैश्च नरमारिणीम् ॥ बद्वपुष्यालिखेत् ।
| ( यज्ञोपवीतं दद्याद्रपुष्यपि लिखेत् ); विता. ८२९ लिखेद+
( वृत्त्यर्थ तल्लिङ्गधारणे वध एव । ). (१) मिता. २।३०४; अप. २।३०३ यज्ञो... ...लिखेत् (१) विश्व. २।२८२.
दण्डपारुष्यम्
वेदाः
ऐक्ष्वाको राजा रथवाहनाश्वानधावयत् शीघ्रं गमयत्, याननिमित्तकहिंसा
पथो मध्ये व्यवस्थितं कश्चिद्राह्मणकुमारं ब्राह्मणपुत्र शो वैजानस्यरुणस्य त्रैधात्वस्यैक्ष्वाकस्य पुरो- रथेन रथावयवेन चक्रेण व्यच्छिनत् विच्छिन्नावयवमकहित आसीत्स ऐक्ष्वाकोऽधावयत् ब्राह्मणकुमारं रथेन
रोत् , स कुमारः पुरोहितं वृशमब्रवीत् तव पुरोधायां ज्यच्छिनत्स पुरोहितमब्रवीत्तव मा पुरोधायामिद
पौरोहित्ये वर्तमाने मां इदानीं ईदृक् एवंरूपं हिंसनं मीहगुपागादिति तमेतेन साम्ना समैरयत्तद्वाव स तर्थकामयत कामसनि साम वार्श काममेवै
उपागात् प्राप्नोदिति एवमुक्तवन्तं एतेन वार्शन साम्ना सेनावरुन्धे।
समैरयत् सङ्गतावयवमकरोत् तद्बाव तत् खलु तर्हि विजानस्य पुत्रो वृशो नाम कश्चिदषिः स ऐक्ष्वा- तस्मिन् काले स ऋषिरकामयत यस्मादेवं तस्माद्वार्श साम कस्य इक्ष्वाकुकुलजस्य त्रैधात्वस्य त्रिधातु: पुत्रस्य व्यरु- कामसनि कामप्रदं अतोऽनेन स्तुवन् एतेन साम्ना गस्य एतन्नाम्नो राज्ञः पुरोहित: पुरोधा आसीत् स च अभिलषितं सर्वमेव काममेति कामयितव्यं फलं अवरुन्धे (१) ताबा. १३।३।१२. | लभते।
तासा. ॥ समाप्तं व्यवहारकाण्डम् ॥