________________
१९८८
व्यवहारकाण्डम्
तत्रापि कर्मानुष्ठातृत्वतारतम्येन लभ्यधनपरिमाण
शुक्रनीतिः तारतम्यं भवति न पुनर्विद्यातारतम्येनेति । अत आह
स्थावरे न पितुः पितामहस्य वा प्रभुत्वम् कात्यायनः- यथा यथेति । द्रव्यबाहुल्ये सतीति
मणिमुक्ताप्रवालानां सर्वस्यैव पिता प्रभः। शेषः।
स्मृच. २६५ वृद्धहारीतः
स्थावरस्य तु सर्वस्य न पिता न पितामहः ॥ सीधनविभागः । अनेकपितृकाणां द्वैमातृकाणां च भागविधिः ।।
स्वत्वार्थागमयोर्विचारः . यत्पैतृकं धनं पुत्रा विभजेयुः सुनिर्णयम् । वर्तते यस्य यद्धस्ते तस्य स्वामी स एव न । मातृकं चेदुहितरस्तदभावे तु तत्सुतः ॥ अन्यस्वमन्यहस्तेषु चौर्यायैः किं न दृश्यते।। अविभक्तपितृकाणां पितृतो भागकल्पना ॥ तस्माच्छास्त्रत एव स्यात्स्वाम्यं नानुभवादपि । द्वैमातॄणां मातृतश्च कल्पयेद्वा समोऽपि वा (?)॥ |
अस्यापहृतमेतेन न युक्तं वक्तुमन्यथा। लघुहारीतः
विदितोऽर्थागमः शास्त्रे यथावर्ण पृथक् पृथक् ॥ अविभाज्यम् । पितृप्रसादलब्धमपि स्थावरं न भोक्तव्यम् । सर्वा___ नुमत्या एव स्थावरद्विपदानां व्यवहारः ।।
शास्ति तच्छाम्रधर्म यत् म्लेच्छानामपि तत्सदा। अविभाज्यं सगोत्राणामासहस्राद्धनादपि।
पूर्वाचार्यैस्तु कथितं लोकानां स्थितिहेतवे ।
पितृकृतो विभागः । अपुत्रमृतरिक्थहराः क्रमेण । अविभाज्यम् । यज्ञ क्षेत्रं च पत्रं च कृतान्नमुदकं स्त्रियः ॥ पितृप्रसादात् भुज्यन्ते धनानि विविधानि च ।
समानभागिनः कार्याः पुत्राः स्वस्य च वै स्त्रियः। स्थावरं न तु भुज्येत प्रसादे सति पैतृके ॥ स्वभागार्धहरा कन्या दौहित्रस्तु तदर्धभाक् । स्थावरं द्विपदं चैव यद्यपि स्वयमर्जितम् । मृतेऽधिपेऽपि पुत्राद्या उक्तभागहराः स्मृताः। असंभूय सुतान् सर्वान्न दानं न च विक्रयः ॥ मात्रे दद्याच्चतुर्थाशं भगिन्यै मातुरर्धकम् ।। आग्निपुराणम्
तदर्ध भागिनेयाय शेषं सर्व हरेत्सुतः ।। गुणज्येष्ठ एव ज्येष्ठांशभाक्
पुत्रो नप्ता धनं पत्नी हरेत्पुत्री च तत्सुतः ॥ . *निवर्तयेरंस्तस्मात्तु ज्येष्ठांशं भाषणादिके। माता पिता च भ्राता च पूर्वालाभाच्च तत्सुतः।। ज्येष्ठांशं प्राप्नुयाचास्य यवीयान् गुणतोऽधिकः॥
पित्रादिधनसंबन्धहीन यद्यदुपार्जितम् । पतितस्त्रीणां वृत्तिः
येन स काममश्नीयादविभाज्यं धनं हि तत् ॥ एवमेव विधिं कुर्युर्योषित्सु पतितास्वपि । वस्त्रानपानं देयं तु वसेयुश्च गृहान्तिके ॥ (१) शुनी. ४।८०३-४. ' (१) वृहास्मृ. ७।२२५, २६०, २६१.
(२) शुनी. ४८०५-८. [ एतत्सदृशाः श्लोकाः अस्मिन (२) लहास्मृ. ११४, ११६, ११७.
प्रकरणे संग्रहकारे निर्दिष्टाः (पृ. ११४२ )]. (३) अपु. १७०५-८.
। (३) शुनी. ४१८०९. १२, ८१४-१५.
स्थावरं विभुज्येत प्रसार विविधानि